NCERT Solutions for Class 7th Sanskrit: Chapter 14-अनारिकायाः जिज्ञासा्
NCERT Solutions for Class 7th Sanskrit: Chapter 14-अनारिकायाः जिज्ञासा्

Class 7: Sanskrit Chapter 14 solutions. Complete Class 7 Sanskrit Chapter 14 Notes.

NCERT Solutions for Class 7th Sanskrit: Chapter 14-अनारिकायाः जिज्ञासा्

NCERT 7th Sanskrit Chapter 14, class 7 Hindi Chapter 14 solutions

Page No 79:

Question 1:

उच्चारणं कुरुत-

मन्त्रीनिर्माणम्भ्रात्रा
कर्मकराःजिज्ञासापित्रे
भ्रातृणाम्उद्घाटनार्थम्पितृभ्याम्
नेतरिअपृच्छत्चिन्तयति

ANSWER:

विद्यार्थी इसका स्वयं उच्चारणं करें।

Page No 79:

Question 2:

अधोलिखितानां प्रश्नानां एकपदेन उत्तराणि लिखत-
(क) कस्याः महती जिज्ञासा वर्तते?

(ख) मन्त्री किमर्थम् आगच्छति?

(ग) सेतोः निर्माणं के अकुर्वन्?

(घ) सेतोः निर्माणाय कर्मकराः प्रस्तराणि कुतः आनयन्ति?

(ङ) के सर्वकाराय धनं प्रयच्छन्ति?

ANSWER:

(क) अनारिकायाः महती जिज्ञासा वर्तते।

(ख) मन्त्री नद्याः उपरि निर्मितः नवीनः सेतोः उद्घाटनाय आगच्छति।

(ग) सेतोः निर्माणं कर्मकराः अकुर्वन्।

(घ) सेतोः निर्माणाय कर्मकराः प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति।

(ङ) प्रजाः सर्वकाराय धनं प्रयच्छन्ति।

NCERT 7th Sanskrit Chapter 14, class 7 Hindi Chapter 14 solutions
 

Page No 79:

Question 3:

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत–
(क) अनारिकायाः प्रश्नैः सर्वेषां बुद्धिः चक्रवत् भ्रमति।

(ख) मन्त्री सेतोः उद्घाटनार्थम् आगच्छति।

(ग) कर्मकराः सेतोः निर्माणम् कुर्वन्ति।

(घ) पर्वतेभ्यः प्रस्तराणि आनीय सेतोः निर्माणं भवित।

(ङ) जनाः सर्वकाराय देशस्य विकासार्थं धनं ददति।

ANSWER:

(क) कस्या: प्रश्नै: सर्वेषां बुद्धि: चक्रवत भ्रमति?

(ख) मन्त्री सेतो: कस्मै आगच्छति?

(ग) के सेतो: निर्माणम् कुर्वन्ति?

(घ) कुत: प्रस्तराणि आनीय सेतो: निर्माणं भवति?

(ङ) जना: कस्मै देशस्य विकासार्थं धनं ददति?

NCERT 7th Sanskrit Chapter 14, class 7 Hindi Chapter 14 solutions

Page No 79:

Question 4:

उदाहरणानुसारं रूपाणि लिखत-
 

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमापितापितरौपितरः (पितृ)
 ………….भातरौ…………. (भ्रातृ)
द्ववितीयादातारम्दातारौदातृन्  (दातृ)
 ………….धातरौ…………. (धातृ)
तृतीयाधात्रा……………धातृभिः (धातृ)
 ………….कर्तृभ्याम्…………. (कर्तृ)
चतुर्थीनेत्रेनेतृभ्याम्नेतृभ्यः (नेतृ)
 विधात्रे…………..…………. (विधातृ)
पञ्चमीकर्तुःकर्तृभ्याम्कर्तृभ्यः (कर्तृ)
 …………..……………हर्तृभ्यः (हर्तृ)
षष्ठीपितुःपित्रोःपितृणाम् (पितृ)
 ………….भ्रात्रो…………. (भ्रातृ)
सप्तमीसवितरिसवित्रोःसवितृषु (सवितृ)
 अभिनेतरि…………………………. (अभिनेतृ)
सम्बोधनम्हे जामातः!हे जामातरौ!हे जामातरः (जामातृ)
 हे नप्तः!…………….…………… (नप्तृ)

ANSWER:

उदाहरणानुसारं रूपाणि लिखत-
 

विभक्तिःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमापितापितरौपितरः (पितृ)
 भ्राताभातरौभ्रातरः (भ्रातृ)
द्ववितीयादातारम्दातारौदातृन्  (दातृ)
 धातारम्धातरौधातृन् (धातृ)
तृतीयाधात्राधातृभ्याम्धातृभिः (धातृ)
 कर्त्रा.कर्तृभ्याम्कर्तृभिः (कर्तृ)
चतुर्थीनेत्रेनेतृभ्याम्नेतृभ्यः (नेतृ)
 विधात्रेविधातृभ्याम्विधातृभ्यः (विधातृ)
पञ्चमीकर्तुःकर्तृभ्याम्कर्तृभ्यः (कर्तृ)
 हर्तृःहर्तृभ्याम्हर्तृभ्यः (हर्तृ)
षष्ठीपितुःपित्रोःपितृणाम् (पितृ)
 भ्रातृभ्रात्रोभ्रातृणाम् (भ्रातृ)
सप्तमीसवितरिसवित्रोःसवितृषु (सवितृ)
 अभिनेतरिअभिनेत्रोःअभिनेतृषु (अभिनेतृ)
सम्बोधनम्हे जामातः!हे जामातरौ!हे जामातरः (जामातृ)
 हे नप्तः!हे नप्तारौ!हे नप्तारः! (नप्तृ)

Page No 80:

Question 5:

कोष्ठेकेभ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत-
(क) अहं प्रातः ………………… सह भ्रमणाय गच्छामि (पित्रा/पितुः)

(ख) बाला आपणात् ………………… फलानि आनयति। (भ्रातुः/भ्रात्रे)

(ग) कर्मकराः सेतोः निर्माणस्य …………………. भवन्ति। (कर्तारम्/कर्त्तारः)

(घ) मम ……………….. तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता/पितरः)

(ङ) तव ……………….. कुत्र जीविकोपार्जनं कुरुतः? (भ्रातरः/भ्रातरौ)

ANSWER:

कोष्ठेकेभ्यः समुचितपदानि चित्वा रिक्तस्थानानि पूरयत-
(क) अहं प्रातः पित्रा सह भ्रमणाय गच्छामि (पित्रा/पितुः)

(ख) बाला आपणात् भ्रात्रे फलानि आनयति। (भ्रातुः/भ्रात्रे)

(ग) कर्मकराः सेतोः निर्माणस्य कर्त्तारः भवन्ति। (कर्तारम्/कर्त्तारः)

(घ) मम पिता तु एतेषां प्रश्नानाम् उत्तराणि अददात्। (पिता/पितरः)

(ङ) तव भ्रातरौ कुत्र जीविकोपार्जनं कुरुतः? (भ्रातरः/भ्रातरौ)

NCERT 7th Sanskrit Chapter 14, class 7 Hindi Chapter 14 solutions

Page No 81:

Question 6:

चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-


 

धारयन्तिबालाःवसयानम्छत्रम्तेआरोहन्तिवर्षायाम्

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

…………………………………………………………………………………………………………………………….

ANSWER:

बाला वर्षायाम् छत्रं धारयन्ति।

ते वसयानम् आरोहन्ति।

ते छत्रम् धारयन्ति

वसयानस्य एकचालकअस्ति

Page No 81:

Question 7:

अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-

प्रश्नाः=………………………………………………..
नवीनः=………………………………………………..
प्रातः=………………………………………………..
आगच्छति=………………………………………………..
प्रसन्नः=………………………………………………..

ANSWER:

(क) प्रश्ना: − ते प्रश्ना: पृच्छन्ति।

(ख) नवीन: − स: नवीन: पाठ पठति।

(ग) प्रात: − अहं प्रात: अध्ययनं करोमि।

(घ) आगच्छति − स: ग्रामात आगच्छति।

(ङ) प्रसन्न: − अहं प्रसन्नोऽस्मि।

NCERT 7th Sanskrit Chapter 14, class 7 Hindi Chapter 14 solutions

NCERT Solutions for Class 7th Sanskrit: Chapter 14: Download PDF

NCERT Solutions for Class 7th Sanskrit: Chapter 14-अनारिकायाः जिज्ञासा्

Download PDF: NCERT Solutions for Class 7th Sanskrit: Chapter 14-अनारिकायाः जिज्ञासा् PDF

Chapterwise NCERT Solutions for Class 7 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More