NCERT Solutions for Class 6th Sanskrit: Chapter 15-मातुलचन्द्र!!
NCERT Solutions for Class 6th Sanskrit: Chapter 15-मातुलचन्द्र!!

Class 6: Sanskrit Chapter 15 solutions. Complete Class 6 Sanskrit Chapter 15 Notes.

NCERT Solutions for Class 6th Sanskrit: Chapter 15-मातुलचन्द्र!!

NCERT 6th Sanskrit Chapter 15, class 6 Sanskrit Chapter 15 solutions

Page No 85:

Question 1:

बालगीतं साभिनयं सस्वरं गायत।

Answer:

इसे विद्यार्थी स्वयं अभिनय करके गाएँ।

Question 2:

पद्यांशान्‌ योजयत-

मातुल! किरसिसितपरिधानम् ……………………….।
तारकखचितंश्रावय गीतिम् ………………………..।
त्वरितमेहि मांचन्द्रिकावितानम् ………………………।
अतिशयविस्तृतकथं न स्नेहम् ……………………….।
धवलं तवनीलाकाशः ……………………………।

Answer:

मातुल! किरसिकथं न स्नेहम्
तारकखचितंचन्द्रिकावितानम्
त्वरितमेहि मांश्रावय गीतिम्
अतिशयविस्तृतनीलाकाशः
धवलं तवसितपरिधानम्

Question 3:

पद्यांशेषु रिक्तस्थानानि पूरयत-

(क) प्रिय मातुल!  ……………….. प्रीतिम्।

(ख) कथं प्रयास्यसि  ………………..।

(ग) ……………….. क्वचिदवकाशः।

(घ) ……………….. दास्यसि मातुलचन्द्र!।

(ङ) कथमायासि न ……………….. गेहम्।

Answer:

(क) प्रिय मातुल!  वर्धय मे प्रीतिम्।

(ख) कथं प्रयास्यसि  मातुलचंद्र।

(ग) नैव दृश्यते क्वचिदवकाशः।

(घ) मह्यम् दास्यसि मातुलचन्द्र!

(ङ) कथमायासि न भो! मम गेहम्।

NCERT 6th Sanskrit Chapter 15, class 6 Sanskrit Chapter 15 solutions

Question 4:

प्रश्नानाम् उत्तराणि लिखत-

(क) अस्मिन् पाठे कः मातुलः?

(ख) नीलाकाशः कीदृशः अस्ति?

(ग) मातुलचन्द्रः किं न किरति?

(घ) किं श्रावयितुं शिशुः चन्द्रं कथयति?

(ङ) चन्द्रस्य सितपरिधानं कथम् अस्ति?

Answer:

(क) अस्मिन् पाठे चन्द्रः मातुलः।

(ख) नीलाकाशः अतिश्यविस्तृतः अस्ति।

(ग) मातुलचन्द्रः स्नेहम् न किरति।

(घ) गीतिं श्रावयितुं शिशुः चन्द्रं कथयति।

(ङ) चन्द्रस्य सितपरिधानं तारकखचितं अस्ति।

Page No 86:

Question 5:

उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-

यथा- चन्द्रःचन्द्र!
(क) शिष्यः…………………….
(ख) गोपालः…………………….
यथा- बालिकाबालिके!
(क) प्रियंवदा…………………….
(ख) लता…………………….
यथा- फलम्फल!
(क) मित्रम्…………………….
(ख) पुस्तकम्…………………….
यथा- रविःरवे!
(क) मुनि:…………………….
(ख) कविः…………………….
यथा- साधुःसाधो!
(क) भानुः…………………….
(ख) पशुः…………………….
यथा- नदीनदि!
(क) देवी…………………….
(ख) मानिनी…………………….

Answer:

यथा- चन्द्रःचन्द्र!
(क) शिष्यःशिष्य!
(ख) गोपालःगोपाल!
यथा- बालिकाबालिके!
(क) प्रियंवदाप्रियंवदे!
(ख) लतालते!
यथा- फलम्फल!
(क) मित्रम्मित्र!
(ख) पुस्तकम्पुस्तक!
यथा- रविःरवे!
(क) मुनि:मुने!
(ख) कविःकवे!
यथा- साधुःसाधो!
(क) भानुःभानो!
(ख) पशुःपशो!
यथा- नदीनदि!
(क) देवीदेवि!
(ख) मानिनीमानिनि!

NCERT 6th Sanskrit Chapter 15, class 6 Sanskrit Chapter 15 solutions

Page No 87:

Question 6:

मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-

कुतःकदाकुत्रकथंकिम्

(क) जगन्नाथपुरी ………………. अस्ति?

(ख) त्वं ……………….. पुरीं गमिष्यसि?

(ग) गङ्गानदी ……………….. प्रवहति?

(घ) तव स्वास्थ्यं ……………….. अस्ति?

(ङ) वर्षाकाले मयूराः ……………….. कुर्वन्ति?

Answer:

(क) जगन्नाथपुरी कुत्र अस्ति?

(ख) त्वं कदा पुरीं गमिष्यसि?

(ग) गङ्गानदी कुतः प्रवहति?

(घ) तव स्वास्थ्यं कथम् अस्ति?

(ङ) वर्षाकाले मयूराः किम् कुर्वन्ति?

Question 7:

तत्समशब्दान् लिखत-

मामा……………………………..
मोर……………………………..
तारा……………………………..
कोयल……………………………..
कबूतर……………………………..

Answer:

मामामातुल।
मोरमयूरः
तारातारकम्
कोयलकोकिलः
कबूतरकपोतः

NCERT 6th Sanskrit Chapter 15, class 6 Sanskrit Chapter 15 solutions

NCERT Solutions for Class 6th Sanskrit: Chapter 15: Download PDF

NCERT Solutions for Class 6th Sanskrit: Chapter 15-मातुलचन्द्र!!

Download PDF: NCERT Solutions for Class 6th Sanskrit: Chapter 15-मातुलचन्द्र!! PDF

Chapterwise NCERT Solutions for Class 6 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.