NCERT Solutions for 8th Class Sanskrit: Chapter 13-क्षितौराजते भारतस्वर्ण भूमि
NCERT Solutions for 8th Class Sanskrit: Chapter 13-क्षितौराजते भारतस्वर्ण भूमि

Class 8: Sanskrit Chapter 13 solutions. Complete Class 8 Sanskrit Chapter 13 Notes.

NCERT Solutions for 8th Class Sanskrit: Chapter 13-क्षितौराजते भारतस्वर्ण भूमि

NCERT 8th Sanskrit Chapter 13, class 8 Sanskrit Chapter 13 solutions

Page No 96:

Question 1:

प्रश्नानाम् उत्तराणि एकपदेन लिखत–
(क) इयं धरा कै: स्वर्णवद् भाति?
(ख) भारतस्वर्णभूमिः कुत्र राजते?
(ग) इयं केषां महाशक्तिभिः पूरिता?
(घ) इयं भूः कस्मिन् युतानाम् अस्ति?
(ङ) अत्र किं सदैव सुपूर्णमस्ति?

ANSWER:

(क) शस्यैः
(ख) क्षितौ
(ग) अणूनाम्
(घ) प्रबन्धे
(ङ) खाद्यान्नभाण्डम्

Page No 97:

Question 2:

समानार्थकपदानि पाठात् चित्वा लिखत–
(क) पृथिव्याम् ……………………….(क्षितौ/पर्वतेषु/त्रिलोक्याम्)
(ख) सुशोभते ………………………. (लिखते/भाति/पिबति)
(ग) बुद्धिमताम् ………………………. (पर्वणाम्/उत्सवानाम्/विपश्चिज्जनानाम्)
(घ) मयूराणाम् ……………………….(शिखीनाम्/शुकानाम्/पिकानाम्)
(ङ) अनेकेषाम् ……………………….(जनानाम्/वैज्ञानिकानाम्/बहूनाम्)

ANSWER:

(क) क्षितौ
(ख) भाति
(ग) विपश्चिज्जनानाम्
(घ) पिकानाम्
(ङ) बहूनाम्

Page No 97:

Question 3:

श्लोकांशमेलनं कृत्वा लिखत–

(क)त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैःनदीनांर जलं यत्र पीयूषतुल्यम्
(ख)सदा पर्वणामुत्सवानां धरेयम्जगद्वन्दनीया च भूःदेवगेया
(ग)वने दिग्गजानां तथा केशरीणाम्क्षितौ राजते भारतस्वर्णभूमिः
(घ)सुपूर्ण सदैवास्ति खाद्यान्नभाण्डम्अणूनां महाशक्तिभिः पूरितेयम्
(ङ)इयं वीरभोग्या तथा कर्मसेव्यातटीनामियं वर्तते भूधराणाम्

ANSWER:

(क)त्रिशूलाग्निनागैः पृथिव्यास्त्रधोरैःअणूनां महाशक्तिभिः पूरितेयम्।
(ख)सदा पर्वणामुत्सवानां धरेयंक्षितौ राजते भारतस्वर्णभूमिः।
(ग)वने दिग्गजानां तथा केशरीणांतटीनामियं वर्तते भूधराणाम्।
(घ)सुपूर्णं सदैवास्ति खाद्यान्नभाण्डंनदीनां जलं यत्र पीयुषतुल्यम्।
(ङ)इयं वीरभोग्या तथा कर्मसेव्याजगद्वन्दनीया च भूः देवगेया।

NCERT 8th Sanskrit Chapter 13, class 8 Sanskrit Chapter 13 solutions

Page No 97:

Question 4:

चित्रं दृष्ट्वा (पाठात्) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–

NCERT Solutions for 8th Class Sanskrit: Chapter 13-क्षितौराजते भारतस्वर्ण भूमि Que. 4



(क) अस्मिन् चित्रे एका …………………………………………………. वहति।
(ख) नदी …………………………………………………. निःसरति।
(ग) नद्याः जलं …………………………………………………. भवति।
(घ) …………………………………………………. शस्यसेचनं भवति।
(ङ) भारतः …………………………………………………. भूमिः अस्ति।

ANSWER:

(क) नदी

(ख) भूधरेभ्यः

(ग) पीयुषतुल्यम्

(घ) जलेन

(ङ) वीर

Page No 98:

Question 5:

चित्राणि दृष्ट्वा (मञ्जूषातः) उपयुक्तपदानि गृहीत्वा वाक्यपूर्ति कुरुत–


 

NCERT Solutions for 8th Class Sanskrit: Chapter 13-क्षितौराजते भारतस्वर्ण भूमि Que. 5
अस्त्राणाम्,भवति,अस्त्राणि,सैनिकाः,प्रयोगः,उपग्रहाणां

(क) अस्मिन् चित्रे ………………………………………….दृश्यन्ते।
(ख) एतेषाम् अस्त्राणां ……………………………………………….. युद्धे भवति।
(ग) भारतः एतादृशानां …………………………………….प्रयोगेण विकसितदेशः मन्यते।
(घ) अत्र परमाणुशक्तिप्रयोगः अपि ………………………………………।
(ङ) आधुनिकै: अस्त्रै: ……………………………………… अस्मान् शत्रुभ्यः रक्षन्ति।
(च) …………………………………………………. सहायतया बहूनि कार्याणि भवन्ति।

ANSWER:

(क) अस्त्राणि

(ख) प्रयोगः

(ग) अस्त्राणाम्

(घ) भवति

(ङ) सैनिकाः

(च) उपग्रहाणाम्

NCERT 8th Sanskrit Chapter 13, class 8 Sanskrit Chapter 13 solutions

Page No 99:

Question 6:

(अ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

NCERT Solutions for 8th Class Sanskrit: Chapter 13-क्षितौराजते भारतस्वर्ण भूमि Que. 6

(क) ……………………………………………………………………………………………………..
(ख) ……………………………………………………………………………………………………..
(ग) ……………………………………………………………………………………………………..
(घ) ……………………………………………………………………………………………………..
(ङ) ……………………………………………………………………………………………………..

(आ) चित्रं दृष्ट्वा संस्कृते पञ्चवाक्यानि लिखत–

NCERT Solutions for 8th Class Sanskrit: Chapter 13-क्षितौराजते भारतस्वर्ण भूमि Que. 6

(क) ……………………………………………………………………………………………………..
(ख) ……………………………………………………………………………………………………..
(ग) ……………………………………………………………………………………………………..
(घ) ……………………………………………………………………………………………………..
(ङ) ……………………………………………………………………………………………………..

ANSWER:

(क) अद्य दिपावली – उत्सवः अस्ति।

(ख) वयं परिवारस्य सर्वे जनाः सानन्दं दिवसमिमम् उद्यापयामः।

(ग) प्रातः आदावेव पुष्पमालया वयं स्वगृहं सज्जीकृत्य पूजाविधिम् सम्पादितवन्तः।

(घ) रात्रौ च मम भगिनी मात्रा सह दीपालोकेन गृहम् आलोकितवती।

(ङ) अहं च पित्रा सह सानन्दं स्फोटकहर्षम् अनुभवामि

(क) अद्य रक्षाबन्धनोत्सवः अस्ति।

(ख) अस्मिन् अवसरे भगिनी भ्रातुः हस्ते रक्षासूत्रं बध्नाति।

(ग) तं च सा मोदकम् अपि खादयति।

(घ) तस्य दीर्घायुःनिमित्तं भगवन्तं प्रार्थयति।

(ङ) भ्राता च प्रसन्नः सन् तस्यै उपहारं प्रयच्छति, तस्याश्च सदा मङ्गलं कामयति।

NCERT 8th Sanskrit Chapter 13, class 8 Sanskrit Chapter 13 solutions

Page No 100:

Question 7:

अत्र चित्रं दृष्ट्वा संस्कृतभाषया पञ्चवाक्येषु प्रकृतेः वर्णनं कुरुत–

NCERT Solutions for 8th Class Sanskrit: Chapter 13-क्षितौराजते भारतस्वर्ण भूमि Que. 7


(क) ……………………………………………………………………………………………………..
(ख) ……………………………………………………………………………………………………..
(ग) ……………………………………………………………………………………………………..
(घ) ……………………………………………………………………………………………………..
(ङ) ……………………………………………………………………………………………………..

ANSWER:

(क) गहनारण्यमिदं निखिलगुणैः परिवृतम्।

(ख) अत्र च नानाविधाः पशवः अनेकप्रकारकाश्च विहगा सुखेन वसन्ति।

(ग) महीरुहैः परिवृतेऽस्मिन् अरण्ये हिस्राः पशवः अपि हिंसां जघ्नुः।

(घ) विहगानां सुमधुरध्वनिना पिकानां च केकारवैः सततमेव मुखरितमिदं वनम्।

(ङ) एवञ्च कस्तूरीमृगसौरभः वनमिदं स्वर्गोपमं विदधाति।

NCERT 8th Sanskrit Chapter 13, class 8 Sanskrit Chapter 13 solutions

NCERT Solutions for 8th Class Sanskrit: Chapter 13: Download PDF

NCERT Solutions for 8th Class Sanskrit: Chapter 13-क्षितौराजते भारतस्वर्ण भूमि

Download PDF: NCERT Solutions for 8th Class Sanskrit: Chapter 13-क्षितौराजते भारतस्वर्ण भूमि PDF

Chapterwise NCERT Solutions for Class 8 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More