NCERT Solutions for 8th Class Sanskrit: Chapter 11-सावित्रि बाई फुले
NCERT Solutions for 8th Class Sanskrit: Chapter 11-सावित्रि बाई फुले

Class 8: Sanskrit Chapter 11 solutions. Complete Class 8 Sanskrit Chapter 11 Notes.

NCERT Solutions for 8th Class Sanskrit: Chapter 11-सावित्रि बाई फुले

NCERT 8th Sanskrit Chapter 11, class 8 Sanskrit Chapter 11 solutions

Page No 79:

Question 1:

एकपदेन उत्तरत–
(क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत्?
(ख) के कूपात् जलोद्धरणम् अवारयन्?
(ग) का स्वदृढनिश्चयात् न विचलति?
(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कै: मिलिता?
(ङ) सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?

ANSWER:

(क) सामाजिककुरीतीनाम्
(ख) शीर्णवस्त्रावृताः निम्नजातीयाः नार्यः
(ग) सावित्रीवाई
(घ) नापितैः
(ङ) बालिकानाम्

Page No 80:

Question 2:

पूर्णवाक्येन उत्तरत–
(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
(ख) सावित्रीबाईफुलेमहोदयायाः पित्रो: नाम किमासीत्?
(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
(घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत्?
(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्?
(च) सत्यशोधकमण्डलस्य उद्देश्यं किमासीत्?
(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?

ANSWER:

(क) सामाजिकात्याचारं सहमानापि सावित्रीबाई स्वदृढनिश्चयात् न विचलति।(ख) सावित्रीबाईफुलेमहोदयायाः पित्रोः नाम आसीत् खंडोजी इति।(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा स्वपत्युः स्त्रीशिक्षासमर्थनेन उत्साहं प्राप्तवती।(घ) जलं पातुं निवार्यमाणाः नारीः सा निजगृहं नीतवती। एवञ्च, सा स्वगृहस्थं तडागं दर्शयित्वा यथेष्टं जलं नेतुम् अकथयत्।(ङ) “महिला सेवामण्डल” “शिशुहत्या प्रतिबन्धक गृह” इत्यादीनां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्वपूर्णम् आसीत्।(च) सत्यशोधकमण्डलस्य उद्देश्यमासीत् उत्पीडितानां समुदयानां स्वाधिकारान् प्रति जागरणम्।(छ) तस्याः काव्यसंकलनद्वयं वर्तते “काव्यफुले” “सुबोधरत्नाकर” चेति।

NCERT 8th Sanskrit Chapter 11, class 8 Sanskrit Chapter 11 solutions

Page No 80:

Question 3:

रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणम् कुरुत–
(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?
(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्?
(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
(घ) तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?
(ङ) साहित्यरचनया अपि सावित्री महीयते?

ANSWER:

(क) सावित्रीवाई, काभिः सविनोदम् आलापयन्ती अध्यापने संलग्ना भवति स्म?
(ख) सा कस्य राज्यस्य प्रथमा महिला शिक्षिका असीत्?
(ग) सा स्वपतिना सह कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
(घ) तया केषां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?
(ङ) साहित्यरचनया अपि का महीयते?

Page No 80:

Question 4:

यथानिर्देशमुत्तरत–
(क) इदं चित्रां पाठशालायाः वर्तते– अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्मिन् वाक्ये विशेष्यपदं किम्?
(ग) अपि यूयमिमां महिलां जानीथ– अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्त्तम्?
(घ) सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम्?
(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत?

ANSWER:

(क) इदं चित्रं पाठशालाया वर्तते – अत्र ’वर्तते’ इति क्रियापदस्य कर्तृपदं भवति ’वर्तनम्’ इति।
(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति – अस्स्मिन् वाक्ये चिशेषणं भवति ’स्वकीयम्’ इति।
(ग) अपि यूयमिमां महिलां जानीथ – अस्मिन् वाक्ये ’यूयम्’ इति पदं अस्मभ्यः प्रयुक्तम्।
(घ) सा ताः स्त्रियः निजगृहं नीतवती – अस्मिन् वाक्ये ’सा’ इति सर्वनामपदं सावित्रीवाई इत्यस्यै प्रयुक्तम्।
(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म – अत्र ’नार्यः’ इति पदस्य विशेषणपदानि चत्वारि सन्ति। तानि च – शीर्णवस्त्रावृताः इति, तथाकथिताः इति, निम्नजातीयाः इति, काश्चित् इति च।

Page No 81:

Question 5:

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
 

(क)स्वकीयम् –………………………………………………..
(ख)सविनोदम्………………………………………………..
(ग)सक्रिय………………………………………………..
(घ)प्रदेशस्य………………………………………………..
(ङ)मुखरम्………………………………………………..
(च)सर्वथा………………………………………………..

ANSWER:

(क) स्वकीयम् – स्वकीयं पुस्तकम् आनय।
(ख) सविनोदम् – शिक्षकः सविनोदं छात्रान् पाठयति।
(ग) सक्रिय – छात्राणां सर्वतो विकासाय शिक्षकाः सदैव सक्रियाः भवन्ति।
(घ) प्रदेशस्य – अस्य प्रदेशस्य ख्यातिः दिक्षु प्रसृतास्ति।
(ङ) मुखरम् – स्थानमिदं विहगदलरवेण सततं मुखरं विराजते।
(च) सर्वथा – सत्यरक्षायै सर्वथा यतनीयम्।

NCERT 8th Sanskrit Chapter 11, class 8 Sanskrit Chapter 11 solutions

Page No 81:

Question 6:

(अ) अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत–
 

(क)उपरि –………………………………………………..
(ख)आदानम्………………………………………………..
(ग)परकीयम्………………………………………………..
(घ)विषमता………………………………………………..
(ङ)व्यक्तिगतम्………………………………………………..
(च)आरोहः………………………………………………..

(आ) अधोलिखितपदानां समानार्थकपदानि पाठात् चित्वा लिखत–

मार्गेअविरतमअध्यापनेअवदानम्यथेष्टम्मनसि
(क)शिक्षणे –………………………………………………..
(ख)पथि………………………………………………..
(ग)हृदय………………………………………………..
(घ)इच्छानुसारम्………………………………………………..
(ङ)योगदानम्………………………………………………..
(च)निरन्तरम्………………………………………………..

ANSWER:

(क) उपारि – उत्पीटिकायाः उपरि चषकं स्थापय।
(ख) आदानम् – स्तेयवस्तूनाम् आदानं न युक्तम्।
(ग) परकीयम् – परकीयं जीवनं न शोभते साधुजनाय
(घ) विषमता – विषमता प्रस्तरस्य धर्मः।
(ङ) व्यक्तिगतम् – व्यक्तिगतं यत्किञ्चिदपि सदैव गोपयेत् पुरुषः।
(च) आरोहः – सरलो नास्ति नगारोहः।

(क) शिक्षणे – अध्यापने
(ख) पथि – मार्गे
(ग) हृदय – मनसि
(घ) इच्छानुसारम् – यथेष्टम्
(ङ) योगदानम् – अवदानम्
(च) निरन्तरम् – अविरतम्

Page No 82:

Question 7:

(अ) अधोलिखितानां पदानां लिङ्ग, विभक्ति, वचनं च लिखत–

 पदानिलिङ्गम्विभक्तिःवचनम्
(क)धूलिम्…………..…………..…………..
(ख)नाम्नि…………..…………..…………..
(ग)अपरः…………..…………..…………..
(घ)कन्यानाम्…………..…………..…………..
(ङ)सहभागिता…………..…………..…………..
(च)नापितैः…………..…………..…………..

(आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत–
यथा – सा शिक्षिका अस्ति। (लङ्लकारः) सा शिक्षिका आसीत्।
(क) सा अध्यापने संलग्ना भवति। (लृटलकारः)
(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)
(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)
(घ) वयं प्रतिदिनं पाठं पठामः। (विधिलिङ्ग)
(ङ) यूयं किं विद्यालयं गच्छथ? (लृटलकारः)
(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति।(लङ्लकारः)

ANSWER:

अ. पदानि लिङ्गम् विभक्तिः वचनम्

 पदानिलिङ्गम्विभक्तिःवचनम्
(क)धूलिम्पुंलिङ्गम्द्वितीयाएकवचनम्
(ख)नाम्निक्लीवलिङ्गम्सप्तमीएकवचनम्
(ग)अपरःपुंलिङ्गम्प्रथमाएकवचनम्
(घ)कन्यानाम्स्त्रीलिङ्गम्षष्ठीबहुवचनम्
(ङ)सहभागितास्त्रीलिङ्गम्प्रथमाएकवचनम्
(च)नापितैःपुंलिङ्गम्तृतीयाबहुवचनम्

आ.

(क) सा अध्यापने संलग्ना भविष्यति।
(ख) सः त्रयोदशवर्षकप्लः आसीत्।
(ग) महिलाः तडाहात् जलं नयन्तु।
(घ) वयः प्रतिदिनं पाठं पठेम।
(ङ) यूयं किं विद्यालयं गमिष्यथ?
(च) ते बालकाः विद्यालयात् गृहं अगच्छन्।

NCERT 8th Sanskrit Chapter 11, class 8 Sanskrit Chapter 11 solutions

NCERT Solutions for 8th Class Sanskrit: Chapter 11: Download PDF

NCERT Solutions for 8th Class Sanskrit: Chapter 11-सावित्रि बाई फुले

Download PDF: NCERT Solutions for 8th Class Sanskrit: Chapter 11-सावित्रि बाई फुले PDF

Chapterwise NCERT Solutions for Class 8 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More