NCERT Solutions for Class 6th Sanskrit: Chapter 8-सूक्तिस्तबकः
NCERT Solutions for Class 6th Sanskrit: Chapter 8-सूक्तिस्तबकः

Class 6: Sanskrit Chapter 8 solutions. Complete Class 6 Sanskrit Chapter 8 Notes.

NCERT Solutions for Class 6th Sanskrit: Chapter 8-सूक्तिस्तबकः

NCERT 6th Sanskrit Chapter 8, class 6 Sanskrit Chapter 8 solutions

प्रश्न 1.
सर्वान् श्लोकान् सस्वरं गायत- (सब श्लोकों को सस्वर गाएँ- Recite all Shlokas in tune.)
उत्तर:

छात्र स्वयं सस्वर गाएँ।

प्रश्न 2.
श्लोकांशान् योजयत- (श्लोकांशों का मिलान करें- Match the verses.)


NCERT Solutions for Class 6th Sanskrit: Chapter 8-सूक्तिस्तबकः


उत्तर:

NCERT Solutions for Class 6th Sanskrit: Chapter 8-सूक्तिस्तबकः

प्रश्न 3.
प्रश्नानाम् उत्तराणि लिखत- (प्रश्नों के उत्तर लिखिए- Answer the questions.)

(क) सर्वे जन्तवः केन तुष्यन्ति?
(ख) पिककाकयोः भेदः कदा भवति?
(ग) क; गच्छन् योजनानां शतान्यपि याति?
(घ) अस्माभिः किं वक्तव्यम्?
उत्तर:
(क) सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
(ख) वसन्तसमये पिककाकयोः भेदः भवति।
(ग) पिपीलक : गच्छन् योजनानां शतान्यपि याति।
(घ) अस्माभिः प्रियं वक्तव्यम्।

प्रश्न 4.
उचितकथनानां समक्षम् ‘आम्’ अनुचितकथनानां समक्षं-‘न’ इति लिखत- (उचित, कथनों के सामने ‘आम्’ और अनुचित कथनों के सामने ‘न’ लिखिए- Write ‘आम्’ in front of the correct statement and ‘न’ in front of the incorrect one.)

(क) काक: कृष्णः न भवति। …………..
(ख) अस्माभिः प्रियं वक्तव्यम्। …………..
(ग) वसन्तसमये पिककाकयोः भेदः स्पष्टः भवति। …………..
(घ) वैनतेयः पशुः अस्ति। …………..
(ङ) वचने दरिद्रता न कर्त्तव्या। …………..
उत्तर:
(क) न
(ख) आम्
(ग) आम्
(घ) न
(ङ) आम्

प्रश्न 5.
मञ्जूषातः समानार्थकानि पदानि चित्वा लिखत- (मञ्जूषा से समानार्थक पद चुनकर लिखिए Pick out synonyms from the box and write.)

ग्रन्थे , कोकिलः , गरुडः , परिश्रमेण , कथने

(क) वचने — …………..
(ख) वैनतेयः — …………..
(ग) पुस्तके — …………..
(घ) उद्यमेन .– …………..
(ङ) पिकः — …………..
उत्तर:
(क) कथने
(ख) गरुड़ः
(ग) ग्रन्थे
(घ) परिश्रमेण
(ङ) कोकिल:

प्रश्न 6.
विलोमपदानि योजयत- (विलोम शब्दों का मिलान कीजिए- Match the antonyms.)


NCERT Solutions for Class 6th Sanskrit: Chapter 8-सूक्तिस्तबकः


उत्तर:
सार्थकः – निरर्थकः
कृष्ण: – श्वेत;
अनुक्तम् – उक्तम्।
गच्छति – आगच्छति;
जागृतस्य – सुप्तस्य

NCERT 6th Sanskrit Chapter 8, class 6 Sanskrit Chapter 8 solutions

Additional Important Questions and Answers

प्रश्न 1.
मञ्जूषातः उचितं पर्यायम् चित्वा लिखत। (मञ्जूषा से उचित पर्यायवाची चुनकर रिक्त स्थान पूर्ति कीजिए। Pick out the appropriate synonyms and fill in the blanks.)

मधुरवचनेन; प्रसन्नाः भवन्ति; ग्रंथः; अतः; मधुरम्; याति ।
(क) गच्छति ………….
(ख) तुष्यन्ति ………….
(ग) पुस्तकम् ………….
(घ) प्रियम् ………….
(ङ) तस्मात् ………….
(च) प्रियवाक्यप्रदानेन ………….
उत्तर:
(क) याति
(ख) प्रसन्नाः भवन्ति
(ग) ग्रंथः
(घ) मधुरम्
(ङ) अतः
(च) मधुरवचनेन।

प्रश्न 2.
मञ्जूषात् उचितं पदं चित्वा श्लोकांशान् पूरयत। (मञ्जूषा से उचित पद चुनकर श्लोकांशों की पूर्ति कीजिए। Pick out the correct option and fill in the blanks.)

वसन्तसमय, सिध्यन्ति, जीवने, पिपीलकः, प्रियम्।

(क) गच्छन् …………….. याति योजनानां शतान्यपि।
(ख) उद्यमेन हि कार्याणि …………….. ।
(ग) तस्मात् ……. हि वक्तव्यम्।
(घ) …………….. प्राप्ते काकः काकः पिकः पिकः।
(ङ) किं भवेत् तेन पाठेन …………….. यो न सार्थकः।
उत्तर:
(क) पिपीलकः
(ख) सिध्यन्ति
(ग) प्रियम्
(घ) वसन्तसमये
(ङ) जीवने।

प्रश्न 3.
शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षम् ‘न’ इति लिखत। (शुद्ध कथन के सामने ‘आम्’ तथा अशुद्ध कथन के सामने ‘न’ लिखिए। Write down yes’ opposite to right statement and write ‘no’ opposite to wrong statement.)

(क) वसन्तसमये काकः न भवति। ………………
(ख) पिककाकयोः भेद: न अस्ति। ………………
(ग) वैनतेयः अगच्छन् अपि योजनानां शतानि गच्छति। ………………
(घ) पुस्तके पठितः पाठः जीवने सार्थकः न भवेत्। ………………
(ङ) सर्वदा प्रियं वक्तव्यम्। ………………
उत्तर:
(क) न
(ख) न
(ग) न
(घ) न
(ङ) आम्।

प्रश्न 4.
अधोदत्तं श्लोकं पठत प्रश्नान् च उत्तरत। (निम्नलिखित श्लोक पढ़िए और प्रश्नों के उत्तर दीजिए। Read the verse given below and answer the questions.)

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवाः।
तस्मात् प्रियं हि वक्तव्यं वचने का दरिद्रता।।

I. एकपदेन उत्तरत
(क) के तुष्यन्ति?
(ख) तस्मात् किं वक्तव्यम्?
उत्तर:

(क) मानवाः
(ख) मधुरम् प्रियं

II. पूर्णवाक्येन उत्तरत
सर्वे केन तुष्यन्ति?
उत्तर:

सर्वे मधुर-वचनेन तुष्यन्ति।

III. भाषिक-कार्यम्
(क) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति मानवा:- अत्र कः कर्ता? (प्रियवाक्यप्रदानेन, सर्वे, मानवाः)
(ख) ‘मानवाः तुष्यन्ति’-वाक्यम् एकवचने परिवर्तयत।
(ग) ‘अप्रियम्’ इति शब्दस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(घ) ‘प्रदानेन’ इति पदे का विभक्ति?
उत्तर:

(क) मानवाः
(ख) मानवः तुष्यति
(ग) प्रियं
(घ) तृतीया

प्रश्न 5.
श्लोकांशान् परस्परं मेलयत। (निम्नलिखित श्लोकों का उचित मिलान कीजिए। Match the following verses.)


NCERT Solutions for Class 6th Sanskrit: Chapter 8-सूक्तिस्तबकः


उत्तर:
(क) न हि सुप्तस्य सिंहस्य-प्रविशन्ति मुखे मृगाः
(ख) तस्मात् प्रियं हि वक्तव्यम्-वचने का दरिद्रता।
(ग) अगच्छन् वैनतेयोऽपि-पदमेकं न गच्छति।
(घ) वसन्तसमये प्राप्ते-काकः काकः पिकः पिकः।

बहुविकल्पीयप्रश्नाः

प्रश्न 1.

उचित-विकल्पेन रिक्तस्थानानि पूरयत। (उचित विकल्प द्वारा रिक्त स्थान पूर्ति कीजिए। Fill in the blanks with the correct option.)

(क) ……………. का दरिद्रता। (जीवने, वचने, पुस्तके)
(ख) पुस्तके पठितः पाठः जीवने नैव ……………. (साधितः, सार्थकः, पिपीलकः)
(ग) अगच्छन् ..अपि पदमेकं न गच्छति। (पिपीलकः, वैनतेयः मानवः)
(घ) तस्मात् ……………. हि वक्तव्यम्।। (युक्तम्, उक्तम्, प्रियम्)
(ङ) प्रियवाक्यप्रदानेन सर्वे ……………. मानवाः।। (गच्छन्ति, वसन्ति, तुष्यन्ति)
उत्तर:
(क) वचने
(ख) साधितः
(ग) वैनतेयः
(घ) प्रियम्

(ङ) तुष्यन्ति

NCERT 6th Sanskrit Chapter 8, class 6 Sanskrit Chapter 8 solutions

NCERT Solutions for Class 6th Sanskrit: Chapter 8: Download PDF

NCERT Solutions for Class 6th Sanskrit: Chapter 8-सूक्तिस्तबकः

Download PDF: NCERT Solutions for Class 6th Sanskrit: Chapter 8-सूक्तिस्तबकः PDF

Chapterwise NCERT Solutions for Class 6 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.