NCERT Solutions for 8th Class Sanskrit: Chapter 8-संसारसागरस्य नायकाः
NCERT Solutions for 8th Class Sanskrit: Chapter 8-संसारसागरस्य नायकाः

Class 8: Sanskrit Chapter 8 solutions. Complete Class 8 Sanskrit Chapter 8 Notes.

NCERT Solutions for 8th Class Sanskrit: Chapter 8-संसारसागरस्य नायकाः

NCERT 8th Sanskrit Chapter 8, class 8 Sanskrit Chapter 8 solutions

Page No 54:

Question 1:

एकपदेन उत्तरत-

(क) कस्य राज्यस्य भागेषु गजधर: शब्द: प्रयुज्यते?

(ख) गजपरिमाणं क: धारयति?

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य गजधरेभ्य: किं प्रदीयते स्म?

(घ) के शिल्पिरूपेण न समादृता: भवन्ति?

ANSWER:

(क) राजस्थानस्य।

(ख) गजधर:।

(ग) सम्मानमपि।

(घ) गजधरा:।

Page No 54:

Question 2:

अधोलिखितानां प्रश्नानामुत्तराणि लिखत-

(क) तडागा: कुत्र निर्मीयन्ते स्म?

(ख) गजधरा: कस्मिन्‌ रूपे परिचिता:?

(ग) गजधरा: किं कुर्वन्ति स्म?

(घ) के सम्माननीया:?

ANSWER:

(क) तडागा: सम्पूर्ण देशे निर्मीयन्ते स्म।

(ख) गजधरा: वास्तुकारणां रूपे परिचिता:।

(ग) गजधरा: नगरनियोजनात् लघुनिर्माण पर्यन्तं सर्वाणि कार्याणि कुर्वन्ति स्म।

(घ) गजधरा: सम्माननीया:।

NCERT 8th Sanskrit Chapter 8, class 8 Sanskrit Chapter 8 solutions

Page No 54:

Question 3:

रेखाङ्कितानि पदानि आधृत्य प्रश्न-निर्माणं कुरुत-

(क) सुरक्षाप्रबन्धनस्य दायित्वं गजधरा: निभालयन्ति स्म।

(ख) तेषां स्वामिन: असमर्था: सन्ति।

(ग) कार्यसमाप्तौ वेतनानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति।

(घ) गजधर: सुन्दर: शब्द: अस्ति।

(ङ) तडागा: संसारसागरा: कथ्यन्ते।

ANSWER:

(क) कस्य दायित्वं गजधरा: निभालयन्ति स्म?

(ख) केषां स्वामिन: असमर्था: सन्ति?

(ग) कार्यसमाप्तौ कानि अतिरिच्य सम्मानमपि प्राप्नुवन्ति?

(घ) के सुन्दर: शब्द: अस्ति?

(ङ) का: संसारसागरा: कथ्यन्ते?

Page No 54:

Question 4:

अधोलिखितेषु यथापेक्षितं सन्धिं/विच्छेदं कुरुत-

(क)अद्य+अपि=———————।
(ख)———————+———————=स्मरणार्थम्‌।
(ग)इति+अस्मिन्‌=———————।
(घ)———————+———————=एतेष्वेव।
(ङ)सहसा+एव=———————।

ANSWER:

(क)अद्य+अपि=अद्यापि।
(ख)स्मरण+अर्थम्=स्मरणार्थम्‌।
(ग)इति+अस्मिन्‌=इत्यस्मिन्।
(घ)एतेषु+एव=एतेष्वेव।
(ङ)सहसा+एव=सहसैव

NCERT 8th Sanskrit Chapter 8, class 8 Sanskrit Chapter 8 solutions

Page No 55:

Question 5:

मञ्जूषात: समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत-

रचयन्ति ,गृहीत्वा, सहसा, जिज्ञासा ,सह

(क) छात्रा: पुस्तकानि ——————— विद्यालयं गच्छन्ति।

(ख) मालाकारा: पुष्पै: माला: ———————।

(ग) मम मनसि एका ——————— वर्तते।

(घ) रमेश: मित्रै: ——————— विद्यालयं गच्छति।

(ङ) ——————— बालिका तत्र अहसत।

ANSWER:

(क) छात्रा: पुस्तकानि गृहीत्वा विद्यालयं गच्छन्ति।

(ख) मालाकारा: पुष्पै: माला: रचयन्ति।

(ग) मम मनसि एका जिज्ञासा वर्तते।

(घ) रमेश: मित्रै: सह विद्यालयं गच्छति।

(ङ) सहसा बालिका तत्र अहसत।

NCERT 8th Sanskrit Chapter 8, class 8 Sanskrit Chapter 8 solutions

Page No 55:

Question 6:

पदनिर्माणं कुरुत-

धातु:प्रत्यय:पदम्‌
यथाकृ+तुमुन्‌=कर्तुम्‌
हृ+तुमुन्‌=———————
तृ+तुमुन्‌=———————
यथानम्‌+क्त्वा=नत्वा
गम्‌+क्त्वा=———————
त्यज्‌+क्त्वा=———————
भुज्‌+क्त्वा=———————
उपसर्ग:धातु:प्रत्यय:पदम्‌
यथाउपगम्‌ल्यप्‌=उपगम्य
सम्‌पूज्‌ल्यप्‌=———————
नील्यप्‌=———————
प्रदाल्यप्‌=———————

ANSWER:

धातु:प्रत्यय:पदम्‌
यथाकृ+तुमुन्‌=कर्तुम्‌
हृ+तुमुन्‌=हर्तुम्
तृ+तुमुन्‌=तर्तुम्
यथानम्‌+क्त्वा=नत्वा
गम्‌+क्त्वा=गत्वा
त्यज्‌+क्त्वा=व्यक्त्वा
भुज्‌+क्त्वा=भुक्त्वा
उपसर्ग:धातु:प्रत्यय:पदम्‌
यथाउपगम्‌ल्यप्‌=उपगम्य
सम्‌पूज्‌ल्यप्‌=सम्पूज्य
नील्यप्‌=आनीय
प्रदाल्यप्‌=प्रदाय

Page No 56:

Question 7:

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय)

(क) ——————— उभयत: ग्रामा: सन्ति। (ग्राम)

(ख) ——————— सर्वत: अट्टालिका: सन्ति। (नगर)

(ग) धिक् ———————। (कापुरुष)

यथा- मृगा: मृगै: सह धावन्ति। (मृग)

(क) बालका: ——————— सह पठन्ति। (बालिका)

(ख) पुत्र ——————— सह आपणं गच्छति। (पितृ)

(ग) शिशु: ——————— सह क्रीडति। (मातृ)

ANSWER:

यथा- विद्यालयं परित: वृक्षा: सन्ति। (विद्यालय)

(क) ग्रामम् उभयत: ग्रामा: सन्ति। (ग्राम)

(ख) नगरम् सर्वत: अट्टालिका: सन्ति। (नगर)

(ग) धिक् कापुरुषम्। (कापुरुष)

यथा- मृगा: मृगै: सह धावन्ति। (मृग)

(क) बालका: बालिकाभि: सह पठन्ति। (बालिका)

(ख) पुत्र पित्रा सह आपणं गच्छति। (पितृ)

(ग) शिशु: मात्रा सह क्रीडति। (मातृ)

NCERT 8th Sanskrit Chapter 8, class 8 Sanskrit Chapter 8 solutions

NCERT Solutions for 8th Class Sanskrit: Chapter 8: Download PDF

NCERT Solutions for 8th Class Sanskrit: Chapter 8-संसारसागरस्य नायकाः

Download PDF: NCERT Solutions for 8th Class Sanskrit: Chapter 8-संसारसागरस्य नायकाः PDF

Chapterwise NCERT Solutions for Class 8 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous
organization of the Government of India which was established in 1961 as a literary,
scientific, and charitable Society under the Societies Registration Act. The major
objectives of NCERT and its constituent units are to: undertake, promote and
coordinate research in areas related to school education; prepare and publish model
textbooks, supplementary material, newsletters, journals and develop educational kits,
multimedia digital materials, etc.Organise pre-service and in-service training of
teachers; develop and disseminate innovative educational techniques and
practices;collaborate and network with state educational departments, universities,
NGOs and other educational institutions; act as a clearing house for ideas and
information in matters related to school education; and act as a nodal agency for
achieving the goals of Universalisation of Elementary Education.In addition to research,
development, training, extension, publication and dissemination activities, NCERT is an
implementation agency for bilateral cultural exchange programmes with other countries
in the field of school education.Its headquarters are located at Sri Aurobindo Marg in
New Delhi. Visit the Official NCERT website to learn more.

NCERT Solutions for 8th Class Sanskrit: Chapter 8-संसारसागरस्य नायकाः

Read More