NCERT Solutions for Class 6th Sanskrit: Chapter 11-पुष्पोत्सवः
NCERT Solutions for Class 6th Sanskrit: Chapter 11-पुष्पोत्सवः

Class 6: Sanskrit Chapter 11 solutions. Complete Class 6 Sanskrit Chapter 11 Notes.

NCERT Solutions for Class 6th Sanskrit: Chapter 11-पुष्पोत्सवः

NCERT 6th Sanskrit Chapter 11, class 6 Sanskrit Chapter 11 solutions

Page No 65:

Question 1:

वचनानुसारं रिक्तस्थानानि पूरयतः

एकवचनम्द्विवचनम्बहुवचनम्
यथा-मन्दिरेमन्दिरयोःमन्दिरेषु
असवरे……….……….
……….स्थलयोः……….
……….……….दिवसेषु
क्षेत्रे………..……….
……….व्यजनयोः……….
……….……….पुष्पेषु

Answer:

एकवचनम्द्विवचनम्बहुवचनम्
यथा-मन्दिरेमन्दिरयोःमन्दिरेषु
असवरेअवसरयोःअवसरेषु
स्थलेस्थलयोःस्थलेषु
दिवसेदिवसयोःदिवसेषु
क्षेत्रेक्षेत्रयोःक्षेत्रेषु
व्यजनेव्यजनयोःव्यजनेषु
पुष्पेपुष्पयोःपुष्पेषु

Page No 66:

Question 2:

कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत-

(क) ……………………. बहवः उत्सवाः भवन्ति। (भारतम्/भारते)

(ख) ……………………. मीनाः वसन्ति। (सरोवरे/सरोवरात्)

(ग) जनाः ………………… पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)

(घ) खगाः ……………………….. निवसन्ति। (नीडानि/नीडेषु)

(ङ) छात्राः ……………………….. प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)

(च) ………………. पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)

Answer:

(क) भारते बहवः उत्सवाः भवन्ति। (भारतम्/भारते)

(ख) सरोवरे मीनाः वसन्ति। (सरोवरे/सरोवरात्)

(ग) जनाः मन्दिरे पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)

(घ) खगाः नीडेषु निवसन्ति। (नीडानि/नीडेषु)

(ङ) छात्राः प्रयोगशालायाः प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)

(च) उद्याने पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)

Question 3:

अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

वानराःवनेषुतरन्ति
सिंहाःवृक्षेषुनृत्यन्ति
मयूराःजलेउत्पतन्ति
मत्स्याःआकाशेगर्जन्ति
खगाःउद्याने कूर्दन्ति

Answer:

(क) वानराः वृक्षेषु कूर्दन्ति। (ख) सिंहाः  वनेषु   गर्जन्ति। (ग) मयूराः उद्याने नृत्यन्ति। (घ) मत्स्याः जले तरन्ति। (ङ) खगाः आकाशे उत्पतन्ति।

Question 4:

प्रश्नानाम् उत्तराणि लिखत-

(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?

(ख) पुष्पोत्सवस्य आयोजनं कदा भवति?

(ग) अस्माकं भारतदेशः कीदृशः अस्ति?

(घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?

(ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?

Answer:

(क) जनाः पुष्पव्यजनानि योगमायामंदिरे बख्तियारकाकी समाधिस्थले च अर्पयन्ति।

(ख) पुष्पोत्सवस्य आयोजनं ऑक्टोबर्मासे भवति।

(ग) अस्माकं भारतदेशः उत्सवप्रियः अस्ति।

(घ) पुष्पोत्सवः ‘फूलवालों की सैर’ नाम्ना प्रसिद्धः अस्ति।

(ङ) मेहरौलीक्षेत्रे योगमाया मन्दिरे बख्तियारकाकी समाधिस्थलञ्च अस्ति।

Page No 67:

Question 5:

कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-

यथा- सरोवरे मीनाः सन्ति। (सरोवर)

(क) …………. कच्छपाः भ्रमन्ति (तडाग)

(ख) …………. सैनिकाः सन्ति। (शिविर)

(ग) यानानि …………. चलन्ति। (राजमार्ग)

(घ) …………. रत्नानि सन्ति। (धरा)

(ङ) बालाः …………. क्रीडयन्ति। (क्रीडाक्षेत्र)

Answer:

यथा- सरोवरे मीनाः सन्ति। (सरोवर)

(क) तडागे कच्छपाः भ्रमन्ति (तडाग)

(ख) शिविरे सैनिकाः सन्ति। (शिविर)

(ग) यानानि राजमार्गे चलन्ति। (राजमार्ग)

(घ) धरायाम् रत्नानि सन्ति। (धरा)

(ङ) बालाः क्रीडाक्षेत्रे क्रीडयन्ति। (क्रीडाक्षेत्र)

NCERT 6th Sanskrit Chapter 11, class 6 Sanskrit Chapter 11 solutions

Question 6:

मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-

पुष्पेषुगङ्गायाम्विद्यालयेवृक्षयोःउद्यानेषु

(क) वयं …………. पठामः।

(ख) जनाः …………. भ्रमन्ति।

(ग) …………. नौकाः सन्ति।

(घ) …………. भ्रमराः गुञ्जन्ति।

(ङ) बालाः …………. फलानि पक्वानि सन्ति।

Answer:

(क) वयं विद्यालये पठामः।

(ख) जनाः उद्यानेषु भ्रमन्ति।

(ग) गङ्गायाम् नौकाः सन्ति।

(घ) पुष्पेषु भ्रमराः गुञ्जन्ति।

(ङ) बालाः वृक्षयोः फलानि पक्वानि सन्ति।

NCERT 6th Sanskrit Chapter 11, class 6 Sanskrit Chapter 11 solutions

NCERT Solutions for Class 6th Sanskrit: Chapter 11: Download PDF

NCERT Solutions for Class 6th Sanskrit: Chapter 11-पुष्पोत्सवः

Download PDF: NCERT Solutions for Class 6th Sanskrit: Chapter 11-पुष्पोत्सवः PDF

Chapterwise NCERT Solutions for Class 6 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.