NCERT Solutions for Class 7th Sanskrit: Chapter 15-लालनगीतम्
NCERT Solutions for Class 7th Sanskrit: Chapter 15-लालनगीतम्

Class 7: Sanskrit Chapter 15 solutions. Complete Class 7 Sanskrit Chapter 15 Notes.

NCERT Solutions for Class 7th Sanskrit: Chapter 15-लालनगीतम्

NCERT 7th Sanskrit Chapter 15, class 7 Hindi Chapter 15 solutions

Page No 84:

Question 1:

गीतं सस्वरं गायत।

ANSWER:

दिए गए गीत को स्वर में गाइए।

Page No 84:

Question 2:

एकपदेन उत्तरत-
(क) का विहसति?

(ख) किम् विकसति?

(ग) व्याघ्रः कुत्र गर्जति?

(घ) हरिणः किं खादति?

(ङ) मन्दं कः गच्छति?

ANSWER:

(क) धरणी विहसति।

(ख) कमलम् विकसति।

(ग) व्याघ्रः विपिने गर्जति।

(घ) हरिणः नवघासम् खादति।

(ङ) मन्दं उष्ट्रः गच्छति।

NCERT 7th Sanskrit Chapter 15, class 7 Hindi Chapter 15 solutions

Page No 84:

Question 3:

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) सलिले नौका सेलति।

(ख) पुष्पेषु चित्रपतङ्गाः डयन्ते।

(ग) उष्ट्रः पृष्ठे भारं वहति।

(घ) धावनसमये अश्वः किमपि न खादति।

(ङ) सूर्ये उदिते धऱणी विहसति।

ANSWER:

(क) सलिले का सेलति?

(ख) कुतः चित्रपतङ्गाः डयन्ते?

(ग) कः पृष्ठे भारं वहति?

(घ) कदा अश्वः किमपि न खादति?

(ङ) कः उदिते धऱणी विहसति?
 

Page No 84:

Question 4:

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
 

पृथिवीदेवालयेजलेवनेमृगःभयङ्करम्
धरणी……………विपिने……………………………………….
करालम्……………हरिणः……………………………………….
सलिले……………मन्दिरे……………………………………….

ANSWER:

धरणीपृथिवीविपिने वने
करालम्भयङ्करम्हरिणःमृगः
सलिलेजलेमन्दिरेदेवालये

NCERT 7th Sanskrit Chapter 15, class 7 Hindi Chapter 15 solutions

Page No 85:

Question 5:

विलोमपदानि मेलयत-
 

मन्दम्नूतनम्
नीचैःस्निग्धम्
कठोरःपर्याप्तम्
पुरातनम्उच्चैः
अपर्याप्तम्क्षिप्रम्

ANSWER:

मन्दम्क्षिप्रम्
नीचैःउच्चैः
कठोरःस्निग्धम्
पुरातनम्नूतनम्
अपर्याप्तम्पर्याप्तम्

NCERT 7th Sanskrit Chapter 15, class 7 Hindi Chapter 15 solutions

Page No 85:

Question 6:

उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत-
 

(क) धावनसमये अश्वः खादति। 
(ख) उष्ट्रः पृष्ठे भारं न वहति। 
(ग) सिंहः नीचैः क्रोशति। 
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते। 
(ङ) वने व्याघ्रः गर्जति। 
(च) हरिणः नवघासम् न खादति। 

ANSWER:

(क) धावनसमये अश्वः खादति।
(ख) उष्ट्रः पृष्ठे भारं न वहति।
(ग) सिंहः नीचैः क्रोशति।
(घ) पुष्पेषु चित्रपतङ्गाः डयन्ते।आम्
(ङ) वने व्याघ्रः गर्जति।आम्
(च) हरिणः नवघासम् न खादति।

Page No 85:

Question 7:

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

यथा- चित्रपतङ्गः(प्रथमा-बहुवचने)चित्रपतङ्गाः
भल्लुकः(तृतीया-एकवचने)…………………………..
उष्ट्रः(पञ्चमी-द्विवचने)…………………………..
हरिणः(सप्तमी-बहुवचने)…………………………..
व्याघ्रः(द्वितीया-एकवचने)……………………………
घोटकराजः(सम्बोधन-एकवचने)……………………………

ANSWER:

(क)भल्लुक:(तृतीया −एकवचने)भल्लुकेन्
(ख)उष्ट्र:(पञ्चमी − द्विवचने)उष्ट्रभ्याम्
(ग)हरिण:(सप्तमी − बहुवचने)हरिणेणु
(घ)व्याघ्र:(द्वितीया− एकवचने)व्याघ्रम्
(ङ)घोटकराज:(सम्बोधन − एकवचने)हे घोटकराज

Page No 86:

Question 8:

चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-


 

खगाःविकसन्तिकमलानिउदेतिक्रीडन्ति
डयन्तेसूर्यःचित्रपतङ्गाःकूजन्तिबालाः

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

ANSWER:

(क) सूर्य: उदेति।

(ख) खगा: कूजन्ति।

(ग) बाला: क्रीडन्ति।

(घ) कमलानि विकसन्ति।

(ङ) चित्रपतङ्गा: डयन्ते।

NCERT 7th Sanskrit Chapter 15, class 7 Hindi Chapter 15 solutions

NCERT Solutions for Class 7th Sanskrit: Chapter 15: Download PDF

NCERT Solutions for Class 7th Sanskrit: Chapter 15-लालनगीतम्

Download PDF: NCERT Solutions for Class 7th Sanskrit: Chapter 15-लालनगीतम् PDF

Chapterwise NCERT Solutions for Class 7 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More