NCERT Solutions for Class 7th Sanskrit: Chapter 9-अहमपि विद्यालयं गमिष्यामि
NCERT Solutions for Class 7th Sanskrit: Chapter 9-अहमपि विद्यालयं गमिष्यामि

Class 7: Sanskrit Chapter 9 solutions. Complete Class 7 Sanskrit Chapter 9 Notes.

NCERT Solutions for Class 7th Sanskrit: Chapter 9-अहमपि विद्यालयं गमिष्यामि

NCERT 7th Sanskrit Chapter 9, class 7 Hindi Chapter 9 solutions

Page No 52:

Question 1:

उच्चारण कुरुत–
अग्रिमदिने, षड्वादने, अष्टर्षदेशीया, अनुगृह्णातु, भवत्सदृशानाम्, गृह्सज्वालनाय, व्यवस्थायै, महार्घताकाले, अद्यैवास्या:, करतलवादसहितम्!

ANSWER:

स्वयं अभ्यास करे

Page No 52:

Question 2:

एकपदेन उत्तराणि लिखत–
(क) गिरिजाया: गृहसेविकाया: नाम किमासीत्?
(ख) दर्शनाया: पुत्री कति वर्षीया आसीत्?
(ग) अद्घत्वे शिक्षा अस्माकं कीदृश: अधिकार:?
(घ) दर्शनाया: पुत्री कथं नृत्यति?

ANSWER:

(क) दर्शना

(ख) अष्टवर्षीया

(ग) मौलिकः

(घ) करतलवादनसहितम्

Page No 52:

Question 3:

पूर्णवाक्येन उत्तरत–
(क) अष्टवर्षदेशीया दर्शनाया: पुत्री किं समर्थाऽसीत्?
(ख) दर्शना कति गृहाणां कार्य करोति स्म?
(ग) मालिनी स्वप्रतिवेशिनीं प्रति किं कथयति?
(घ) अद्यत्वे छात्रा: विद्यालये किं किं नि:शुल्कं प्राप्नुवन्ति?

ANSWER:

(क) अष्टवर्षदेशीया दर्शनायाः पुत्री एकस्य सम्पूर्णस्य गृहस्य कार्यं कर्तुं समर्थासीत्।

(ख) दर्शना पञ्चानां षण्णां वा गृहाणानां कार्यं करोति स्म।

(ग) मालिनी स्वप्रतिवेशिनीं प्रति कार्यार्थं कस्याश्चित् महिलासहायिकाया वार्तां कथयति।

(घ) अद्यत्वे छात्रा विद्यालये निःशुल्कं गणवेषम्, पुस्तकानि, पुस्तकस्यूतम्, पादत्राणम्, मध्याह्नभोजनम्, छात्रवृत्तिं च प्राप्नुवन्ति।

Page No 53:

Question 4:

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
(क) मालिनी द्वारमुद्घाटयति?
(ख) शिक्षा सर्वेषां बालानां मौलिक: अधिकार:।
(ग) दर्शना आश्चर्येण मालिनीं पश्यति।
(घ) दर्शना तस्या: पुत्री च मिलित्वा परिवारस्य भरणपोषणं कुरुत: स्म।

ANSWER:

(क) का द्वारमुद्घाटयति?

(ख) शिक्षा केषां मौलिकः अधिकारः?

(ग) दर्शना आश्चर्येण कां पश्यति?

(घ) दर्शना तस्याः पुत्री च मिलित्वा कस्य भरणपोषणं कुरुतः स्म?

Page No 53:

Question 5:

सन्धि विच्छेदं पूरयत–
 

(क) ग्रामं प्रतिग्रामम्+__________
(ख) कार्यार्थम्__________+अर्थम्
(ग) करिष्यत्येषाकरिष्यति+__________
(घ) स्वोदरपूर्त्ति:__________+उदरपूर्त्ति:
(ङ) अप्येवम्अपि+__________

ANSWER:

(क) ग्रामम् + प्रति

(ख) कार्य + अर्थम्

(ग) करिष्यति + एषा

(घ) स्व + उदरपूर्तिः

(ङ्) अपि + एवम्

Page No 53:

Question 6:

(अ) समानार्थकपदानि मेलयत–

आश्चर्येणपठनस्य
उल्लासेनसमय:
परिवारस्यप्रसन्नतया
अध्ययनस्यविस्मयेन
काल:कुटुम्बस्य

(आ) विलोमपदानि मेलयत–

क्रेतुम्दूरस्थम्
श्व:कथयति
ग्रामम्विक्रेतुम्
समीपस्थम्ह्यः
पृच्छतिनगरम्

ANSWER:

(अ) आश्चर्येण – विस्मयेन

उल्लासेन – प्रसन्नतया

परिवारस्य – कुटुम्बस्य

अध्ययनस्य – पठनस्य

कालः – समयः

(आ) क्रेतुम् – विक्रेतुम्

श्वः – ह्यः

ग्रामम् – नगरम्

समीपस्थम् – दूरस्थम्

पृच्छति – कथयति

Page No 54:

Question 7:

विशेषणपदैः सह विशेष्यपदानि योजयत-

सर्वेषाम्बालिकानाम्
मौलिकःविद्यालयम्
एषाबालकानाम्
सर्वकारीयम्अधिकार:
समीपस्येगणवेषम्
सर्वासाम्अल्पवयस्का
निःशुल्कम्विद्यालये

ANSWER:

सर्वेषां बालकानाम्

मौलिकः अधिकारः

एषा अल्पवयस्का

सर्वकारीयं विद्यालयम्

समीपस्थे विद्यालये (समीपस्ये इति पुस्तके यल्लिखितं तदशुद्धम्)

सर्वासां बालिकानाम्

निःशुल्कं गणवेषम्

NCERT 7th Sanskrit Chapter 9, class 7 Hindi Chapter 9 solutions

NCERT Solutions for Class 7th Sanskrit: Chapter 9: Download PDF

NCERT Solutions for Class 7th Sanskrit: Chapter 9-अहमपि विद्यालयं गमिष्यामि

Download PDF: NCERT Solutions for Class 7th Sanskrit: Chapter 9-अहमपि विद्यालयं गमिष्यामि PDF

Chapterwise NCERT Solutions for Class 7 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More