NCERT Solutions for 8th Class Sanskrit: Chapter 3-डिजीभारतम्
NCERT Solutions for 8th Class Sanskrit: Chapter 3-डिजीभारतम्

Class 8: Sanskrit Chapter 3 solutions. Complete Class 8 Sanskrit Chapter 3 Notes.

NCERT Solutions for 8th Class Sanskrit: Chapter 3-डिजीभारतम्

NCERT 8th Sanskrit Chapter 3, class 8 Sanskrit Chapter 3 solutions

Page No 15:

Question 1:

अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) कुत्र “डिजिटल इण्डिया” इत्यस्य चर्चा भवति?
(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?

ANSWER:

(क) सम्पूर्णविश्वे
(ख) कालपरिवर्तनेन
(ग) रूप्यकाणाम्
(घ) कर्गदोद्योगे
(ङ) चलदूरभाषायन्त्रेण

NCERT 8th Sanskrit Chapter 3, class 8 Sanskrit Chapter 3 solutions

Page No 16:

Question 2:

अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत-
(क) प्राचीनकाले विद्या कथं गृह्यते स्म?
(ख) वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
(ग) चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
(घ) वयम् कस्यां दिशि अग्रेसरामः?
(ङ) वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?

ANSWER:

(क) प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।
(ख) संगणकस्य अधिकाधिकप्रयोगेण वृक्षाणां कर्तनं न्य़ूनतां यास्यति।
(ग) चिकित्सालये रूप्यकाणाम् आवश्यकता अद्य नानुभूयते।
(घ) वयं डिजीभारतम् इत्यस्यां दिशि अग्रे सरामः।
(ङ) वस्त्रपुटके रूप्यकाणाम् आवस्यकता न भवति।

NCERT 8th Sanskrit Chapter 3, class 8 Sanskrit Chapter 3 solutions

Page No 16:

Question 3:

रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) भोजपत्रोपरि लेखनम् आरब्धम्।
(ख) लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
(ग) विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
(घ) सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति
(ङ) वयम् उपचारार्थम् चिकित्सालयं गच्छामः?

ANSWER:

(क) भोजपत्रोपरि किम् आरब्धम्?
(ख) लेखनार्थं कस्य आवस्यकतायाः अनुभूतिः न भविष्यति?
(ग) कुत्र कक्षं सुनिश्चितं भवेत्?
(घ) सर्वाणि पत्राणि कुत्र चलदूरभाषयन्त्रे सुरक्षितानि?
(ङ) वयं किमर्थं चिकित्सालयं गच्छामः?

NCERT 8th Sanskrit Chapter 3, class 8 Sanskrit Chapter 3 solutions

Page No 16:

Question 4:

उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-
 

यथाविशेषणविशेष्य
  संपूर्णेभारते
(क) मौखिकम्(1)ज्ञानम्
(ख)मनोगताः(2)उपकारः
(ग)टंकिता(3)काले
(घ)महान्(4)विनिमयः
(ङ)मुद्राविहीनः(5)कार्याणि

ANSWER:

(क) मौखिकं ज्ञानम्

(ख) मनोगते काले

(ग) टंकितानि कार्याणि

(घ) महान् उपकारः

(ङ) मुद्राविहीनः विनिमयः

NCERT 8th Sanskrit Chapter 3, class 8 Sanskrit Chapter 3 solutions

Page No 17:

Question 5:

अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
 

पदस्य+अस्य
तालपत्र+उपरि
+अतिष्ठत
कर्गद+उद्योगे
क्रय+अर्थम्
इति+अनयोः
उपचार+अर्थम्

ANSWER:

पदस्यास्य

तालपत्रोपरि

चातिष्ठत

कर्गदोद्योगे

क्रयार्थम्

इत्यनयोः

उपचारार्थम्

Page No 17:

Question 6:

उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
 

यथाजिज्ञासामम मनसि वैज्ञानिकानां विषये जिज्ञासा अस्ति
 (क)आवश्यकता 
 (ख)सामग्री 
 (ग)पर्यावरण सुरक्षा 
 (घ)विश्रामगृहम् 

ANSWER:

(क) आवश्यकता – अद्यतने काले चलदूरवाण्याः अवश्यकता सर्वैर्रपि अनुभूयते।

(ख) सामग्री – रन्धनार्थं सामग्री आपणतः आनेतव्या।

(ग) पर्यावरणसुरक्षा – पर्यावरणसुरक्षायै अस्माभिः जागरूकैः भाव्यम्।

(घ) विश्रामगृहम् – सम्प्रति विश्रामगृहेषु प्रायशः डेविट्-कार्डमाध्यमेन रूप्यकाणि प्रदीयन्ते।

Page No 17:

Question 7:

उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
यथा – भिक्षुकाय धनं ददातु। (भिक्षुक)
(क) ………… पुस्तकं देहि। (छात्र)
(ख) अहम् …………. वस्त्राणि ददामि। (निर्धन)
(ग) ………….. पठनं रोचते। (लता)
(घ) रमेशः …………….. अलम्। (सुरेश)
(ङ) …………….. नमः। (अध्यापक)

ANSWER:

(क) छात्राय पुस्तकं देहि।
(ख) अहं निर्धनाय वस्त्राणि ददामि।
(ग) लतायै पठनं रोचते।
(घ) रमेशः सुरेशाय अलम्।
(ङ). अध्यापकाय नमः

NCERT Solutions for 8th Class Sanskrit: Chapter 3: Download PDF

NCERT Solutions for 8th Class Sanskrit: Chapter 3-डिजीभारतम्

Download PDF: NCERT Solutions for 8th Class Sanskrit: Chapter 3-डिजीभारतम् PDF

Chapterwise NCERT Solutions for Class 8 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More