NCERT Solutions for Class 6th Sanskrit: Chapter 13-लोकमङ्गलम्
NCERT Solutions for Class 6th Sanskrit: Chapter 13-लोकमङ्गलम्

Class 6: Sanskrit Chapter 13 solutions. Complete Class 6 Sanskrit Chapter 13 Notes.

NCERT Solutions for Class 6th Sanskrit: Chapter 13-लोकमङ्गलम्

NCERT 6th Sanskrit Chapter 13, class 6 Sanskrit Chapter 13 solutions

Page No 76:

Question 1:

उच्चारणं कुरुत-

ज्योतिर्गमयद्यौश्चअन्नमश्नामि
प्रातरधिगम्यतेसर्वस्तरतुदुर्गाणि
वृहदारण्यकोपनिषद्कामानवाप्नोतुभद्राणि

Answer:

विद्यार्थी इसका उच्चारण करें।

Question 2:

सर्वान् मन्त्रान् शलोकं च सस्वरं गायत।

Answer:

पाठ में दिए गए मंत्रों को स्वयं गाएँ।

Question 3:

अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत-

(क) दुर्गाणि कः तरतु?

(ख) सर्वत्र कः नन्दतु?

(ग) कौ न बिभीतः?

(घ) असतो मा कुत्र गमय?

Answer:

(क) दुर्गाणि सर्वः तरतु।

(ख) सर्वत्र सर्वः नन्दतु।

(ग) द्यौश्च पृथिवी च न बिभीतः।

(घ) असतो मा सद्गमय।

Question 4:

उदाहरणानुसारं पदानि रचयत-

लोट्लकारःलट्लकारःलोट्लकारःलट्लकारः
तरतुतरितक्रीडतु……….
पश्यतु………….हसतु……….
नन्दतु……….आनयतु……….
नृत्यतु……….नयतु……….
अस्तु……….धावतु……….
गच्छतु……….लिखतु……….

Answer:

लोट्लकारःलट्लकारःलोट्लकारःलट्लकारः
तरतुतरितक्रीडतुक्रीडति
पश्यतुपश्यतिहसतुहसति
नन्दतुनन्दतिआनयतुआनयति
नृत्यतुनृत्यतिनयतुनयति
अस्तुअस्तिधावतुधावति
गच्छतुगच्छतिलिखतुलिखति

Page No 77:

Question 5:

विलोमपदानि योजयत-

प्रातःसर्वत्र
दिवास्वप्ने
जागरणेसायम्
एकत्रज्योतिः
तमःरात्रिः

Answer:

प्रातःसायम्
दिवारात्रिः
जागरणेस्वप्ने
एकत्रसर्वत्र
तमःज्योतिः

Question 6:

मञ्जूषातः उचितम् अव्ययपदं चित्वा रिक्तस्थानानि पूरयत-

यथाएवमा

(क) …………. देशः तथा वेषः।

(ख) माता पिता …………. शिशून् पालयतः।

(ग) श्रम …………. जयते।

(घ) महात्मा गाँधी सत्यं …………. अत्यजत्।

(ङ) गर्वं …………. कुरु।

Answer:

(क) यथा देशः तथा वेषः।

(ख) माता पिता च शिशून् पालयतः।

(ग) श्रम एव जयते।

(घ) महात्मा गाँधी सत्यं न अत्यजत्।

(ङ) गर्वं मा कुरु।

NCERT 6th Sanskrit Chapter 13, class 6 Sanskrit Chapter 13 solutions

NCERT Solutions for Class 6th Sanskrit: Chapter 13: Download PDF

NCERT Solutions for Class 6th Sanskrit: Chapter 13-लोकमङ्गलम्

Download PDF: NCERT Solutions for Class 6th Sanskrit: Chapter 13-लोकमङ्गलम् PDF

Chapterwise NCERT Solutions for Class 6 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.