NCERT Solutions for Class 7th Sanskrit: Chapter 12-विद्याधनम्
NCERT Solutions for Class 7th Sanskrit: Chapter 12-विद्याधनम्

Class 7: Sanskrit Chapter 12 solutions. Complete Class 7 Sanskrit Chapter 12 Notes.

NCERT Solutions for Class 7th Sanskrit: Chapter 12-विद्याधनम्

NCERT 7th Sanskrit Chapter 12, class 7 Hindi Chapter 12 solutions

Page No 68:

Question 1:

उपयुक्तकथनानां समक्षम् ‘आम्’, अनुपयुक्तकथनानां समक्षं ‘न’ इति लिखत-
 

(क) विद्या राजसु पूज्यते। 
(ख) वाग्भूषणं भूषणं न। 
(ग) विद्याधनं सर्वधनेषु प्रधानम्। 
(घ) विदेशगमने विद्या बन्धुजनः न भवति।। 
(ङ) सर्वं विहाय विद्याधिकारं कुरु। 

ANSWER:

(क) विद्या राजसु पूज्यते।आम्
(ख) वाग्भूषणं भूषणं न।
(ग) विद्याधनं सर्वधनेषु प्रधानम्।आम्
(घ) विदेशगमने विद्या बन्धुजनः न भवति।।
(ङ) सर्वं विहाय विद्याधिकारं कुरु।आम्

NCERT 7th Sanskrit Chapter 12, class 7 Hindi Chapter 12 solutions

Page No 68:

Question 2:

अधोलिखितानां पदानां लिङ्ग, विभक्तिं, वचनञ्च लिखत-
 

पदानिलिङ्गम्विभक्तिःवचनम्
नरस्य………………………………………
गुरूणाम्………………………………………
केयूराः…………………………..……………
कीर्तिम्………………………………………
भूषणानि………………………………………

ANSWER:

पदानिलिङ्गम्विभक्ति:वचनम्‌
नरस्यपुँल्लिङ्गम्षष्ठीएकवचनम्
गुरूणाम्‌पुँल्लिङ्गम्षष्ठीबहुवचनम्
केयूरा:पुँल्लिङ्गम्प्रथमाबहुवचनम्
कीर्तिम्‌स्त्रीलिङ्गम्द्वितीयाएकवचनम्
भूषणानिनपुंसकलिङ्गम्द्वितीयाबहुवचनम्

Page No 69:

Question 3:

श्लोकांशान् योजयत-

            क          ख
विद्या राजसु पूज्यते न हि धनम् हारा न चन्द्रोज्ज्वलाः।
केयूराः न विभूषयन्ति पुरुषम् न भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम् या संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा विद्या-विहिनः पशुः।
वाण्येका समलङ्करोति पुरुषम् रत्नैर्विना भूषणम्।

ANSWER:

             क           ख
विद्या राजसु पूज्यते न हि धनम् विद्या-विहिनः पशुः।
केयूराः न विभूषयन्ति पुरुषम् हारा न चन्द्रोज्ज्वलाः।
न चौरहार्यं न च राजहार्यम् न भ्रातृभाज्यं न च भारकारि।
सत्कारायतनं कुलस्य महिमा रत्नैर्विना भूषणम्।
वाण्येका समलङ्करोति पुरुषम् या संस्कृता धार्यते।

Page No 69:

Question 4:

एकपदेन प्रश्नानाम् उत्तराणि लिखत-
 (क) कः पशुः?

(ख) का भोगकरी?

(ग) के पुरुषं न विभूषयन्ति?

(घ) का एका पुरुषं समलङ्करोति?

(ङ) कानि क्षीयन्ते?

ANSWER:

(क) विद्याविहीनः पशुः।

(ख) विद्या भोगकरी।

(ग) केयूराः पुरुषं न विभूषयन्ति।

(घ) वाणी एका पुरुषं समलङ्करोति।

(ङ) अखिल भूषणानि क्षीयन्ते।

NCERT 7th Sanskrit Chapter 12, class 7 Hindi Chapter 12 solutions

Page No 69:

Question 5:

रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) विद्याविहीनः नरः पशुः अस्ति।

(ख) विद्या राजसु पूज्यते।

(ग) चन्द्रोज्ज्वलाः हाराः पुरुषं न अलङ्कुर्वन्ति।

(घ) पिता हिते नियुङ्क्ते?

(ङ) विद्याधनं सर्वप्रधान धनमस्ति।

(च) विद्या दिक्षु कीर्तिं तनोति।

ANSWER:

(क) विद्याविहीन: क: पशु: अस्ति?

(ख) का राजसु पूज्यते?

(ग) चन्द्रोज्ज्वला: के पुरुषं न अलङ्कुर्वन्ति?

(घ) क: हिते नियुङ्क्ते?

(ङ) विद्याधनं कथं धनमस्ति?

(च) विद्या कुत्र कीर्तिं तनोति?

NCERT 7th Sanskrit Chapter 12, class 7 Hindi Chapter 12 solutions

Page No 70:

Question 6:

पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत-
(क) गुरूणां गुरुः का अस्ति?

(ख) कीदृशी वाणी पुरुषं समलङ्करोति?

(ग) व्यये कृते किं वर्धते?

(घ) भाग्यक्षये आश्रयः कः?

ANSWER:

(क) गुरूणां गुरुः विद्या अस्ति।

(ख) संस्कृता धार्यते वाणी पुरुषं समलङ्करोति।

(ग) व्यये कृते विद्या वर्धते।

(घ) भाग्यक्षये आश्रयः विद्या अस्ति।

Page No 70:

Question 7:

मञ्जूषातः पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-
 

विद्याधनम्संस्कृतासततम्कुसुमम्मूर्धजाःपशुःगुरुःरतिः
पुँल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
 यथा-    हाराःअलङ्कताभूषणम्
……………..……………..……………..
……………..……………..……………..
……………..……………..……………..

ANSWER:

पुँल्लिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
 यथा-     हाराःअलङ्कताभूषणम्
पशुःविद्याधनम्
गुरुःसंस्कृताकुसुमम्
मूर्धजाःरतिःसततम्

NCERT 7th Sanskrit Chapter 12, class 7 Hindi Chapter 12 solutions

NCERT Solutions for Class 7th Sanskrit: Chapter 12: Download PDF

NCERT Solutions for Class 7th Sanskrit: Chapter 12-विद्याधनम्

Download PDF: NCERT Solutions for Class 7th Sanskrit: Chapter 12-विद्याधनम् PDF

Chapterwise NCERT Solutions for Class 7 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More