NCERT Solutions for Class 7th Sanskrit: Chapter 13-अमृतं संस्कृतम्
NCERT Solutions for Class 7th Sanskrit: Chapter 13-अमृतं संस्कृतम्

Class 7: Sanskrit Chapter 13 solutions. Complete Class 7 Sanskrit Chapter 13 Notes.

NCERT Solutions for Class 7th Sanskrit: Chapter 13-अमृतं संस्कृतम्

NCERT 7th Sanskrit Chapter 13, class 7 Hindi Chapter 13 solutions

Page No 73:

Question 1:

उच्चारणं कुरुत-

उपलब्धासुसङ्गणकस्य
चिकित्साशास्त्रम्वैशिष्ट्यम्
भूगोलशास्त्रम्वाङ्मये
विद्यमानाःअर्थशास्त्रम्

ANSWER:

विद्यार्थी इसका स्वयं उच्चारणं करें।

Page No 73:

Question 2:

प्रश्नानाम् एकपदेन उत्तराणि लिखत-
 (क) का भाषा प्राचीनतमा?

(ख) शून्यस्य प्रतिपादनं कः अकरोत्?

(ग) कौटिल्येन रचितं शास्त्रं किम्?

(घ) कस्याः भाषायाः काव्यसौन्दर्यम् अनुपमम्?

(ङ) काः अभ्युदयाय प्रेरयन्ति?

ANSWER:

(क) संस्कृत भाषा प्राचीनतमा।

(ख) शून्यस्य प्रतिपादनं आर्यभटः अकरोत्।

(ग) कौटिल्येन रचितं शास्त्रं अर्थशास्त्रं अस्ति।

(घ) संस्कृत भाषायाः काव्यसौन्दर्यम् अनुपमम्।

(ङ) संस्कृते विद्यमानाः सूक्तयः अभ्युदयाय प्रेरयन्ति।

NCERT 7th Sanskrit Chapter 13, class 7 Hindi Chapter 13 solutions

Page No 73:

Question 3:

प्रश्नानाम् उत्तराणि एकवाक्येन लिखत-
(क) सङ्णकस्य कृते सर्वोत्तमा भाषा का?

(ख) संस्कृतस्य वाङ्मयं कैः समृद्धमस्ति?

(ग) संस्कृत किं शिक्षयति?

(घ) अस्माभिः संस्कृतं किमर्थं पठनीयम्?

ANSWER:

(क) सङ्णकस्य कृते सर्वोत्तमा भाषा संस्कृत अस्ति।

(ख) संस्कृतस्य वाङ्मयं वेदैः पुराणैः नीतिशास्त्रैः चिकित्साशास्त्रादिभिश्च समृद्धमस्ति।

(ग) संस्कृत सर्वभूतेशु आत्मवत् व्यवहारं कर्तुं संस्कृत शिक्षयति।

(घ) अस्माभिः संस्कृतं अवश्यमेव पठनीयम् तेन मनुष्यस्य समाजस्य च परिष्कारः भवेत्।

NCERT 7th Sanskrit Chapter 13, class 7 Hindi Chapter 13 solutions

Page No 74:

Question 4:

इकारान्त-स्त्रीलिङ्गशब्दरूपम् अधिकृत्य रिक्तस्थानानि पूरयत-

गति (प्रथमा)गतिःगतीगतयः
मति (प्रथमा)…………..…………..मतयः
बुद्धि (द्वितीय)बुद्धिम्बुद्धिबुद्धीः
प्रीति (द्वितीय)…………..प्रीती…………..
नीति (तृतीया)नीत्यानीतिभ्याम्नीतिभिः
शान्ति (तृतीया)…………..…………..शान्तिभिः
मति (चुतर्थी)मत्यै/मतयेमतिभ्याम्मतिभ्यः
प्रकृति (चुतर्थी)………./………..प्रकृतिभ्याम्…………..
कीर्ति (पञ्चमी)कीर्त्याः/कीर्तेःकीर्तिभ्याम्कीर्तिभ्यः
गीति (पञ्चमी)………/…………गीतिभ्याम्…………..
सूक्ति (षष्ठी)सूक्तेः/सूक्त्याःसूक्त्योःसूक्तीनाम्
कृति (षष्ठी)………./………..…………..कृतीनाम्
धृति (सप्तमी)धृतौ/धृत्याम्धृत्योःधृतिषु
भीति (सप्तमी)भीतौ/…………..…………..…………..
मति (सम्बोधन)हे मते!हे मती!हे मतयः!

ANSWER:

गति (प्रथमा)गति:गतीगतय:
मति (प्रथमा)मति:मतीमतय:
बुद्धि (द्वितीया)बुद्धिम्बुद्धिबुद्धी:
प्रीति (द्वितीया)प्रीतिम्प्रीतीप्रीती:
नीति (तृतीया)नीत्यानीतिभ्याम्नीतिभि:
शान्ति (तृतीया)शान्त्याशान्तिभ्याम्शान्तिभि:
मति (चतुर्थी)मत्यै/मतयेमतिभ्याम्मतिभय:
प्रकृति (चतुर्थी)प्रकृत्यै/प्रकृतयेप्रकृतिभ्याम्प्रकृतिभ्य:
कीर्ति (पञ्चमी)कीर्त्या:/कीर्तेकीर्तीभ्याम्कीर्तिभ्य:
गीति (पञ्चमी)गीत्या:/गीत्येगीतिभ्याम्गीतिभ्य:
सूक्ति (पष्ठी)सूक्ते:/सूक्तया:सूक्त्यो:सूक्तीनाम्
कृति (षष्ठी)कृते:/कृत्याकृत्यो:कृतीनाम्
धृति (सप्तमी)धृतौ/धृत्याम्धृत्यो:धृतिषु
भीति (सप्तमी)भीतौ/भीत्याम्भीत्यो:भीतिषु
मति (सम्बोधन)हे मते!हे मती!हे मतय:!

Page No 75:

Question 5:

रेखाङ्कितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) संस्कृते ज्ञानविज्ञानयोः निधिः सुरक्षितोऽस्ति।

(ख) संस्कृतमेव सङ्गणकस्य कृते सर्वोत्तमा भाषा।

(ग) शल्यक्रियायाः वर्णनं संस्कृतसाहित्ये अस्ति।

(घ) वरिष्ठान् प्रति अस्माभिः प्रियं व्यवहर्त्तव्यम्।

ANSWER:

(क) संस्कृते ज्ञानविज्ञानयो: क: सुरक्षितोऽस्ति?

(ख) संस्कृतमेव कस्य कृते सर्वोत्तमा भाषा?

(ग) शल्यक्रियाया: वर्णनं कस्याम् अस्ति?

(घ) कान् प्रति अस्माभि: प्रियं व्यवहर्त्तव्यम्?

NCERT 7th Sanskrit Chapter 13, class 7 Hindi Chapter 13 solutions

Page No 75:

Question 6:

उदाहरणानुसारं पदानां विभक्तिं वचनञ्च लिखत-

 पदानिविभक्तिःवचनम्
यथा- संस्कृतेःषष्ठीएकवचनम्
गतिः………….………….
नीतिम्……….……….
सूक्तयः……….……….
शान्त्या……….……….
प्रीत्यै……….……….
मतिषु……….……….

ANSWER:

 पदानिविभक्तिवचनम्
यथा-संस्कृते:षष्ठीएकवचनम्
 गति:प्रथमाएकवचनम्
 नीतिम्द्वितीयाएकवचनम्
 सूक्तय:द्वितीयाबहुवचनम्
 शान्त्यातृतीयाएकवचनम्
 प्रीत्यैचतुर्थीएकवचनम्
 मतिषुसप्तमीबहुवचनम्

Page No 75:

Question 7:

यथायोग्यं संयोज्य लिखत-

      क        ख
कौटिल्येन अभ्युदयाय प्रेरयन्ति।
चिकित्साशास्त्रे ज्ञानविज्ञानपोषकम्।
शून्यस्य आविष्कर्ता अर्थशास्त्रं रचितम्।
संस्कृतम् चरकसुश्रुतयोः योगदानम्।
सूक्तयः आर्यभटः।

ANSWER:

यथायोग्यं संयोज्य लिखत-

      क         ख
कौटिल्येन अर्थशास्त्रं रचितम्।
चिकित्साशास्त्रे चरकसुश्रुतयोः योगदानम्।
शून्यस्य आविष्कर्ता आर्यभटः।
संस्कृतम् ज्ञानविज्ञानपोषकम्।
सूक्तयः अभ्युदयाय प्रेरयन्ति।

NCERT 7th Sanskrit Chapter 13, class 7 Hindi Chapter 13 solutions

NCERT Solutions for Class 7th Sanskrit: Chapter 13: Download PDF

NCERT Solutions for Class 7th Sanskrit: Chapter 13-अमृतं संस्कृतम्

Download PDF: NCERT Solutions for Class 7th Sanskrit: Chapter 13-अमृतं संस्कृतम् PDF

Chapterwise NCERT Solutions for Class 7 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More