NCERT Solutions for Class 6th Sanskrit: Chapter 4-विद्यालयः
NCERT Solutions for Class 6th Sanskrit: Chapter 4-विद्यालयः

Class 6: Sanskrit Chapter 4 solutions. Complete Class 6 Sanskrit Chapter 4 Notes.

NCERT Solutions for Class 6th Sanskrit: Chapter 4-विद्यालयः

NCERT 6th Sanskrit Chapter 4, class 6 Sanskrit Chapter 4 solutions

प्रश्न 1.
उच्चारणं कुरुत।

NCERT Solutions for Class 6th Sanskrit: Chapter 4-विद्यालयः


उत्तर:
छात्र स्वयं उच्चारण करें।

प्रश्न 2.
निर्देशानुसारं परिवर्तनं कुरुत

यथा-अहं पठामि। – (बहुवचने) – वयं पठामः।
(क) अहं नृत्यामि। – (बहुवचने) …………..
(ख) त्वं पठसि। – (बहुवचने) …………..
(ग) युवां क्रीडथः। – (एकवचने) …………..
(घ) आवां गच्छावः। – (बहुवचने) …………..
(ङ) अस्माकं पुस्तकानि। – (एकवचने) – …………..
(च) तव गृहम्। – (द्विवचने) – …………..
उत्तर:
(क) वयं नृत्यामः
(ख) यूयं पठथ
(ग) त्वं क्रीडसि
(घ) वयं गच्छामः
(ङ) मम पुस्तकम्।
(च) युवयोः गृहे।

प्रश्न 3.
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत

(क) पठामि। (वयम्/अहम्) …………………
(ख) गच्छथः। (युवाम्/यूयम्) ………………
(ग) एतत् ……………… पुस्तकम्। (माम्/मम)
(घ) …………… क्रीडनकानि। (युष्मान्/युष्माकम्)
(ड) ……………… छात्रे स्वः। (वयम्/आवाम्)
(च) एषा …………… लेखनी। (तव/त्वाम्)
उत्तर:
(क) अहम्
(ख) युवाम्
(ग) मम
(घ) युष्माकम्
(ङ) आवाम्
(च) तव

प्रश्न 4.
क्रियापदैः वाक्यानि पूरयत-

पठसि , धावामः , गच्छावः , क्रिडथः , लिखामि ,पश्यथ ।
यथा- अहं पठामि।
(क) त्वं ……………
(ख) आवां ……………
(ग) यूयं ……………
(घ) अहं ……………
(ङ) युवां ……………
(च) वयं ……………
उत्तर:
(क) पठसि
(ख) गच्छावः
(ग) पश्चथ
(घ) लिखामि
(ङ) क्रीडथः
(च) धावामः।

प्रश्न 5.
उचितपदैः वाक्यनिर्माणं कुरुत

मम , तव , आवयोः , युवयोः , अस्माकम् , युष्माकम् |
यथा- एषा मम पुस्तिका।
(क) एतत् ……………… गुहम्
(ख) ………………….. मैत्री दृढा।
(ग) एषः …………. विद्यालयः।
(घ) एषा ……….. अध्यापिका।
(ङ) भारतम् …………… देश:
(च) एतानि ……………… पुस्तकानि।
उत्तर:
(क) तव
(ख) आवयोः
(ग) मम
(घ) युवयोः
(ङ) अस्माकम्
(च) युष्माकम्

प्रश्न 6.
एकवचनपदस्य बहुवचनपदं, बहुवचनपदस्य एकवचनपदं च लिखत

यथा – एषः – एते
(क) सः – ………….
(ख) ताः – ………….
(ग) एताः – ………….
(घ) त्वम् – ………….
(ङ) अस्माकम् – ………….
(च) तव – ………….
(छ) एतानि – ………….
उत्तर:
(क) ते
(ख) सा
(ग) एषा
(घ) यूयम्
(ङ) मम
(च) युष्माकम्
(छ) एतत्

प्रश्न 7.
(क) वार्तालापे रिक्तस्थानानि पूरयत

यथा – प्रियंवदा – शकुन्तले! त्वं किं करोषि?
शकुन्तला – प्रियंवदे! ……. नृत्यामि, …….. किं करोषि?
प्रियंवदा – शकुन्तले! ………. गायामि। किं ……….. न गायसि?
शकुन्तला – प्रियंवदे! ……. न गायामि। ……. तु नृत्यामि।
प्रियंवदा – शकुन्तले! किं ………. माता नृत्यति।
शकुन्तला – आम्, …….. माता अपि नृत्यति।
प्रियंवदा – साधु, ……. चलावः।
उत्तर:
अहं, त्वं, अहं, त्वं, अहं, अहं, तव, मम, आवाम्।

(ख) उपयुक्तेन अर्थेन सह योजयत

शब्दः – अर्थ
सा – तुम दोनों का
तानि – तुम सब
अस्माकम् – मेरा
यूयम् – वह (स्त्रीलिङ्ग)
आवाम् – तुम्हारा
मम – वे (नपुंसकलिङ्ग)
युवयोः – हम दोनों
तव – हमारा
उत्तर:
सा-वह (स्त्रीलिङ्ग), तानि-वे नपुंसकलिङ्ग, अस्माकम्-हमारा, यूयम्-तुम सब, आषाम्-हम दोनों, मम – मेरा, युवयो:- तुम दोनों का, तव तुम्हारा।

NCERT 6th Sanskrit Chapter 4, class 6 Sanskrit Chapter 4 solutions

Additional Important Questions and Answers

प्रश्न 1.
निम्न अनुच्छेदं पठित्वा तदाधारितान् प्रश्नान् उत्तरत (नीचे लिखे अनुच्छेद को पढकर उस पर आधारित प्रश्नों के उत्तर दीजिए)

एषः विद्यालयः।
अत्र छात्राः शिक्षकाः
शिक्षिकाः च सन्ति।
एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति।
एतानि सङ्गणकयन्त्राणि सन्ति।
एतत् अस्माकं विद्यालयस्य
उद्यानम् अस्ति।
उद्याने पुष्पाणि सन्ति।
वयम् अत्र क्रीडामः पठामः च।

I. एकपदेन उत्तरत (एक शब्द में उत्तर दीजिए)
(i) एतत् अस्माकं विद्यालयस्य किम् अस्ति?
(ii) उद्याने वयं किं कुर्मः?
उत्तर:

(i) उद्यानम्,
(ii) क्रीडामः

II. पूर्ण वाक्येन उत्तरत (पूरे वाक्य में उत्तर दीजिए)
(i) अत्र के सन्ति?
(ii) एषा का अस्ति?
उत्तर:

(i) अत्र छात्राः शिक्षकाः शिक्षिकाः च सन्ति।,
(ii) एषा सङ्गणकयन्त्र-प्रयोगशाला अस्ति।

III. भाषिक कार्यम् (भाषा सम्बन्धी कार्य)
(i) अनुच्छेदे ‘पठामः’ इति क्रिया पदस्य कर्तृपदं किम्?
(क) अहम्
(ख) वयम्
(ग) छात्राः
(घ) उद्यानम्
उत्तर:

(ख) वयम्,

(ii) अत्र अनुच्छेदे ‘अध्यापकाः’ पदस्य पर्यायवाची पदं किम्?
(क) शिक्षकाः
(ख) शिक्षिकाः
(ग) विद्यालयः
(घ) छात्राः
उत्तर:

(क) शिक्षकाः

प्रश्न 2.
रिक्तस्थानपूर्तिं कुरुत (खाली स्थानों को भरिए)

(i) वयम् सभागारं …………………। (पठामि/गच्छामः)
(ii) आवाम् …… . अपि रचयावः। (पुष्याणि/चित्राणि)
(iii) …………. किं कुरुथः? (युवाम्/यूयम्) ङ्के
(iv) तव ………………. किमी (काम/नाम)
(v) अस्माकं पुस्तकानि अत्र …………………। (सन्ति/अस्ति)
उत्तर:
(i) गच्छामः
(ii) पुष्याणि
(iii) युवाम्
(iv) नाम
(v) सन्ति।

प्रश्न 3.
शुद्ध शब्दरूपाणि लिखत (शुद्ध शब्दों के रूप लिखिए)

(i) इदानीम् आवां ……… स्वः । (मित्र)
(ii) ………………. श्लोकं गायावः। (अस्मद्)
(iii) ….. पुष्पाणि सन्ति। (उद्यान)
(iv) एतत् अस्माकं …………. उद्यानम् अस्ति। (विद्यालय)
(v) …………………….. अत्र क्रीडामः। (अस्मद्)
उत्तर:
(i) मित्रे
(ii) आवाम्
(iii) उद्याने
(iv) विद्यालयस्य
(v) वयम्।

प्रश्न 4.
निम्न पदानाम् मूल शब्दं धातुं वा लिखत (निम्न पदों के मूल शब्द अथवा धातु को लिखिए)

पदानि मूलशब्दः/धातुः
(i) एषः …………….
(ii) विद्यायलस्य …………….
(iii) सन्ति …………….
(iv) पुष्पाणि …………….
(v) आवाम् …………….
(vi) गायावः …………….
उत्तर:
(i) एतत्,
(ii) विद्यालय
(iii) अस्
(iv) पुष्प
(v) अस्मद्
(vi) गै।

प्रश्न 5.
एकवचने परिवर्तयत (एक वचन में बदलें)

(i) शिक्षकाः ……………..
(ii) सन्ति ………………..
(iii) पुष्पाणि ………………..
(iv) पठामः ………………..
(v) कुरुथः ………………..
(vi) रचयावः ………………..
उत्तर:
(i) शिक्षकः
(ii) अस्ति
(ii) पुष्पम्
(iv) पठामि
(v) करोषि
(vi) रचयामि।

प्रश्न 6.
पाठात् पर्यायपदानि चित्वा लिखत (पाठ से पर्यायपदों को चुनकर लिखिए)

पदानि – पर्यायाः
(i) अध्यापिकाः ……………..
(ii) वाटिका ……………..
(iii) अभिधानम् ……………..
(iv) अधुना ……………..
(v) उत्तमम् ……………..
उत्तर:
(i) शिक्षिकाः
(ii) उद्यानम्,
(iii) नाम
(iv) इदानीम्
(v) शोभनम्।

प्रश्न 7.
धातुरूपाणि सम्पूरयत (धातुरूपों की पूर्ति कीजिए)

(i) ……….. कुरुथः ……………
(ii) रचयामि ……………
(iii) …………… सन्ति
(iv) ………….. क्रीडावः ……………….
(v) आस्मि …………. स्मः
(vi) पठसि …………. ………..
उत्तर:
(i) करोषि, कुरुथ
(ii) रचयावः, रचयामः
(iii) अस्ति, स्तः
(iv) क्रीडामि, क्रीडामः
(v) स्वः
(vi) पठथः, पठथ।

प्रश्न 8.
शब्दरूपाणां पूर्तिं कुरुत (शब्दरूपों की पूर्ति कीजिए)

(i) …………. युवाम् यूयम्
(ii) अहम् ………. वयम्
(iii) मम आवयोः ……….
(iv) पुस्तकम् …… पुस्तकानि
(v) ………. छात्रौ छात्राः
(vi) एतत् एते ………..
उत्तर:
(i) त्वम्,
(ii) आवाम्,
(iii) अस्माकम्,
(iv) पुस्तके
(v) छात्रः
(vi) एतानि।

NCERT 6th Sanskrit Chapter 4, class 6 Sanskrit Chapter 4 solutions

NCERT Solutions for Class 6th Sanskrit: Chapter 4: Download PDF

NCERT Solutions for Class 6th Sanskrit: Chapter 4-विद्यालयः

Download PDF: NCERT Solutions for Class 6th Sanskrit: Chapter 4-विद्यालयः PDF

Chapterwise NCERT Solutions for Class 6 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.