NCERT Solutions for 8th Class Sanskrit: Chapter 4-सदैवपुरतो निधेहि चरणम्
NCERT Solutions for 8th Class Sanskrit: Chapter 4-सदैवपुरतो निधेहि चरणम्

Class 8: Sanskrit Chapter 4 solutions. Complete Class 8 Sanskrit Chapter 4 Notes.

NCERT Solutions for 8th Class Sanskrit: Chapter 4-सदैवपुरतो निधेहि चरणम्

NCERT 8th Sanskrit Chapter 4, class 8 Sanskrit Chapter 4 solutions

Page No 22:

Question 1:

पाठे दत्तं गीतं सस्वरं गायत।

ANSWER:

उत्तर

Page No 22:

Question 2:

अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत–
(क) स्वकीयं साधनं किं भवति?
(ख) पथि के विषमाः प्रखराः?
(ग) सततं किं करणीयम्?
(घ) एतस्य गीतस्य रचयिता कः?
(ङ) सः कीदृशः कविः मन्यते?

ANSWER:

(क) बलम्।
(ख)  पाषाणा:।
(ग) ध्येय स्मरणम्।
(घ) श्रीधर भास्कर वर्णेकर:।
(ङ) राष्ट्रवादी।

NCERT 8th Sanskrit Chapter 4, class 8 Sanskrit Chapter 4 solutions

Page No 22:

Question 3:

मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत–

निधेहिविधेहिजहीहिदेहिभजचलकुरु

यथा-त्वं पुरतः चरणं निधेहि।
(क) त्वं विद्यालयं ……………..।
(ख) राष्ट्रे अनुरक्तिं ……………..।
(ग) मह्यं जलं ……………..।
(घ) मूढ! …………….. धनागमतृष्णाम्।
(ङ) …………….. गोविन्दम्।
(च) सततं ध्येयस्मरणं …………….. ।

ANSWER:

(क) त्वं विद्यालयं चल।
(ख) राष्ट्रे अनुरक्तिं विधेहि।
(ग) मह्‌यं जलं देहि।
(घ) मूढ! जहीहि धनागमतृष्णाम्‌।
(ङ) भज गोविन्दम्‌।
(च) सततं ध्येयस्मरणं कुरु।

Page No 23:

Question 4:

(अ) उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत–
 

यथा-पुरतः चरणं निधेहि।आम्
(क) निजनिकेतनं गिरिशिखरे अस्ति। 
(ख) स्वकीयं बलं बाधकं भवति। 
(ग) पथि  हिंस्रा: पशवः न सन्ति। 
(घ) गमनं सुकरम् अस्ति। 
(ङ) सदैव अग्रे एव चलनीयम्। 

(आ) वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

परितःपुरतः
नगःनागः
आरोहणम्अवरोहणम्
विषमाःसमाः

ANSWER:

(क) आम्

(ख) न

(ग) आम्

(घ) न

(ङ) आम्


आ.

परितः – गृहं परितः वाटिका

पुरतः – नीरसस्तरुवरो विलसति पुरतः

नगः – हिमालयो नाम नगाधिराजः।

नागः – शेषनागासीनो भगवान् विष्णुः

आरोहणम् – पर्वतारोहणं न हि सुकरम्।

अवरोहणम् – पर्वतात् अवरोहणकाले जागरूकस्तिष्ठेत्।

विषमाः – मार्गे प्रसृताः विषमाः पाषाणाः।

समाः – अर्जुन! सुखदुःखे समे कृत्वा युद्धाय युध्यस्व।

NCERT 8th Sanskrit Chapter 4, class 8 Sanskrit Chapter 4 solutions

Page No 23:

Question 5:

मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
 

एवखलुतथापरितःपुरतःसदाविना

(क) विद्यालयस्य …………….. एकम् उद्यानम् अस्ति।
(ख) सत्यम् …………….. जयते।
(ग) किं भवान् स्नानं कृतवान् …………….. ?
(घ) सः यथा चिन्तयति …………….. आचरति।
(ङ) ग्रामं …………….. वृक्षाः सन्ति।
(च) विद्यां …………….. जीवनं वृथा।
(छ) …………….. भगवन्तं भज।

ANSWER:

(क) विद्यालयस्य पुरत: एकम्‌ उद्यानम्‌ अस्ति।
(ख) सत्यम्‌ एव जयते।
(ग) किं भवान्‌ स्नानं कृतवान्‌ खलु?
(घ) स: यथा चिन्तयति तथा आचरति।
(ङ) ग्रामं परित: वृक्षा: सन्ति।
(च) विद्यां विना जीवनं वृथा।
(छ) सदा भगवन्तं भज।

Page No 24:

Question 6:

विलोमपदानि योजयत–
 

पुरतः विरक्तिः
   
स्वकीयम् आगमनम्
   
भीतिः पृष्ठतः
   
अनुरक्तिः परकीयम्
   
गमनम् साहसः

ANSWER:

पुरत:पृष्ठत:।
स्वकीयम्‌परकीयम्‌।
भीति:साहस:।
अनुरक्ति:विरक्ति:।
गमनम्‌आगमनम्‌।

NCERT 8th Sanskrit Chapter 4, class 8 Sanskrit Chapter 4 solutions

Page No 24:

Question 7:

(अ) लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

 लट्लकारेलोट्लकारेविधिलिङ्लकारे
यथा–पठतिपठतुपठेत्
 खेलसि…………………………
 खादन्ति…………………………
 पिबामि…………………………
 हसतः…………………………
 नयामः…………………………

(आ) अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यथागिरिशिखर (सप्तमी-एकवचने) गिरिशिखरे
  पथिन् (सप्तमी-एकवचने)………………
  राष्ट्र (चतुर्थी-एकवचने)………………
  पाषाण (सप्तमी-एकवचने)………………
  यान (द्वितीया-बहुवचने)………………
  शक्ति (प्रथमा-एकवचने)………………
  पशु (सप्तमी-बहुवचने)………………

ANSWER:

लट्लकारेलोट्लकारेविधिलिङ्लकारे
खेलसिखेलखेले
खादन्तिखादन्तुखादेयुः
पिबामिपिबानिपिबेयम्
हसतःहसताम्हसेताम्
नयामःनयामनयेम

आ.
पथि
राष्ट्राय
पाषाणे
यानानि
शक्तिः
पशुषू

NCERT Solutions for 8th Class Sanskrit: Chapter 4: Download PDF

NCERT Solutions for 8th Class Sanskrit: Chapter 4-सदैवपुरतो निधेहि चरणम्

Download PDF: NCERT Solutions for 8th Class Sanskrit: Chapter 4-सदैवपुरतो निधेहि चरणम् PDF

Chapterwise NCERT Solutions for Class 8 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More