NCERT Solutions for 8th Class Sanskrit: Chapter 9-सप्तमगिन्यः
NCERT Solutions for 8th Class Sanskrit: Chapter 9-सप्तमगिन्यः

Class 8: Sanskrit Chapter 9 solutions. Complete Class 8 Sanskrit Chapter 9 Notes.

NCERT Solutions for 8th Class Sanskrit: Chapter 9-सप्तमगिन्यः

NCERT 8th Sanskrit Chapter 9, class 8 Sanskrit Chapter 9 solutions

Page No 64:

Question 1:

उच्चारणं कुरुत–
 

सुप्रभातम्महत्त्वाधायिनीपर्वपरम्पराभिः
चतुर्विंशतिःद्विसप्ततितमेवंशवृक्षनिर्मितानाम्
सप्तभगिन्यःप्राकृतिकसम्पद्भि:वंशोद्योगोऽयम्
गुणगौरवदृष्ट्यापुष्पस्तबकसदृशानिअन्ताराष्ट्रियख्यातिम्

ANSWER:

स्वयं प्रयास करे।

Page No 64:

Question 2:

प्रश्नानाम् उत्तराणि एकपदेन लिखत −

(क) अस्माकं देशे कति राज्यानि सन्ति?

(ख) प्राचीनेतिहासे का: स्वाधीना: आसन्?

(ग) केषां समवाय: ‘सप्तभगिन्य:’ इति कथ्यते?

(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशा: सन्ति?

(ङ) सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख:?

ANSWER:

(क) अष्टविंशति:

(ख) सप्तभगिन्य:

(ग) सप्तराज्यानाम्।

(घ) सप्त।

(ङ) वंशोद्योग:।

NCERT 8th Sanskrit Chapter 9, class 8 Sanskrit Chapter 9 solutions

Page No 64:

Question 3:

पूर्णवाक्येन उत्तराणि लिखत–
(क) भगिनीसप्तके कानि राज्यानि सन्ति?
(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
(ग) सप्तभगिनी – प्रदेशे के निवसन्ति?
(घ) एतत्प्रादेशिकाः कै: निष्णाताः सन्ति?
(ङ) वशंवृक्षवस्तूनाम् उपयोग : कुत्र क्रियते?

ANSWER:

(क) भगिनीसप्तके सप्त राज्यानि सन्ति।
(ख) सप्तराज्यसमूहत्वात् इमानि राज्यानि सप्तभगिन्यः इति कथ्यन्ते।
(ग) सप्तभगिनीप्रदेशे गारो – खासी – नगा- मिजोप्रभृतयः बहवः जनजातीयाः निवसन्ति।
(घ) एतत्प्रदेशिकाः स्वलीलाकलाभिः निष्णाताः।
(ङ) आवस्त्रभूषणेभ्यः गृहनिर्माणपर्यन्तं प्रायः सर्वत्र वंशवृक्षवस्तूनाम् उपयोगः क्रियते।

Page No 65:

Question 4:

रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत–
(क) वयं स्वदेशस्य राज्यानांं विषये ज्ञातुमिच्छामि?
(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः?
(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते?
(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि?

ANSWER:

(क) वयं कस्य राज्यानां विषये ज्ञातुमिच्चामः?
(ख) काः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः?
(ग) प्रदेशेऽस्मिन् केषाण् बाहुल्यं वर्तते?
(घ) एतानि राज्यानि भ्रमणार्थं कीदृशानि?

NCERT 8th Sanskrit Chapter 9, class 8 Sanskrit Chapter 9 solutions

Page No 65:

Question 5:

यथानिर्देशमुत्तरत–
(क) ‘महोदये! मे भगिनी कथयति’– अत्र ‘मे’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(ख) समाजिक–सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि– अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं किम्?
(ग) एतेषां राज्यानां पुनः सङ्घटनम् विहितम् – अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम्?
(घ) अत्र वंशवृक्षाणां प्राचुर्यम् विद्यते – अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत?
(ङ) ‘क्षेत्रापरिमाणैः इमानि लघूनि वर्तन्ते’ – वाक्यात् ‘सन्ति’ इति क्रियापदस्य समानार्थकपदं चित्वा लिखत?

ANSWER:

(क) ’महोदये! मे भगिनी कथयति’ – अत्र ’मे’ इति सर्वनामपदं स्वरायै प्रयुक्तम्।
(ख) सामाजिक – सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि – अस्मिन् वाक्ये प्रथितानि इति क्रियापदस्य कर्तृपदं भवति ’प्रथनम्’ इति।
(ग) एतेषां राज्यानां पुनः सङ्घटनं विहितम् – अत्र ’सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं भवति ’सङ्घटति’ इति।
(घ) अत्र वंशवृक्षाणां प्राचुर्यं विद्यते – अस्मिन् वाक्ये ’अल्पता’ इति पदस्य विपरीतार्थकं पदं हि ’प्राचुर्यम्’ इति।
(ङ) ’क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते’ – अस्मिन् वाक्ये ’सन्ति’ इति क्रियापदस्य समानार्थकं पदं हि ’वर्तते’ इति।

Page No 65:

Question 6:

(अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–
 

 तद्भव–पदानिसंस्कृत–पदानि
यथा–सातसप्त
 बहिन…………..
 संगठन…………..
 बाँस…………..
 आज…………..
 खेत…………..

(आ) भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति।
(ख) छात्र:, सेवकः, शिक्षकः, लेखिका, क्रीडकः।
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्, शाखा।
(घ) व्याघ्र: , भल्लूक :, गजः, कपोत :, वृषभः, सिंहः।
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा।

ANSWER:

(अ) पाठात् चित्वा तद्भवपदानां कृते संस्कृतपदानि लिखत–
 

 तद्भव  पदानिसंस्कृत  पदानि
यथासातसप्त
(क)बहिनभगिनी
(ख)संगठनसमवाय
(ग)बाँसवंश
(घ)आजअद्य
(ङ)खेतक्षेत्रम्

(आ) भिन्नप्रकृतिकं पदं चिनुत-(क) अहसत्
(ख) लेखिका
(ग) आम्र:
(घ) कपोत:
(ङ) यानम्

NCERT 8th Sanskrit Chapter 9, class 8 Sanskrit Chapter 9 solutions

Page No 66:

Question 7:

विशेष्य − विशेषणानाम् उचितं मेलनम् कुरूत −

विशेष्य − पदानिविशेषण  पदानि
अयम्संस्कृति:
संस्कृतिविशिष्टायाम्इतिहासे
महत्त्वाधायिनीप्रदेश:
प्राचीनेसमवाय:
एक:भारतभूमौ

ANSWER:

विशेष्य − पदानिविशेषण  पदानि
अयम्प्रदेश:
संस्कृतिविशिष्टायाम्भारतभूमौ
महत्त्वाधायिनीसंस्कृति:
प्राचीनेइतिहासे
एक:समवाय:

NCERT 8th Sanskrit Chapter 9, class 8 Sanskrit Chapter 9 solutions

NCERT Solutions for 8th Class Sanskrit: Chapter 9: Download PDF

NCERT Solutions for 8th Class Sanskrit: Chapter 9-सप्तमगिन्यः

Download PDF: NCERT Solutions for 8th Class Sanskrit: Chapter 9-सप्तमगिन्यः PDF

Chapterwise NCERT Solutions for Class 8 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More