Class 6: Sanskrit Chapter 1 solutions. Complete Class 6 Sanskrit Chapter 1 Notes.
Contents
NCERT Solutions for Class 6th Sanskrit: Chapter 1-शब्द परिचयः 1
NCERT 6th Sanskrit Chapter 1, class 6 Sanskrit Chapter 1 solutions
प्रश्न 1.
(क) उच्चारणं कुरुत- (उच्चारण कीजिए- Read it out)

(ख) चित्राणि दृष्ट्वा पदानि उच्चारयत- (चित्रों को देखकर शब्दों का उच्चारण कीजिए Look at the pictures and pronounce words.)

उत्तर:
(क) छात्र स्वयं उच्चारण करें। सभी शब्द अकारान्त पुल्लिग हैं।
(ख) छात्र चित्रों को देखकर उच्चारण करें।
प्रश्न 2.
(क) वर्णसंयोजनेन पदं लिखत- (वर्ण जोड़कर पद लिखिए- Combine the letters and write down the word.)

(ख) पदानां वर्णविच्छेदं प्रदर्शयत- (पदों का वर्ण-विच्छेद प्रदर्शित कीजिए- Separate the letters of the words.)

उत्तर:


प्रश्न 3.
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- (उदाहरण देखकर रिक्त स्थान भरिए- Look at the example and fill in the blanks.)

उत्तर:

प्रश्न 4.
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत- (चित्रों को देखकर संस्कृत पद लिखिए- Look at the pictures and write the Sanskrit words.)


उत्तर:
गजः
काकः
चन्द्रः
तालः
ऋक्षः
बिडालः।
प्रश्न 5.
चित्रं दृष्टवा उत्तरं लिखत- (चित्र देखकर उत्तर लिखिए- Look at the pictures and write the answer.)


उत्तर:
अश्वौ धावतः।
कुक्कुराः बुक्कन्ति।
छात्रौ पठतः।
कृषकः बुक्कन्ति।
गजौ चलतः।
प्रश्न 6.
पदानि संयोज्य वाक्यानि रचयत- (पदों का मिलान करके वाक्य बनाइए- Match the words and frame sentences.)
गजाः – नृत्यन्ति
सिंहौ – गायति
गायक: – पठतः
बालकौ – चलन्ति
मयूराः – गर्जतः
उत्तर:
गजाः – चलन्ति।
सिंहौ – गर्जतः।
गायकः – गायति।
बालकौ – पठतः।
मयूराः – नृत्यन्ति।
प्रश्न 7.
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से पद चुनकर रिक्त स्थान भरिए Pick out the words from the box and fill in the blanks.)
नत्यन्ति गर्जतः धावति चलतः फलन्ति खादति
(क) मयूराः …………….।
(घ) सिंहौ ……………..।
(ख) गजौ …………..।
(ङ) वानरः ………… ।
(ग) वृक्षाः ……………….।
(च) अश्वः ……………..।
उत्तर:
(क) नृत्यन्ति
(ख) चलतः
(ग) फलन्ति
(घ) गर्जतः
(ङ) खादति
(च) धावति
प्रश्न 8.
सः, तौ, ते इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत- (सः, तौ, ते-इन में से उचित सर्वनाम पद चुनकर रिक्त स्थान भरिए- Pick out the appropriate pronoun form ‘सः’, तौ, ते and fill in the blanks.)
यथा- अश्वः धावति। – सः धावति।
(क) गजाः चलन्ति – ……….. चलन्ति।
(ख) छात्रौ पठतः। – ……….. पठतः।
(ग) वानराः क्रीडन्ति। – ……….. क्रीडन्ति।
(घ) गायकः गायति। – ……….. गायति।
(ङ) मयूराः नृत्यन्ति। – ……….. नृत्यन्ति।
उत्तर:
(क) ते
(ख) तौ
(ग) ते
(घ) सः
(ङ) ते
ध्यातव्यम्
(क) संस्कृत में तीन लिंग होते हैं — पुँल्लिग, स्त्रीलिंग और नपुंसकलिंग।
(ख) संस्कृत में तीन पुरुष होते हैं — प्रथम पुरुष, मध्यम पुरुष और उत्तम पुरुष।
(ग) संस्कृत में तीन वचन होते हैं — एकवचन, द्विवचन और बहुवचन।
NCERT 6th Sanskrit Chapter 1, class 6 Sanskrit Chapter 1 solutions
प्रश्न 1.
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत। (उचित सर्वनाम पद चुनकर रिक्त स्थान भरिए। Pick out the correct pronoun and fill in the blanks.)
सः, तौ, ते यथा- छात्रः पठति। सः पठति।
(क) वृक्षाः फलन्ति। …………….. फलन्ति।
(ख) गजौ चलतः। ……………… चलतः।
(ग) सिंहः गर्जति। ……………. गर्जति।
(घ) छात्रौ पठतः। ………………… पठतः।
(ङ) गायकाः गायन्ति। ……………. गायन्ति।
उत्तर:
(क) ते
(ख) तौ
(ग) सः
(घ) तौ
(ङ) ते।
प्रश्न 2.
चित्रं दृष्ट्वा संस्कृतपदं लिखत- (प्रत्येक चित्र देखकर संस्कृतपद लिखिए- Look at each picture and write down the word in Sanskrit.)

उत्तर:
मण्डूकः
कपोतः
सौचिकः
पर्यङ्कः
कृषक:
दूरभाषः
प्रश्न 3.
वर्णसंयोजनं कृत्वा पदं लिखत। (वर्ण जोड़कर पद लिखिए- Combine the alphabets and write the word.)
(क) (i) व् + अ + स् + त् + र् + अ + म्। = ………………
(ii) न् + ऋ + त् + य् + अ + न् + त् + इ = ………………
(iii) स् + अ + न् + त् + इ = ………………
(iv) उ + च् + च् + ऐः = ………………
(v) ग् + अ + र् + ज् + अ + त् + अः = ………………
उत्तर:
(i) वस्त्रम्
(ii) नृत्यन्ति
(iii) सन्ति
(iv) उच्चैः
(v) गर्जतः
(ख) वर्णविच्छेदं कुरुत। (वर्ण-विच्छेद कीजिए। Separate the alphabets.)
(i) मयूरौ = ………………
(ii) कपोताः = ………………
(iii) चन्द्रः = ………………
(iv) मृगाः = ………………
(v) बलीवर्दः = ………………
उत्तर:

प्रश्न 4.
अधोदत्ताम् तालिकां पूरयत। (निम्नलिखित तालिका को पूरा कीजिए। Complete the table given below.)

उत्तर:

NCERT 6th Sanskrit Chapter 1, class 6 Sanskrit Chapter 1 solutions
प्रश्न 5.
परस्परमेलनं कृत्वा वाक्यानि रचयत। (परस्पर मेल करके वाक्य बनाइए। Match the following and make sentences.)
(क) — (ख)
(क) अश्वौ — सीव्यति
(ख) कुक्कुरः — पठति
(ग) सौचिकः — धावतः
(घ) छात्रः — नृत्यन्ति
(ङ) नर्तकाः — बुक्कति
उत्तर:
(क) अश्वौ धावतः।
(ख) कुक्कुरः बुक्कति।
(ग) सौचिकः सीव्यति।
(घ) छात्रः पठति।
(ङ) नर्तकाः नृत्यन्ति।
NCERT 6th Sanskrit Chapter 1, class 6 Sanskrit Chapter 1 solutions
बहुविकल्पीयप्रश्नाः
प्रश्न 1.
प्रदत्तेभ्यः विकल्पेभ्यः उचितं कर्तृपदं चित्वा वाक्यपूर्ति कुरुत। (दिए गए विकल्पों से उचित कर्तापद चुनकर वाक्यपूर्ति कीजिए। Pick out the appropriate subject from among the options given and complete the sentences.)
(क) एतौ …………. स्तः। (बलीवर्दः, बलीवौ, बलीवर्दाः)
(ख) …………. नृत्यति। (मयूरः, मयूरौ, मयूराः)
(ग) ………… कर्षन्ति। (सौचिकाः, वृद्धाः, कृषकाः)
(घ) सः ….. अस्ति। (वृद्धौ, वृद्धः, वृद्धाः)
(ङ) ………. बुक्कतः। (स्यूतौ, शुनकौ, सौचिकौ)
उत्तर:
(क) बलीवर्दी
(ख) मयूरः
(ग) कृषकाः
(घ) वृद्धः
(ङ) शुनको
प्रश्न 2.
उचित-क्रियापदेन रिक्तस्थानपूर्ति कुरुत। (उचित क्रियापद द्वारा रिक्त स्थान पूर्ति कीजिए। Fill in the blanks with the appropriate verb.)
(क) एतौ स्यूतौ । (स्तः, अस्ति, सन्ति)
(ख) वृद्धाः ………….. । (हसन्ति, हसतः, हसति)
(ग) शुनकः ………….. । (बुक्कति, बुक्कन्ति, बुक्कतः)
(घ) सौचिकः ………….. । (सीव्यति, सीव्यतः, सीव्यन्ति)
(ङ) गजाः ………….. । (चलति, चलतः, चलन्ति)
उत्तर:
(क) स्तः
(ख) हसन्ति
(ग) बुर्कात
(घ) सीव्यति
(ङ) चलन्ति
NCERT Solutions for Class 6th Sanskrit: Chapter 1: Download PDF
NCERT Solutions for Class 6th Sanskrit: Chapter 1-शब्द परिचयः 1
Download PDF: NCERT Solutions for Class 6th Sanskrit: Chapter 1-शब्द परिचयः 1 PDF
Chapterwise NCERT Solutions for Class 6 Sanskrit :
- Chapter 1-शब्द परिचयः 1
- Chapter 2-शब्द परिचयः 2
- Chapter 3-शब्द परिचयः 3
- Chapter 4-विद्यालयः
- Chapter 5-वृक्षाः
- Chapter 6-समुद्रतटः
- Chapter 7-बकस्य प्रतिकारः
- Chapter 8-सूक्तिस्तबकः
- Chapter 9-क्रीडास्पर्धा
- Chapter 10-कृषिकाः कर्मवीराः
- Chapter 11-पुष्पोत्सवः
- Chapter 12-दशमः त्वम् असि
- Chapter 13-लोकमङ्गलम
- Chapter 14-अहह आः च
- Chapter 15-मातुलचन्द्र!!
About NCERT
The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.