NCERT Solutions for Class 7th Sanskrit: Chapter 3-स्वावलम्बनम्
NCERT Solutions for Class 7th Sanskrit: Chapter 3-स्वावलम्बनम्

Class 7: Sanskrit Chapter 3 solutions. Complete Class 7 Sanskrit Chapter 3 Notes.

NCERT Solutions for Class 7th Sanskrit: Chapter 3-स्वावलम्बनम्

NCERT 7th Sanskrit Chapter 3, class 7 Sanskrit Chapter 3 solutions

प्रश्न: 1.
उच्चारणं कुरुत- (उच्चारण कीजिए- Pronounce these.)

NCERT Solutions for Class 7th Sanskrit: Chapter 3-स्वावलम्बनम्


उत्तराणि:
छात्र ध्यानपूर्वक उच्चारण करें।

प्रश्न: 2.
अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(निम्नलिखित प्रश्नों के उत्तर लिखिए- Write the answers of questions given below.)

(क) कस्य भवने सर्वविधानि सुखसाधनानि आसन् ?
उत्तराणि:
श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि सन्ति ।

(ख) कस्य गृहे कोऽपि भृत्यः नास्ति?
उत्तराणि:

कृष्णमूर्तेः गृहे कोऽपि भृत्यः नास्ति।

(ग) श्रीकण्ठस्य आतिथ्यम् के अकुर्वन् ?
उत्तराणि:

श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तिः तस्य माता-पिता च अकुर्वन्।

(घ) सर्वदा कुत्र सुखम्?
उत्तराणि:

सर्वदा स्वावलम्बने एव सुखम्।।

(ङ) श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत् ?
उत्तराणि:

श्रीकण्ठः प्रातः नववादने कृष्णमूर्तेः गृहम् अगच्छत्।

(च) कृष्णमूर्तेः कति कर्मकराः सन्ति?
उत्तराणि:

कृष्णमूर्ते: अष्टौ कर्मकराः सन्ति।

प्रश्न: 3.
चित्राणि गणयित्वा तदने संख्यावाचकशब्दं लिखत। (पाठ्यपुस्तक में दिए हुए चित्रों को गिनकर उनके आगे संख्यावाचक शब्द लिखिए।
Write in words the number of objects in Front of each picture in Sanskrit.)

NCERT Solutions for Class 7th Sanskrit: Chapter 3-स्वावलम्बनम्


उत्तराणि:
1. अष्टादश
2. पञ्चदश
3. चतुर्विंशतिः
4. एकविंशतिः
5. षट्त्रिंशत्,
6. त्रयस्त्रिंशत्।

NCERT 7th Sanskrit Chapter 3, class 7 Sanskrit Chapter 3 solutions

प्रश्न: 4.
मञ्जूषातः अङ्कानां कृते पदानि चिनुत- (मञ्जूषा में से अंकों के लिए संस्कृत शब्द चुनिए- Choose the Sanskrit words for digits from the box.)

चत्वारिंशत्, सप्तविंशतिः, एकत्रिंशत्, पञ्चाशत् , अष्टाविंशतिः, त्रिंशत् , चतुर्विंशतिः ।
28. ……………..
24. ……………..
30. ……………..
40 ……………..
27 …………..
50 …………..
31 ……………
उत्तराणि:
28 अष्टाविंशतिः
24 चतुर्विंशतिः
30 त्रिंशत्
40 चत्वारिंशत्
27 सप्तविंशतिः
50 पञ्चाशत्
31 एकत्रिंशत्

प्रश्नः 5.
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत- (चित्र को देखकर और मञ्जूषा से शब्दों का प्रयोग करके वाक्य बनाइए- See the picture and make sentences with the help of words from the box.)

NCERT Solutions for Class 7th Sanskrit: Chapter 3-स्वावलम्बनम्


कृषकाः, कृषकौ, एते, धान्यम्, एषः, कृषकः, एतौ, क्षेत्रम्, कर्षति, कुरुतः, खननकार्यम्, रोपयन्ति |
1. ………………………………………
2. ………………………………………
3. ………………………………………
उत्तराणि:
1. एषः कृषक: क्षेत्रम् कर्षति।
2. एतौ कृषकौ खननकार्यम् कुरुतः ।
3. एते कृषकाः धान्यम् रोपयन्ति।

प्रश्नः 6.
अधोलिखितान् समयवाचकान् अङ्कान् पदेषु लिखत- (निम्नलिखित समयवाचक अंकों को शब्दों में लिकिए (Write in words the following figures indicating time.)

NCERT Solutions for Class 7th Sanskrit: Chapter 3-स्वावलम्बनम्


उत्तराणि:

NCERT Solutions for Class 7th Sanskrit: Chapter 3-स्वावलम्बनम्

प्रश्न: 7.
मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत- (मञ्जूषा से शब्दों को चुनकर रिक्त-स्थानों की पूर्ति कीजिए।) (Fill in the blanks by choosing suitable words from the box.)

षड्, त्रिंशत्, एकत्रिंशत्, द्वौ, द्वादश, अष्टाविंशतिः |

(क) …………… ऋतवः भवन्ति।
उत्तराणि:

षड्,

(ख) मासाः … …. भवन्ति ।
उत्तराणि:

द्वादश,

(ग) एकस्मिन् मासे………………. अथवा………………. दिवसाः भवन्ति।
उत्तराणि:

त्रिंशत्, एकत्रिंशत्,

(घ) फरवरी मासे सामान्यतः………दिनानि भवन्ति ।
उत्तराणि:

अष्टाविंशतिः,

(ङ) मम शरीरे…………हस्तौ स्तः।
उत्तराणि:

द्वौ।

Additional Important Questions and Answers

(1) गद्यांशं पठित्वा अधोदत्तान् प्रश्नान् उत्तरत- (गद्यांश को पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए- Read the extract and answer the questions that follow.) तदा कृष्णमूर्तिः अवदत्-“मित्र! ममापि अष्टौ कर्मकराः सन्ति। ते च द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे इति। एते प्रतिक्षणं मम सहायकाः। किन्तु तव भृत्याः सदैव सर्वत्र च उपस्थिताः भवितुं न शक्नुवन्ति। त्वं तु स्वकार्याय भृत्याधीनः । यदा यदा ते अनुपस्थिताः, तदा तदा त्वं कष्टम् अनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव, न कदापि कष्टं भवति!”

I. एकपदेन उत्तरत

(i) कृष्णमूर्तेः कति कर्मकरा:?
उत्तराणि:

अष्ट/अष्टौ

(ii) कस्मिन् सदा सुखं भवति?
उत्तराणि:

स्वावलम्बने (स्व + अवलम्बने)

II. पूर्णवाक्येन उत्तरत

(i) कृष्णमूर्तेः के प्रतिक्षणं सहायकाः?
उत्तराणि:

द्वौ पादौ. द्वौ हस्तौ, द्वे नेत्रे द्वे श्रोत्रे च कृष्णमूर्तेः प्रतिक्षणं सहायकाः।

(ii) कृष्णमूर्तेः मित्रं श्रीकण्ठः कदा कष्टम् अनुभवति?
उत्तराणि:

यदा-यदा तस्य कर्मकराः अनुपस्थिताः तदा-तदा कृष्णमूर्तेः मित्रं श्रीकण्ठः कष्टम् अनुभवति।

III. भाषिककार्यम् –
यथानिर्देशम् उत्तरत –

(i) पर्यायं चित्वा लिखत
(क) सेवकाः – …………………….
(ख) दु:खम् – ……………………..
उत्तराणि:
(क) कर्मकराः
(ख) कष्टम्

(ii) स्वावलम्बने – अत्र का विभक्तिः ? ………………
(क) प्रथमा – द्विवचनम्
(ख) सप्तमी – एकवचनम्
(ग) सम्बोधन – एकवचनम्
उत्तराणि:
(ख) सप्तमी-एकवचनेम्

(iii) अनुभवसि – अत्र कः धातुः? ……………..
(क) भव्,
(ख) भू.
(ग) अनुभव
उत्तराणि:
(ख) भू (यहाँ अनु उपसर्ग है)

(iv) भवितुम् – अत्र कः धातुः कः च प्रत्ययः? ………….. ……………..
उत्तराणि:
भू धातुः, तुमुन् प्रत्ययः

(2) घटनाक्रमेण अधोदत्तानि वाक्यानि पुनः लिखत- (घटनाक्रम के अनुसार निम्नलिखित वाक्यों को पुनः लिखिए। Rewrite the following sentences according to the sequence of events.)

(i) श्रीकण्ठः तेषाम् आतिथ्येन अतीव सन्तुष्टः अभवत्।
उत्तराणि:
एकदा श्रीकण्ठः मित्रस्य कृष्णमूर्तेः गृहम् अगच्छत्।

(ii) मम अपि अष्टौ सेवकाः सन्ति।
उत्तराणि:
तत्र कृष्णमूर्तिः माता पिता च यथाशक्ति तस्य अतिथि-सत्कारम् अकुर्वन्।

(iii) एकदा श्रीकण्ठः मित्रस्य कृष्णमूर्ते: गृहम् अगच्छत्।
उत्तराणि:
श्रीकण्ठः तेषाम् आतिथ्येन अतीव सन्तुष्टः अभवत्।

(iv) परम् तस्य इदं दुःखम् आसीत् यत् मित्रस्य गृहे एकः अपि भृत्यः न अस्ति।
उत्तराणि:
परम् तस्य इदं दुःखम् आसीत् यत् मित्रस्य गृहे एकः अपि भृत्यः न अस्ति।

(v) स्वावलम्बने न कदापि कष्टं, सदा सुखमेव भवति।
उत्तराणि:
मम अपि अष्टौ सेवकाः सन्ति।

(vi) तत्र कृष्णमूर्तिः माता पिता च तस्य यथाशक्ति अतिथि-सत्कारम् अकुर्वन्।
उत्तराणि:
स्वावलम्बने न कदापि कष्टं, सदा सुखमेव भवति।

(3) मञ्जूषातः उचितं पदं चित्वा अनुच्छेदे प्रत्येकं रिक्तस्थानं पूरयत- (मञ्जूषा से उचित पद को चुनकर अनुच्छेद में प्रत्येक रिक्त स्थान भरिए- Fill in each blank in the paragraph with appropriate word from the box.)

माता-पिता च, सुखसाधनानि, पिता, सेवकाः, मित्रे, गृहम्, विशाले, स्तम्भाः

कृष्णमूर्तिः श्रीकण्ठश्च …. आस्ताम्। श्रीकण्ठस्य समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि …………………. आसन् । तस्मिन् ………” भवने चत्वारिंशत् ……… आसन् । तत्र दश …निरन्तरं कार्यं कुर्वन्ति स्म। परं कृष्णमूर्तेः ….” निर्धनौ कृषकदम्पती। तस्य …” आडम्बरविहीनं साधारणं च आसीत्।
उत्तरम् –
मित्रे, पिता, सुखसाधनानि, विशाले, स्तम्भाः, सेवकाः, माता-पिता च, गृहम्।

(1) प्रदत्तविकल्पेभ्यः उचितं संख्यावाचि पदं चित्वा रिक्तस्थानानि पूरयत। (प्रदत्त विकल्पों से उचित संख्यावाची पद चुनकर रिक्त स्थानों की पूर्ति कीजिए। Pick out the correct numeral from the options given and fill in the blanks.)

(क) (i) एकस्मिन् पक्षे .. दिनानि सन्ति। (पञ्चदशाः, पञ्चदश, पञ्चदशः)
उत्तराणि:
पञ्चदश

(ii) एकस्मिन् वर्षे ..मासाः। (द्वादशाः, द्वादशः, द्वादश)
उत्तराणि:
द्वादश

(iii) भारते. ऋतवः सन्ति। (षट, षड्, षटाः)
उत्तराणि:
षड्

(iv) विंशतिः द्वाविंशतिः च । (द्ववचत्वरिंशत्, द्वौचत्वारिंशत्, द्विचत्वारिंशत्)
उत्तराणि:
द्विचत्वारिंशत्

(v) त्रयोदश षोडश च ………… । (नवविंशत्, नवविंशतिः, नवविंशति)
उत्तराणि:
नवविंशतिः

(ख) अधोदत्तान् समयवाचकान् अङ्कान् प्रदत्तविकल्पेभ्यः उचितपदं चित्वा लिखत। (निम्नलिखित समयवाचक अंकों को दिए गए विकल्पों में से उचित पद चुनकर लिखिए। Pick out the correct option and write down the time given in figures.)

(i) 11:30 ……………………
(क) सार्धद्वादशवादनम्
(ख) अर्ध-एकादशवादनम्
(ग) सार्ध-एकादशवादनम्/साधैकादशवादनम्
उत्तराणि:
(ग) सार्ध-एकादशवादनम्/साधैकादशवादनम्

(ii) 04:00
(क) चत्वारि-वादनम्
(ख) चतुर्वादनम्
(ग) चर्तुवादनम्
उत्तराणि:
(ख) चतुर्वादनम्

(iii) 03:00
(क) त्रीवादनम्
(ख) त्रिवादनम्
(ग) त्रयवादनम्
उत्तराणि:
(ख) त्रिवादनम्

(iv) 07:30
(क) अर्धसप्तवादनम्
(ख) सार्ध-सप्तवादन
(ग) सार्ध-सप्तवादनम्
उत्तराणि:
(ग) सार्ध-सप्तवादनम्

(v) 01:30
(क) सार्ध-ऐकवादनम्
(ख) सार्ध-एकवादनम्/सार्धंकवादनम्
(ग) सार्ध-कवादनम्
उत्तराणि:
(ख) सार्ध-एकवादनम्/साधैंकवादनम्

NCERT Solutions for Class 7th Sanskrit: Chapter 3: Download PDF

NCERT Solutions for Class 7th Sanskrit: Chapter 3-स्वावलम्बनम्

Download PDF: NCERT Solutions for Class 7th Sanskrit: Chapter 3-स्वावलम्बनम् PDF

Chapterwise NCERT Solutions for Class 7 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More