NCERT Solutions for Class 6th Sanskrit: Chapter 9-क्रीडास्पर्धा
NCERT Solutions for Class 6th Sanskrit: Chapter 9-क्रीडास्पर्धा

Class 6: Sanskrit Chapter 9 solutions. Complete Class 6 Sanskrit Chapter 9 Notes.

NCERT Solutions for Class 6th Sanskrit: Chapter 9-क्रीडास्पर्धा

NCERT 6th Sanskrit Chapter 9, class 6 Sanskrit Chapter 9 solutions

Page No 26:

Question 1:

उच्चारणं कुरुत-

अहम्आवाम्वयम्
माम्आवाम्अस्मान्
ममआवयोःअस्माकम्
त्वम्युवाम्यूयम्
त्वाम्युवाम्युष्मान्
तवयुवयोःयुष्माकम्

Answer:

दी गई तालिका को विद्यार्थी स्वयं बोलकर याद करने का प्रयास करें।

Question 2:

निर्देशानुसारं परिवर्तनं कुरुत-

यथा- अहं क्रीडामि।(बहुवचने)वयं क्रीडामः।
(क) अहं नृत्यामि।(बहुवचने)……………………………………….
(ख) त्वं पठसि।(बहुवचने)……………………………………….
(ग) युवां गच्छथः।(एकवचने)……………………………………….
(घ) अस्माकं पुस्तकानि।(एकवचने)……………………………………….
(ङ) तव गृहम्।(द्विवचने)……………………………………….

Answer:

यथा- अहं क्रीडामि।(बहुवचने)वयं क्रीडामः।
(क) अहं नृत्यामि।(बहुवचने)वयं नृत्यामः
(ख) त्वं पठसि।(बहुवचने)यूयम् पठथ
(ग) युवां गच्छथः।(एकवचने)त्वं गच्छसि
(घ) अस्माकं पुस्तकानि।(एकवचने)मम पुस्तकम्
(ङ) तव गृहम्।(द्विवचने)युवयोः गृहे

Page No 27:

Question 3:

कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-

(क) ……………………. पठामि। (वयम्/अहम्)

(ख) ……………………. गच्छथः। (युवाम्/यूयम्)

(ग) एतत् ………………… पुस्तकम्। (माम्/मम)

(घ) ……………………….. क्रीडनकानि। (युष्मान्/युष्माकम्)

(ङ) ……………………….. छात्रे स्वः। (वयम्/आवाम्)

Answer:

(क) अहम् पठामि। (वयम्/अहम्)

(ख) युवाम् गच्छथः। (युवाम्/यूयम्)

(ग) एतत् मम पुस्तकम्। (माम्/मम)

(घ) युष्मान् क्रीडनकानि। (युष्मान्/युष्माकम्)

(ङ) आवाम् छात्रे स्वः। (वयम्/आवाम्)

Question 4:

अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-

यूयम्लेखंपश्यामि
वयम्शिक्षिकांरचयामः
युवाम्दूरदर्शनंकथयिष्यथः
अहम्कथांपठिष्यावः
त्वम्पुस्तकंलेखिष्यसि
आवाम्चित्राणिनंस्यथ

Answer:

(क) यूयम् शिक्षिकां  नंस्यथ। (ख) वयम् चित्राणि रचयामः। (ग) युवाम् कथां कथयिष्यथः। (घ) अहम् दूरदर्शनं पश्यामि। (ङ) त्वम्  लेखं  लेखिष्यसि। (च) आवाम्  पुस्तकं  पठिष्यावः।

Question 5:

उचितपदैः वाक्यनिर्माणं कुरुत-

ममतवआवयोःयुवयोःअस्माकम्युष्माकम्

यथा- एषा मम पुस्तका।

(क) एतत् ……………………. गृहम्

(ख) ……………………. मैत्री दृढा

(ग) एषः ………………… विद्यालयः।

(घ) एषा ……………………….. अध्यापिका।

(ङ) भारतम् ……………………….. देशः।

(च) एतानि ………………………… पुस्तकानि।

Answer:

(क) एतत् मम गृहम् । (ख) आवयोः. मैत्री दृढा । (ग) एषः  तव विद्यालयः। (घ) एषा युवयोः अध्यापिका । (ङ) भारतम् अस्माकम् देशः । (च) एतानि युष्माकम् पुस्तकानि ।

NCERT Solutions for Class 6th Sanskrit: Chapter 9-क्रीडास्पर्धा

Page No 28:

Question 6:

वाक्यानि रचयत-

एकवचनम्द्विवचनम्बहुवचनम्
(क) त्वं लेखं लेखिष्यसि।……………………………।……………………………।
(ख) ……………………………।आवाम् वस्त्रे धारयिष्यावः।…………………………..।
(ग) अहं पुस्तकं पठिष्यामि।……………………………।……………………………।
(घ) ……………………………।ते फले खादिष्यथः।……………………………।
(ङ) मम गृहं सुन्दरम्।……………………………।……………………………।
(च) ……………………………।……………………………।यूयं गमिष्यथ।

Answer:

एकवचनम्द्विवचनम्बहुवचनम्
(क) त्वं लेखं लेखिष्यसि।युवां लेखे लेखिष्यथः।यूयं लेखनि  लेखिष्यथ।
(ख) अहं वस्त्रं धारिष्यामि।आवाम् वस्त्रे धारयिष्यावः।वयं वस्त्राणि धारयिष्यामः।
(ग) अहं पुस्तकं पठिष्यामि।आवाम् पुस्तके पठिष्यावः।व्यं पुस्तकानि पठिष्यामः।
(घ) सा फलं खादिष्यसि।ते फले खादिष्यथः।यूयं फलानि खादिष्यथा।
(ङ) मम गृहं सुन्दरम्।आवयोः गृहं सुन्दरम्।अस्मांक गृहं सुन्दरम्।
(च) त्वम् गमिष्यसि।युवां गमिष्यथः।यूयं गमिष्यथ।

Page No 29:

Question 7:

एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत-

यथा-एषःएते
सः……………………………
ताः……………………………
त्वम्……………………………
एताः……………………………
तव……………………………
अस्माकम्……………………………
तानि……………………………

Answer:

सःते
ताःसा
त्वम्यूयम्
एताःएषा
तवयुष्माकम्
अस्माकम्मम
तानितत्

NCERT 6th Sanskrit Chapter 9, class 6 Sanskrit Chapter 9 solutions

NCERT Solutions for Class 6th Sanskrit: Chapter 9: Download PDF

NCERT Solutions for Class 6th Sanskrit: Chapter 9-क्रीडास्पर्धा

Download PDF: NCERT Solutions for Class 6th Sanskrit: Chapter 9-क्रीडास्पर्धा PDF

Chapterwise NCERT Solutions for Class 6 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.