NCERT Solutions for Class 7th Sanskrit: Chapter 10-विश्वबंधुत्वम्
NCERT Solutions for Class 7th Sanskrit: Chapter 10-विश्वबंधुत्वम्

Class 7: Sanskrit Chapter 10 solutions. Complete Class 7 Sanskrit Chapter 10 Notes.

NCERT Solutions for Class 7th Sanskrit: Chapter 10-विश्वबंधुत्वम्

NCERT 7th Sanskrit Chapter 10, class 7 Hindi Chapter 10 solutions

Page No 57:

Question 1:

उच्चारणं कुरुत-
 

दुर्भिक्षेराष्ट्रविप्लवेविश्वबन्धुत्वम्
विश्वसन्तिउपेक्षाभावाम्विद्वेषस्य
ध्यातव्यम्दुःखभाक्प्रदर्शयन्ति

ANSWER:

विद्यार्थी इसका उच्चारण करें।

Page No 57:

Question 2:

मञ्जूषातः समानार्थकपदानि चित्वा लिखत-
 

परस्यदुःखम्आत्मानम्बाधितःपरिवारःसम्पन्नम्त्यक्त्वासम्पूर्णे
स्वकीयम्………………………
अवरुद्धः………………………
कुटुम्बकम्………………………
अन्यस्य………………………
अपहाय………………………
समृद्धम्………………………
कष्टम्………………………
निखिले………………………

ANSWER:

स्वकीयम्आत्मानम्
अवरुद्धःबाधितः
कुटुम्बकम्परिवारः
अन्यस्यपरस्य
अपहायत्यक्त्वा
समृद्धम्सम्पन्नम्
कष्टम्दुःखम्
निखिलेसम्पूर्णे

Page No 57:

Question 3:

रेखाङ्कितानि पदानि संशोध्य लिखत–
(क) छात्राः क्रीडाक्षेत्रे कन्दुकात् क्रीडन्ति।

(ख) ते बालिकाः मधुरं गायन्ति।

(ग) अहं पुस्तकालयेन पुस्तकानि आनयामि।

(घ) त्वं किं नाम?

(ङ) गुरुं नमः।

ANSWER:

(क) छात्रा: क्रीडाक्षेत्रे कन्दुकेन् क्रीडन्ति।

(ख) ता: बालिका: मधुरं गायन्ति।

(ग) अहं पुस्तकालयात् पुस्तकानि आनयामि।

(घ) त्वाम् किं नाम?

(ङ) गुरवे नम:।

Page No 58:

Question 4:

मञ्जूषातः विलोमपदानि चित्वा लिखत–
 

अधुनामित्रतायाःलघुचेतसाम्गृहीत्वादुःखिनःदानवाः
शत्रुतायाः………………………
पुरा………………………
मानवाः………………………
उदारचरितानाम्………………………
सुखिनः………………………
अपहाय………………………

ANSWER:

शत्रुतायाःमित्रतायाः
पुराअधुना
मानवाःदानवाः
उदारचरितानाम्लघुचेतसाम्
सुखिनःदुःखिनः
अपहायगृहीत्वा

Page No 58:

Question 5:

अधोलिखितपदानां लिङ्गं, विभक्तिं वचनञ्च लिखत-
 

पदानिलिङ्गम्विभक्तिःवचनम्
बन्धुः………………………………………………
देशान्………………………………………………
घृणायाः……………………………..……………
कुटुम्बकम्………………………………………………
रक्षायाम्………………………………………………
ज्ञानविज्ञानयोः………………………………………………

ANSWER:

पदानिलिङ्गम्विभक्ति:वचनम्‌
बन्धु:पुँल्लिङ्गम्प्रथमाएकवचनम्
देशान्‌पुँल्लिङ्गम्द्वितीयाबहुवचनम्
घृणाया:स्त्रीलिङ्गम्पञ्चमीएकवचनम्
कुटुम्बकम्‌स्त्रीलिङ्गम्द्वितीयाएकवचनम्
रक्षायाम्‌स्त्रीलिङ्गम्सप्तमीएकवचनम्
ज्ञानविज्ञानयोःपुँल्लिङ्गम्सप्तमीद्विवचनम्

Page No 59:

Question 6:

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
 (क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय)
  ……………….. उभयतः गोपालिकाः। (कृष्ण)

 (ख) ग्रामं परितः गोचारणभूमिः। (ग्राम)
 ……………….. परितः भक्ताः। (मन्दिर)

 (ग) सूर्याय नमः। (सूर्य)
 ……………. नमः। (गुरु)

 (घ) वृक्षस्य उपरि खगाः। (वृक्ष)
 ……………. उपरि सैनिकः। (अश्व)

ANSWER:

(क) विद्यालयम्‌ उभयत: वृक्षा: सन्ति। (विद्यालय)

कृष्णम् उभयत: गोपालिका:। (कृष्ण)

(ख) ग्रामं परित: गोचारणभूमि:। (ग्राम)

मन्दिरं परित: भक्ता:। (मन्दिर)

(ग) सूर्याय नम:। (सूर्य)

गुरवे नम:। (गुरु)

(घ) वृक्षस्य उपरि खगा:। (वृक्ष)

अश्वस्य उपरि सैनिक:। (अश्व)

Page No 59:

Question 7:

कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत-
(क) ……………….. नमः। (हरिं/हरये)

(ख) ……………….. पारितः कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्)

(ग) ……………….. नमः। (अम्बायाः/अम्बायै)

(घ) ……………….. उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्)

(ङ) ……………. उभयतः पत्रौ स्तः। (पितरम्/पितुः)

ANSWER:

(क) हरये नम:। (हरिं/हरये)

(ख) ग्रामम्‌ परित: कृषिक्षेत्राणि सन्ति। (ग्रामस्य/ग्रामम्‌)

(ग) अम्बायै नम:। (अम्बाया:/अम्बायै)

(घ) मञ्चस्य उपरि अभिनेता अभिनयं करोति। (मञ्चस्य/मञ्चम्‌)

(ङ) पितरम्‌ उभयत: पुत्रौ स्त:। (पितरम्‌/पितु:)

NCERT Solutions for Class 7th Sanskrit: Chapter 10: Download PDF

NCERT Solutions for Class 7th Sanskrit: Chapter 10-विश्वबंधुत्वम्

Download PDF: NCERT Solutions for Class 7th Sanskrit: Chapter 10-विश्वबंधुत्वम् PDF

Chapterwise NCERT Solutions for Class 7 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More