NCERT Solutions for 8th Class Sanskrit: Chapter 15-प्रहेलिकाः
NCERT Solutions for 8th Class Sanskrit: Chapter 15-प्रहेलिकाः

Class 8: Sanskrit Chapter 15 solutions. Complete Class 8 Sanskrit Chapter 15 Notes.

NCERT Solutions for 8th Class Sanskrit: Chapter 15-प्रहेलिकाः

NCERT 8th Sanskrit Chapter 15, class 8 Sanskrit Chapter 15 solutions

Page No 112:

Question 1:

श्लोकांशेषु रिक्तस्थानानि पूरयत–
(क) सीमन्तिनीषु का ……………… राजा ……………….. गुणोत्तमः।
(ख) कं सञ्जघान ……………… का ………………………… गङ्गा?
(ग) के …………………….. कं …………………. न बाधते शीतम्।।
(घ) वृक्षाग्रवासी न च ………………. ……………… न च शूल पाणिः।

ANSWER:

(क) सीमन्तिषु का शान्ता राजा कोऽभूत् गुणोत्तमः
(ख) कं सञ्जघान क्रुष्णः का शीतलवाहिनी गङ्गा?
(ग) के दारपोषणरताः कं बलवन्तं न बाधते शीतम्।
(घ) वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः।

Page No 112:

Question 2:

श्लोकांशान् योजयत–

किं कुर्यात् कातरो युद्धेअत्रैवोक्तं न बुध्यते।
विद्वद्भि: का सदा वन्घातक्रं शक्रस्य दुर्लभम्।
कं सञ्जघान कृष्णःमृगात् सिंहः पलायते
कथं विष्णुपदं प्रोक्तंकाशीतलवाहिनी गङ्गा।

ANSWER:

किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायते।

विद्वद्भिः का सदा वन्धा अत्रैवोक्तं न बुध्यते।

कं सञ्जानः कृष्णः का शीतलवाहिनी गङ्गा।

कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम्।

NCERT 8th Sanskrit Chapter 15, class 8 Sanskrit Chapter 15 solutions

Page No 113:

Question 3:

उपयुक्तकथनानां समक्षम् ‘आम्’ अनुपयुक्तकथनानां समक्षं न इति लिखत–
 

यथा – सिंहः करिणां कुलं हन्ति। आम्
   
(क) कातरो युद्धे युद्ध्यते।  
   
(ख) कस्तूरी मृगात् जायते।  
   
(ग) मृगात् सिंहः पलायते।  
   
(घ) कंस: जघान कृष्णम्।  
   
(ङ) तक्रं शक्रस्य दुर्लभम्।  
   
(च) जयन्तः कृष्णस्य पुत्र:।  

ANSWER:

(क) न

(ख) आम्

(ग) न

(घ) न

(ङ) न

(च) आम्

Page No 113:

Question 4:

सन्धिविच्छेदं पूरयत–

(क) करिणां कुलम्……………..+……………..
(ख)कोऽभूत्……………..+……………..
(ग)अत्रैवोक्तम्……………..+……………..
(घ)वृक्षाग्रवासी……………..+……………..
(ङ)त्वग्वस्त्रधारी……………..+……………..
(च)बिभ्रन्न……………..+……………..

ANSWER:

(क) करिणां कुलम् = करिणाम् + कुलम्
(ख) कोऽभूत् = कः + अभूत्
(ग) अत्रैवोक्तम् = अत्र + एव + उक्तम्
(घ) वृक्षाग्रवासी = वृक्ष + अग्रवासी
(ङ) त्वग्वस्त्रधारी = त्वक् + वस्त्रधारी
(च) बिभ्रन्न + बिभ्रत् + न

NCERT 8th Sanskrit Chapter 15, class 8 Sanskrit Chapter 15 solutions

Page No 113:

Question 5:

अधोलिखितानां पदानां लिङ्गं विभक्तिं वचनञ्च लिखत–

 पदानिलिङ्गम्विभक्तिःवचनम्
यथा– करिणाम्पुँल्लिङ्गम्षष्ठी
 बहुवचनम्   
 कस्तूरी…………….…………….…………….
 युद्धे…………….…………….…………….
 सीमन्तिनीषु…………….…………….…………….
 बलवन्तम्…………….…………….…………….
 शूलपाणिः…………….…………….…………….
 शक्रस्य…………….…………….…………….

ANSWER:

पदानि लिङ्गम् विभक्तिः वचनम्

कस्तूरी स्त्रीलिङ्गम् प्रथमा एकवचनम्

युद्धे पुंलिङ्गम् सप्तमी एकवचनम्

सीमन्तिनीषु स्त्रीलिङ्गम् सप्तमी बहुवचनम्

बलवन्तम् क्लीवलिङ्गम् द्वितीया एकवचनम्

शूलपाणिः पुंलिङ्गम् प्रथमा एकवचनम्

शक्रस्य पुंलिङ्गम् षष्ठी एकवचनम्

NCERT 8th Sanskrit Chapter 15, class 8 Sanskrit Chapter 15 solutions

Page No 114:

Question 6:

(अ) विलोमपदानि योजयत–

जायतेशान्ता
वीरःपलायते
अशान्ताम्रियते
मूर्खेःकातरः
अत्रैवविद्वद्भि
आगच्छतितत्रैव

(आ) समानार्थकापदं चित्वा लिखत–(क) करिणाम् ………………………..। (अश्वानाम्/गजानाम्/गर्दभानाम्)
(ख) अभूत् ………………………..। (अचलत्/अहसत्/अभवत्)
(ग) वन्द्या ………………………..। (वन्दनीया/स्मरणीया/कर्तनीया)
(घ) बुध्यते ………………………..। (लिख्यते/अवगम्यते/पठ्यते)
(ङ) घटः ………………………..। (तडागः/नलः/कुम्भः)
(च) सञ्जधान ………………………..। (अमारयत्/अखादत्/अपिबत्)

ANSWER:

अ.

जायते म्रियते

वीरः कातरः

अशान्ता शान्ता

मूर्खैः विद्वद्भिः

अत्रैव तत्रैव

आगच्छति पलायते

आ.

(क) गजानाम्

(ख) अभवत्

(ग) वन्दनीया

(घ) अवगम्यते

(ङ) कुम्भः

(च) अमारयत्

Page No 115:

Question 7:

कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–
एकः काकः ……………. (आकाश) डयमानः आसीत्। तृषार्तः सः ……………. (जल) अन्वेषणं करोति। तदा सः ……………. (घट) अल्पं ……………. (जल) पश्यति। सः ……………. (उपल) आनीय ……………. (घट) पातयति। जलं ……………. (घट) उपरि आगच्छति। ……………. (काक) सानन्दं जलं पीत्वा तृप्यति।

ANSWER:

एकः काकः आकाशे डयमानः आसीत्। तृषार्तः सः जलस्य आन्वेषणं करोति। तदा सः घटे अल्पं जलं पश्यति। सः उपलम् आनीय घटे पातयति। जलं घटस्य उपरि आगच्छति। काकः सानन्दं जलं पीत्वा तृप्यति।

NCERT 8th Sanskrit Chapter 15, class 8 Sanskrit Chapter 15 solutions

NCERT Solutions for 8th Class Sanskrit: Chapter 15: Download PDF

NCERT Solutions for 8th Class Sanskrit: Chapter 15-प्रहेलिकाः

Download PDF: NCERT Solutions for 8th Class Sanskrit: Chapter 15-प्रहेलिकाः PDF

Chapterwise NCERT Solutions for Class 8 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More