NCERT Solutions for Class 6th Sanskrit: Chapter 10-कृषिकाः कर्मवीराः
NCERT Solutions for Class 6th Sanskrit: Chapter 10-कृषिकाः कर्मवीराः

Class 6: Sanskrit Chapter 10 solutions. Complete Class 6 Sanskrit Chapter 10 Notes.

NCERT Solutions for Class 6th Sanskrit: Chapter 10-कृषिकाः कर्मवीराः

NCERT 6th Sanskrit Chapter 10, class 6 Sanskrit Chapter 10 solutions

Page No 59:

Question 1:

उच्चारणं कुरुत-

सूर्यस्तपतुजीर्णम्शीतकालेऽपि
वारयितुम्ग्रीष्मेसस्यपूर्णानि
पदत्राणेकण्टकावृताक्षुधा-तृषाकुलौ

Answer:

विद्यार्थी इसे स्वयं पढ़ें।

Page No 60:

Question 2:

श्लोकांशान् योजयत-

क         ख              
गृहं जीर्णं न वर्षासुतौ तु क्षेत्राणि कर्षतः।
हलेन च कुदालेनया शुष्का कण्टकावृता।
पादयोर्न पदत्राणेसस्यपूर्णानि सर्वदा।
तयोः श्रमेण क्षेत्राणिशरीरे वसनानि नो।
धरित्री सरसा जातावृष्टिं वारयितुं क्षमम्।

Answer:

          क           ख
गृहं जीर्णं न वर्षासुवृष्टिं वारयितुं क्षमम्।
हलेन च कुदालेनतौ तु क्षेत्राणि कर्षतः।
पादयोर्न पदत्राणेशरीरे वसनानि नो।
तयोः श्रमेण क्षेत्राणिसस्यपूर्णानि सर्वदा।
धरित्री सरसा जाताया शुष्का कण्टकावृता।

Question 3:

उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-

यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति।आम्
कृषकाः हलेन क्षेत्राणि न कर्षन्ति।
(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति।
(घ) शीते शरीरे कम्पनं न भवति।
(ङ) श्रमेण धरित्री सरसा भवति।

Answer:

यथा- कृषकाः शीतकालेऽपि कर्मठाः भवन्ति।आम्
कृषकाः हलेन क्षेत्राणि न कर्षन्ति।
(क) कृषकाः सर्वेभ्यः अन्नं यच्छन्ति।आम्
(ख) कृषकाणां जीवनं कष्टप्रदं न भवति।
(ग) कृषकः क्षेत्राणि सस्यपूर्णानि करोति।आम्
(घ) शीते शरीरे कम्पनं न भवति।
(ङ) श्रमेण धरित्री सरसा भवति।आम्

Page No 61:

Question 4:

मञ्जूषातः पर्यायवाचिपदानि चित्वा लिखत-

रविःवस्त्राणिजर्जरम्अधिकम्पृथ्वीपिपासा
वसनानि………………………
सूर्य………………………
तृषा………………………
विपुलम्………………………
जीर्णम्………………………
धरित्री………………………

Answer:

वसनानिवस्त्राणि
सूर्यरविः
तृषापिपासा
विपुलम्अधिकम्
जीर्णम्जर्जरम्
धरित्रीपृथ्वी

Question 5:

मञ्जूषातः विलोमपदानि चित्वा लिखत-

धनिकम्नीरसाअक्षमम्दुःखम्शीतेपार्श्वे
सुखम्………………………
दूरे………………………
निर्धनम्………………………
क्षमम्………………………
ग्रीष्मे………………………
सरसा………………………

Answer:

सुखम्दुःखम्
दूरेपार्श्वे
निर्धनम्धनिकम्
क्षमम्अक्षमम्
ग्रीष्मेशीते
सरसानीरसा

Page No 62:

Question 6:

प्रश्नानाम् उत्तराणि लिखत-

(क) कृषकाः केन क्षेत्राणि कर्षन्ति?

(ख) केषां कर्मवीरत्वं न नश्यति?

(ग) श्रमेण का सरसा भवति?

(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?

(ङ) कृषकात् दूरे किं तिष्ठति?

Answer:

(क) कृषकाः हलेन कुदालेन च क्षेत्राणि कर्षन्ति।

(ख) कृषिकाणां कर्मवीरत्वं न नश्यति।

(ग) श्रमेण धारित्री सरसा भवति।

(घ) कृषकाः सर्वेभ्यः शाकम्, अन्नम्, दुग्धम् च यच्छन्ति।

(ङ) कृषकात् दूरे सुखम् तिष्ठति।

NCERT 6th Sanskrit Chapter 10, class 6 Sanskrit Chapter 10 solutions

NCERT Solutions for Class 6th Sanskrit: Chapter 10: Download PDF

NCERT Solutions for Class 6th Sanskrit: Chapter 10-कृषिकाः कर्मवीराः

Download PDF: NCERT Solutions for Class 6th Sanskrit: Chapter 10-कृषिकाः कर्मवीराः PDF

Chapterwise NCERT Solutions for Class 6 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.