NCERT Solutions for Class 6th Sanskrit: Chapter 12-दशमः त्वम् असि
NCERT Solutions for Class 6th Sanskrit: Chapter 12-दशमः त्वम् असि

Class 6: Sanskrit Chapter 12 solutions. Complete Class 6 Sanskrit Chapter 12 Notes.

NCERT Solutions for Class 6th Sanskrit: Chapter 12-दशमः त्वम् असि

NCERT 6th Sanskrit Chapter 12, class 6 Sanskrit Chapter 12 solutions

Page No 70:

Question 1:

उच्चारणं कुरुत-

पुँल्लिङ्गेस्त्रीलिङ्गेनपुंसकलिङ्गे
एकःएकाएकम्
द्वौद्वेद्वे
त्रयःतिस्त्रःत्रीणि
चत्वारःचतस्त्रःचत्वारि
पञ्चपञ्चपञ्च
षट्षट्षट्
सप्तसप्तसप्त
अष्टअष्टअष्ट
नवनवनव
दशदशदश

Answer:

विद्यार्थी इसका उच्चारण करें।

Page No 71:

Question 2:

प्रश्नानाम् उत्तराणि लिखत-

(क) कति बालकाः स्नानाय अगच्छन्?

(ख) ते स्नानाय कुत्र अगच्छन्?

(ग) ते कं निश्चयम् अकुर्वन्?

(घ) मार्गे कः आगच्छत्?

(ङ) पथिकः किम् अवदत्?

Answer:

(क) दश बालकाः स्नानाय अगच्छन्।

(ख) ते स्नानाय नदीम् अगच्छन्।

(ग) ते निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।

(घ) मार्गे पथिकः आगच्छत्।

(ङ) पथिकः अवदत् दशमः त्वम् असि इति।

Question 3:

शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

(क) दशबालकाः स्नानाय अगच्छन्।
(ख) सर्वे वाटिकायाम् अभ्रमन्।
(ग) ते वस्तुतः नव बालकाः एव आसन्।
(घ) बालकः स्वं न अगणयत्।
(ङ) एकः बालकः नद्यां मग्नः।
(च) ते सुखिताः तूष्णीम् अतिष्ठन्।
(छ) कोऽपि पथिकः न आगच्छत्।
(ज) नायकः अवदत्-दशमः त्वम् असि इति।
(झ) ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।

Answer:

(क) दशबालकाः स्नानाय अगच्छन्।
(ख) सर्वे वाटिकायाम् अभ्रमन्।
(ग) ते वस्तुतः नव बालकाः एव आसन्।
(घ) बालकः स्वं न अगणयत्।
(ङ) एकः बालकः नद्यां मग्नः।
(च) ते सुखिताः तूष्णीम् अतिष्ठन्।
(छ) कोऽपि पथिकः न आगच्छत्।
(ज) नायकः अवदत्-दशमः त्वम् असि इति।
(झ) ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।

Page No 72:

Question 4:

मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत-

गणयित्वाश्रृत्वादृष्ट्वाकृत्वागृहीत्वातीर्त्वा

(क) ते बालकाः …………. नद्याः उत्तीर्णः।

(ख) पथिकः बालकान् दुःखितान् …………. अपृच्छत्।

(ग) पुस्तकानि …………. विद्यालयं गच्छ।

(घ) पथिकस्य वचनं …………. सर्वे प्रमुदिताः गृहम् अगच्छन्।

(ङ) पथिकः बालकान् …………. अकथयत् दशमः त्वम् असि।

(च) मोहनः कार्यं ………………. गृहं गच्छति।

Answer:

(क) ते बालकाः तीर्त्वा नद्याः उत्तीर्णः।

(ख) पथिकः बालकान् दुःखितान् दृष्ट्वा अपृच्छत्।

(ग) पुस्तकानि गृहीत्वा विद्यालयं गच्छ।

(घ) पथिकस्य वचनं श्रृत्वा सर्वे प्रमुदिताः गृहम् अगच्छन्।

(ङ) पथिकः बालकान् गणयित्वा अकथयत् दशमः त्वम् असि।

(च) मोहनः कार्यं कृत्वा गृहं गच्छति।

Question 5:

चित्राणि दृष्ट्वा संख्यां लिखत-

………………. कन्दुकानि।……………….. चटकाः।
………………. पुस्तकम्।……………….. मयूरौ।
………………. बालिके।………………. तालाः।
………………. कपोताः।……………….. पत्राणि।

Answer:

अष्ट कन्दुकानि।त्रयः चटकाः।
एकम् पुस्तकम्।द्वौ मयूरौ।
द्वे बालिके।षट् तालाः।
पञ्च कपोताः।दश पत्राणि।

NCERT 6th Sanskrit Chapter 12, class 6 Sanskrit Chapter 12 solutions

NCERT Solutions for Class 6th Sanskrit: Chapter 12: Download PDF

NCERT Solutions for Class 6th Sanskrit: Chapter 12-दशमः त्वम् असि

Download PDF: NCERT Solutions for Class 6th Sanskrit: Chapter 12-दशमः त्वम् असि PDF

Chapterwise NCERT Solutions for Class 6 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.