NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्

Class 10: Sanskrit Grammar solutions. Complete Class 10 Sanskrit Grammar Notes.

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्

NCERT 10th Sanskrit Grammar, class 10 Sanskrit Grammar solutions

चित्रवर्णनम्

चित्रवर्णने ध्यातव्याः सामान्याः नियमाः

  • चित्र में एक ही भाव अथवा विचार प्रस्तुत करना चाहिए।
  • भूमिका अथवा उपसंहार नहीं होना चाहिए।
  • विषय का प्रारंभ शीघ्र ही करना चाहिए।
  • वाक्य आपस में संबद्ध होने चाहिए।
  • रोचकता गुण इसकी विशेषता होनी चाहिए।
  • भाषा सरल, सुबोध और प्रवाहयुक्त होनी चाहिए।
  • वाक्य बहुत बड़े अथवा बहुत छोटे नहीं होने चाहिए।
  • केवल पाँच वाक्य ही लिखने चाहिए।

चित्र का वर्णन मंजूषा में दिए गए शब्दों की सहायता से करना है तथा उन शब्दों का प्रयोग चित्र के अनुसार करना है। चित्र को ध्यान से देखकर शब्दों के लिंग, वचन और पुरुष में परिवर्तन किया जा सकता है।

उदाहरणम्

प्रश्न 1.

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


उपरिदत्तं चित्रं दृष्ट्वा मञ्जूषातः पदानि अवचित्य रिक्तस्थानानि पूरयन्तु-
1. इदं चित्रम् _____________ अस्ति।
2. अत्र वृक्षौ _____________।
3. बालक: _____________ सह क्रीडत।
4. _____________ कन्या रज्ज्वा क्रीडति।
5. _____________ बालकाः वेगेन धावन्ति।
6. _____________ एकं पुष्पभाजनम् अपि अस्ति।
7. महिला _____________ धारयति।
8. _____________ घासस्य उपरि उपविशतः।
9. समीपे एव एकः _____________ अस्ति।
10. जलाशये मीनाः _____________।
मञ्जूषा – तरन्ति, उद्यानस्य, मित्रैः, एका, स्तः, चत्वारः, शाटिका, कोणे, दम्पती, जलाशयः।
उत्तराणि:
1. उद्यानस्य
2. स्तः
3. मित्रैः
4. एका
5. चत्वारः
6. कोणे
7. शाटिकाम्
8. दम्पती
9. जलाशयः
10. तरन्ति

प्रश्न 2.

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


उपरिदत्तं चित्रं दृष्ट्वा मञ्जूषातः पदानि अवचित्य रिक्तस्थानानि पूरयन्तु-
1. अस्मिन् चित्रे एकः _____________ परिवारः वर्णितः।
2. _____________ पुस्तकानि सन्ति।
3. प्रकोष्ठे मंचस्य _____________ समाचारपत्रम् अस्ति।
4. एका बालिका स्वपुस्तकानि _____________ स्थापयति।
5. माता स्वसन्ततिं कार्यरतां दृष्ट्वा _____________।
मञ्जूषा – प्रसीदति, दत्तचित्तः, आदर्शः, पितुः, चरणस्पर्शम्, कापाटिकायाम्, उपरि।
उत्तराणि:
1. आदर्शः
2. कापाटिकायाम्
3. उपरि
4. कापाटिकायाम्
5. प्रसीदति

प्रश्न 3.

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


उपरिदत्तं चित्रं दृष्ट्वा मञ्जूषातः पदानि अवचित्य रिक्तस्थानानि पूरयन्तु-
1. अस्मिन् चित्रे एकः द्रुमः एव _____________।
2. _____________ वृक्षाः तु काष्ठकारैः छिन्नाः।
3. अत्र एकः बालक: मात्रा _____________ आगतः, भयभीतः च।
4. राजमार्गे धूम्र _____________ एकं कारयानम् अपि गच्छति।
5. वृक्षाणां संरक्षणेन हि पर्यावरणं _____________।
मञ्जूषा- रक्षणीयम्,अन्ये, क्षिपत्, सह, अवशिष्टः, अङ्कितम्।
उत्तराणि:
1. अवशिष्टः
2. अन्ये
3. सह
4. क्षिपत्
5. रक्षणीयम्

प्रश्न 4.

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


उपरिदत्तं चित्रं ध्यानेन दृष्ट्वा अधोदत्त-मञ्जूषातः पदानि चित्वा वाक्यानि रचयन्तु-
मञ्जूषा – दर्दुराः, वर्षा-ऋतोः, गृहीत्वा, मेघाच्छन्नम्, धारयति, कर्गदनौकाः, उपविष्टाः, आतपत्रम्
उत्तराणि:
1. चित्रम् इदम् वर्षा-ऋतोः अस्ति।
2. बालकाः वर्षायाम् क्रीडित्वा खेलन्ति।
3. ते कर्गदनौकाः जले तारयन्ति।
4. दर्दुराः प्रसन्नाः भवन्ति ‘टर-टरम्’ च कुर्वन्ति।
5. गगनम् मेघाच्छन्नं भवति।

प्रश्न 5.

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


उपरिदत्तं चित्रं विलोक्य मञ्जूषातः पदानि चित्वा वाक्यानि रचयन्तु-
मञ्जूषा – चित्रे, शुकः, अनेके, पक्षिपरिषद्, काकः, मयूरः।
उत्तराणि:
1. अत्र चित्रे पक्षिपरिषद् भवति।
2. बहवः खगाः वृक्षे तिष्ठन्ति।
3. काकः, मयूरः, शुकः च परस्परम् वार्तायन्ति।
4. मयूरः नृत्यम् करोति।
5. एकः पुरुषः जले तिष्ठति।

परीक्षोपयोगिनि विविध चित्रवर्णनानि

प्रश्न 1.
चित्रम् दृष्ट्वा मञ्जूषा-सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


मञ्जूषा- उद्यानस्य, केचन, क्रीडन्ति, उद्याने, वृक्षाः, भ्रमणम्, मालाकारः, वृक्षान्, पुष्पाणि, बालकाः।
उत्तराणि:
1. इदम् एकस्य उद्यानस्य चित्रम् अस्ति।
2. अत्र अनेके बालकाः बालिकाः च सन्ति।
3. तैः सह शिक्षिका अपि वर्तते।
4. बालाः वृक्षेषु फलानि पश्यन्ति।
5. तडागे अनेकानि पुष्पाणि विकसन्ति।

प्रश्न 2.
चित्रम् दृष्ट्वा मञ्जूषा-सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


मञ्जूषा- क्रीडकाः, क्रीडाक्षेत्रे, त्रयः, पादेन, पादकन्दुकम्, दर्शकाः, पश्यन्ति, उत्साहेन, क्रीडन्ति, प्रसन्नाः, द्वे, दले।
उत्तराणि:
1. इदं क्रीडाक्षेत्रस्य चित्रम् अस्ति।
2. क्रीडाक्षेत्रे पञ्च बालाः क्रीडन्ति।
3. बालाः पादकन्दुकं खेलन्ति।
4. अनेके दर्शकाः तान् पश्यन्ति।
5. क्रीडाक्षेत्रे द्वे दले स्तः।

प्रश्न 3.
इदं चित्रं दृष्ट्वा मञ्जूषायाः च पदानि नीत्वा संस्कृते पञ्च वाक्यानि रचयत।
चित्र को देखकर मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


मञ्जूषा- अनेके जनाः, आन्दोलनं, कुर्वन्ति, जयघोषं, कुर्वन्ति, एकं प्रदर्शनपट्टम्, विरोधरूपेण आन्दोलनं, भवति, क्रोधिताः।
उत्तराणि:
1. इदं जनान्दोनस्य चित्रम् अस्ति।
2. जनाः क्रोधिताः भूत्वा आन्दोलनं कुर्वन्ति।
3. अनेके जनाः हस्तम् उत्थाय जयघोष कुर्वन्ति।
4. पृष्ठे एकं प्रदर्शनपट्टम् अस्ति।
5. जनाः विरोधरूपेण आन्दोलनं कुर्वन्ति।

प्रश्न 4.
इदं चित्रं दृष्ट्वा मञ्जूषायाश्च पदानां सहायतया सरल संस्कृते पञ्चवाक्यानि रचयत।
(चित्र को देखकर मञ्जूषा की सहायता से सरल संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five simple Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


मञ्जूषा- सभागारस्य, दृश्यम्, सावधानाः, त्रिवर्णपट्टम्, धारयन्ति, राष्ट्रगीतम्, गायन्ति, पुष्पपात्रम्
उत्तराणि:
(1) इदं चित्रम् एकस्य सभागारस्य अस्ति।
(2) अत्र अनेके जनाः सन्ति।
(3) सर्वे त्रिवर्णपट्टम् धारयन्ति।
(4) ते सर्वे सावधानाः भूत्वा राष्ट्रगीतं गायन्ति।
(5) तत्र एकं पुष्पपात्रम् अपि अस्ति।

प्रश्न 5.
चित्रम् दृष्ट्वा मञ्जूषायाश्च सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर और मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


मञ्जूषा- विद्यालयः, प्रधानाचार्यः, अध्यापिका, छात्रा, ध्वनिविस्तारकयन्त्रम्, प्रार्थनासभा, सुन्दरम्, भवनम्, प्रात:काले, शिक्षिका, प्रार्थना, एक: बालः, कुर्वन्ति, उत्थिता।
उत्तराणि:
1. इदं चित्रं विद्यालयस्य-प्रार्थनासभायाः अस्ति।
2. तत्र अनेके छात्राः शिक्षकाः च सन्ति।
3. एक: बालः ध्वनिविस्तारकयन्त्रेण वदति।
4. विद्यालयस्य प्रधानाचार्यः अपि तत्र तिष्ठति।
5. भित्तौ अनेकानि चित्राणि सन्ति।

प्रश्न 6.
चित्रम् दृष्ट्वा मञ्जूषा-सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


मञ्जूषा- भवने प्रीतिभोजः, जनाः पङ्क्तिद्वये, अनेके, भोजनं कुर्वन्ति, एकः परिवेशयति, सर्वेषाम् अग्रे, स्थाल्यः, मग्नाः, जनद्वयम् भोजनम् आनयतः, पृष्ठे, एक: वृक्षः, हरिते पट्टे उपविष्टाः।
उत्तराणि:
1. इदं प्रीतिभोजस्य चित्रम् अस्ति।
2. जनाः पङ्क्तिद्वये उपविष्टाः सन्ति।
3. जनद्वयं भोजनं वितरति।
4. सर्वे जनाः मोदित्वा भोजनं खादन्ति।
5. पृष्ठे अनेकाः लताः अपि सन्ति।

प्रश्न 7.
चित्रम् दृष्ट्वा मञ्जूषापद-सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


मञ्जूषा- उद्याने, हरिततृणानि, नलयन्त्रम्, पिपासिता, बालिका, पतति, जलम्, एकेन हस्तेन, पिबति, एकेन, गृह्णाति, हस्तयोः, बालिकायाः, केशाः, अस्तव्यस्ताः।
उत्तराणि:
1. इदम् एकस्य उद्यानस्य चित्रम् अस्ति।
2. तत्र एकं नलयन्त्रम् अपि अस्ति।
3. एका पिपासिता कन्या तत्र जलं पिबति।
4. बालिकायाः केशाः अस्तव्यस्ता: न सन्ति।
5. तत्र अनेके वृक्षाः सन्ति।

प्रश्न 8.
चित्रम् दृष्ट्वा मञ्जूषायाः सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


मञ्जूषा- गुरुकुलम्, शिष्याः, कुटीरम्, खगाः, सरणिः, उपविशति, पाठयति, पठन्ति, वृक्षः, पर्वतः।
उत्तराणि:
1. इदं चित्रं गुरुकुलस्य अस्ति।
2. गुरुकुले शिष्याः पठन्ति।
3. वृक्षे एक: खगः उपतिष्ठति।
4. गुरुः शिष्यान् सम्यक् पाठयति।
5. तत्र एकः मृगः शशकः च स्तः।

प्रश्न 9.
चित्रम् दृष्ट्वा मञ्जूषायाः सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


मञ्जूषा- वायुयानम्, नीले आकाशे, पर्वतशिखराणि, सर्वत्र, हिमपातः, उच्चैः, उड्डयति, मध्ये वृक्षाः, पक्षद्वयम्, विस्तीर्णम्, स्वच्छः आकाशः, द्वौ पक्षौ, पुच्छे त्रिवर्णाः।
उत्तराणि:

1. अस्मिन् चित्रे एकं वायुयानम् उड्डयति।
2. आकाशे बद्दलाः सन्ति।
3. पर्वत शिखराणि हिमाच्छादितानि सन्ति।
4. वायुयानस्य द्वौ पक्षौ स्तः।
5. आकाशः स्वच्छः प्रतीयते।

प्रश्न 10.
चित्रम् दृष्ट्वा मञ्जूषापद-सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


मञ्जूषा- विश्वस्य सप्त-आश्चर्येषु, चीनदेशीया भित्तिः, विस्तृता, द्वौ जनौ, एकः, अधः पश्यति, महिला अवतरति, पर्वतम्, उपरि, देशस्य रक्षणार्थम्, एकतया, विचित्रा, आश्चर्यमयी, गण्यते।
उत्तराणि:
1. अस्मिन् चित्रे चीनदेशीया भित्तिः दृश्यते।
2. इयम् अतीव विशाला विस्तृता च वर्तते।
3. इयं विश्वस्य सप्तआश्चर्येषु गण्यते।
4. चीन देशस्य राजा इमां देश-रक्षार्थम् निर्मितवान्।
5. चित्रे त्रयः जनाः दृश्यन्ते।

प्रश्न 11.
चित्रम् दृष्ट्वा मञ्जूषायाः सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


मञ्जूषा- संस्कृतसम्भाषणशिविरम्, महिलाः, पाठयति, अनेके, पुरुषाः, एकपक्षे, एकः अध्यापकः, श्रावयति, समाचारान्, परितः, वृक्षाः, पृष्ठे भवनानि, सर्वे, भूमौ, अनेके।
उत्तराणि:
1. अस्मिन् चित्रे संस्कृतसम्भाषण-शिविरम् अस्ति।
2. तत्र अनेके पुरुषाः महिलाः च सन्ति।
3. एक: अध्यापकः तान् प्रशिक्षयति।
4. सर्वे सावधानाः भूत्वा तान् शृण्वन्ति।
5. पृष्ठे अनेके वृक्षाः भवनानि च सन्ति।

प्रश्न 12.
चित्रम् दृष्ट्वा मञ्जूषा-सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


मञ्जूषा- कारयानानि, द्विचक्रिका, जनाः, यातायातः, व्याकुलाः, मार्गः, अवरुद्धः, बसयानानि, अस्त-व्यस्तः।
उत्तराणि:
1. इदं चित्रम् एकस्य चतुष्पथस्य अस्ति।
2. अत्र अनेकानि कारयानानि बसयानानि च दृश्यन्ते।
3. केचिज्जनाः द्विचक्रिकाभिः अपि गच्छन्ति।
4. तत्र अतीव जनसम्मर्दः अपि दृश्यते।
5. तत्र अनेकानि भवनानि अपि सन्ति।

प्रश्न 13.
चित्रम् दृष्ट्वा मञ्जूषा-सहायतया संस्कृते पञ्चवाक्यानि लिखत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


मञ्जूषा- बालमेलकम्, रमणीयम्, परिधानानि, विक्रयः, विविधाः क्रीडाः, फलानि, दोला, पयोहिमम् (Ice cream)।
उत्तराणि:
1. इदम् एकस्य बाल मेलकस्य चित्रम् अस्ति।
2. तत्र बालाः सुन्दराणि परिधानानि धृत्वा प्रसीदन्ति।
3. चित्र एका दोला अपि अस्ति।
4. एकः बालः वातपुटकं (गुब्बारा) क्रीणाति।
5. तत्र वृक्षाः अपि सन्ति।

प्रश्न 14.
अधोदत्तं चित्रं दृष्ट्वा मञ्जूषातः च पदानि नीत्वा संस्कृत्भाषायां पञ्चवाक्यानि रचयत।
(चित्र को देखकर मञ्जूषा की सहायता से संस्कृत में पाँच वाक्य लिखिए। Look at the picture and write five Sanskrit sentences with the help of words given in box.)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्


मञ्जूषा- जनाः, महिलाः, वार्तालापम्, कार्यालयस्य दृश्यम्, विचारान्, शृण्वन्ति समाधानं च कुर्वन्ति, अधिकारिणः, पुष्पपात्राणि।
उत्तराणि:
1. इदम् एकस्य कार्यालयस्य दृश्यम् अस्ति।
2. तत्र अनेके जनाः महिलाः च सन्ति।
3. ते अधिकारिभिः सह वार्तालापं कुर्वन्ति।
4. अधिकारिणः तेषां विचारान् शृण्वन्ति समाधानं च कुर्वन्ति।
5. तत्र अनेकानि पुष्पपात्राणि सन्ति।

अनुच्छेदलेखनम्

योगिता एक छात्रा है। उसने अपनी संस्कृत पाठ्यपुस्तक में ‘दीपावलिः’ के विषय से ये वाक्य पढ़ें-
दीपावलीपर्व भारतीयानां प्रमुख पर्व वर्तते। दीपावलि इत्युक्ते दीपानाम् अवलिः। अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति। जनाः अस्मिन् पर्वणि नवीनानि वस्त्राणि धारयन्ति। ते परस्परं उपहारन् अपि प्रयच्छन्तिकोचित् जनाः विस्फोटक पदर्थान प्रज्वाल्य पर्यावरणं प्रदूषयन्ति।

ऊपर लिखी पंक्तियों में दीपावली के विषय में बताया गया है। किसी विषय के एक केंद्रीय भाव अथवा विचार | के आधार पर किया गया लघु निबंधात्मक चित्रण अनुच्छेद कहलाता है।

अनुच्छेदस्य सामान्याः विशेषताः
• अनुच्छेदलेखने भूमिका उपसंहारो वा न भवति।
अनुच्छेद-लेखन में भूमिका या उपसंहार नहीं होता है।

• अनुच्छेदे एक एव भावः प्रस्तोतव्यः।
अनुच्छेद में एक ही भाव प्रस्तुत करना चाहिए।

• अनुच्छेदलेखने विषयस्य सद्यः एवं आरंभ क्रियते।
अनुच्छेद-लेखन में विषय तुरंत आरंभ किया जाता है।

• रोचकतागुणः अनुच्छेदस्य विशिष्टता।
रोचकता का गुण अनुच्छेद की विशेषता है।

• अनुच्छेदे प्रस्तुतविषयस्य केन्द्रीयभावः प्रारम्भे वा अन्ते वा अवश्यं दातव्यः ।
अनुच्छेद में प्रस्तुत विषय का केन्द्रीय भाव आरम्भ में अथवा अन्त में अवश्य देना चाहिए।

• अस्य भाषा सरला सुबोधा च भवेत्।
इसकी भाषा सरल और सुबोध होनी चाहिए।

• अनुच्छेदः अतिविस्तृतः अति लघुः वा न स्यात् ।
अनुच्छेद बहुत बड़ा अथवा बहुत छोटा नहीं होना चाहिए।

उदाहरणम्

1. मञ्जूषातः पदानि चित्वा पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।
जलम्, क्षेत्राणाम्, विना, जीवने, स्नानाय, भोजनस्य, अस्माभिः, महत्त्वपूर्णम्, कर्तुः, क्षालनाय, दूषितेन, जायन्ते।
उत्तराणि:

1. जलम् अस्माकं जीवनम् अस्ति।
2. जलेन एव क्षेत्राणाम् सेचनम् भवति।
3. वस्त्र क्षालनाय अपि जलस्य प्रयोगः भवति।
4. जलेन विना अस्माकं जीवनम् निष्प्राणम् भवति।
5. दूषितेन जलेन बहवः रोगाः जायन्ते।

2. मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।
अस्माभिः, पोषणम्, स्वर्गादपि, येन-केन-प्रकारेण, सत्यम्, मातृभूमिः, अहम्, माता, यच्छति, वन्दनीया।
उत्तराणि:

1. मम मातृभूमिः मम प्रिया अस्ति।
2. सा अस्मान् पोषयति वर्धयति च।
3. सत्यम् इदम् यत् सा पोषिका।
4. सा तु सर्वेभ्यः भारतीय-जनेभ्यः वन्दनीया अस्ति।
5. सा स्वर्गादपि गरीयसी अस्ति।

3. मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।
चतुर्वादने, एकाकी, प्रतिवेशिनां, स्निह्यति, महिला, विज्ञानस्य, परिश्रमी, मयि, करोति, अस्मि, अध्यापयति।
उत्तराणि:

1. मम जननी एका परिश्रमी महिला अस्ति।
2. सा प्रातः चतुर्वादने उत्तिष्ठति।
3. सा विज्ञानस्य विज्ञात्री अस्ति।
4. सा प्रतिवेशिनां सहायतां करोति।
5. सा मयि स्निह्यति।

4. मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।
प्रसिद्धसंगीतगायकस्य, अहम्, पञ्चवर्षीयः, रोचते, इच्छामि, संगीतश्रवणे, मह्यम्, आरब्धम्, स्वगुरुं, संगीतशिक्षकरूपे, भैरवीरागः।
उत्तराणि:

1. अहम् प्रसिद्धसंगीतगायकस्य रूपे प्रसिद्धिम् इच्छामि।
2. संगीतश्रवणे मम रुचिः वर्तते।
3. अहम् पंचवर्षीयः अस्मि।
4. भैरवीरागः मह्यम् अतीव रोचते।
5. संगीतशिक्षकरूपे अपि अहम् स्वकर्त्तव्यान् पूरीकर्तुम् इच्छामि।

5 मञ्जूषातः पदानि विचित्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।
रुग्णः, वर्धते, व्यायामः, अहम्, चतुर्दशवर्षीयः, एकः, प्रातः-भ्रमणेन, मया, कस्मिन्, चत्वारि।
उत्तराणि:

1. अहम् चतुर्दशवर्षीयः छात्रः अस्मि।
2. अहम् प्रतिदिनम् प्रातः भ्रमणम् करोमि।
3. प्रातः भ्रमणेन अहम् स्वस्थः अस्मि।
4. अहम् प्रातः भ्रमणाय एकस्मिन् उद्याने गच्छामि।
5. सर्वैः प्रातः भ्रमणम् करणीयम्।

परीक्षोपयोगिनः अन्य-प्रश्नाः

1. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया वृक्षाणाम् महत्त्वम्’ इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
मञ्जूषा
आश्रमस्थलम्, औषधम् , काष्ठम् सहायकाः, फलानि, मेघवर्षणे, विहगानाम्, पुष्पाणि, प्रकृतेः, यच्छन्ति, रक्षकाः प्राणवायुम्, शोभा, पर्यावरणस्य, छायाम्।
उत्तराणि:

वृक्षाः न केवलम् प्रकृतेः शोभां वर्धयन्ते अपितु सर्वेषाम् प्राणिनाम् कृते जीवनदायकाः खलु। वृक्षाः अस्मभ्यम् औषधम्,
काष्ठम्, पुष्पाणि फलानि च यच्छन्ति। इमे मेघवर्षणे सहायकाः प्राणिनाम् उपजीवनञ्च सन्ति। वृक्षाः स्वयम् आतपे स्थित्वा अपि आश्रितेभ्यः प्राणिभ्यः छायाम् यच्छन्ति। अत्र अस्माभिः सर्वैरपि वृक्षाः आरोपणीयाः।

2. “मम प्रियं पुस्तकं-शेमुषी-II” इति विषयम् अधिकृत्य संस्कृतेन उत्तरपुस्तिकायां पञ्चवाक्यानि लिखत। अधः सहायतायै मञ्जूषा दत्ता।|
मञ्जूषा
अभ्यासवशगं मनः, एकादशपाठाः, रटनकार्यम्, सम्प्रेषणाधारितम्, न, रोचते, रमणीया हि सृष्टिरेषा, महाभारतात्, प्रश्ननिर्माणम्, घटनाक्रमनिर्धारणम् शब्दार्थाः, भावार्थाः, अन्वयाः।
उत्तराणि-

मम प्रियं पुस्तकम् शेमुषी (भाग-2) अस्ति। अस्मिन् पुस्तके एकादशपाठाः वर्तन्ते। इदम् पुस्तकम् सम्प्रेषणाधारितम् वर्तते। अत्र केचन पाठाः गद्याधारिताः केचन श्लोकाधारिताः केचन च नाट्याधारिताः सन्ति। अत्र अभ्यासकार्ये प्रश्ननिर्माणम्, घटनाक्रम निर्धारणम्, शब्दार्थाः, भावार्थः, अन्वयः चादयः प्रश्नाः छात्रान् रटनकार्यम् विरमन्ति।

3. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया ‘दीपावलीपर्व’ इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
मञ्जूषा
विस्फोटकपदार्थाः, श्रीरामचन्द्रः, पर्यावरणम्, प्रमुखं पर्व, अयोध्यावासिनः, प्रज्वालयन्ति, नवीनवस्त्राणि, उपहारान्, कान्दविकानाम्, प्रदूषयन्ति, आपणाः।
उत्तराणि:

दीपावलीपर्व भारतीयानां प्रमुखं पर्व वर्तते। इदं कार्तिक मासस्य अमावस्यायाम् आयोज्यते। जनाः अस्मिन् पर्वणि नवीनानि वस्त्राणि धारयन्ति। ते परस्परं उपहारान् अपि प्रयच्छन्ति। केचित् जनाः विस्फोटकपदार्थान् प्रज्वाल्य पर्यावरणं प्रदूषयन्ति।

4. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया ‘मम प्रियः आचार्यः’ इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
मञ्जषा
अध्यक्षः, परीक्षापरिणामः, मृदुभाषी, संस्कृतभाषायाः, वक्ता, त्यागशीलः, विलम्बेन, आदर्शवान्, शतप्रतिशतम्, पाठयति।
उत्तराणि:

मम प्रियः आचार्यः मृदुभाषी अस्ति। सः संस्कृतभाषायाः वक्ता त्यागशीलः च वर्तते। तस्य परीक्षापरिणामः शतप्रतिशतम् आगच्छति। सः परिश्रमेण छात्रान् पाठयति। सः संस्कृतविभागस्य अध्यक्षः वर्तते।

5. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया ‘मम प्रियकविः’ इति विषयम अधिकत्य पञ्चवाक्यानि संस्कतेन लिखत।
मञ्जूषा
कालिदासः, संस्कृतस्य, अद्वितीयः, कवीनां, उपमा अलंकारस्य, अभिज्ञानशाकुन्तलम्, प्रकृतिवर्णनम्।
उत्तराणि:

कालिदासः एव मम प्रियः कविः अस्ति। सः संस्कृतस्य अद्वितीयः कविः वर्तते। तस्य रचना अभिज्ञानशाकुन्तलम् अमरग्रन्थो वर्तते। कालिदासः उपमा अलंकारस्य प्रयोगे अतिनिपुणोऽस्ति। कालिदासस्य प्रकृति वर्णनम् अद्वितीयम् अस्ति।

6. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया प्रातः भ्रमणम्’ इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
मञ्जूषा
प्रात:कालः, मन्दः पवनः, शीतलः, मनोहराणि दृश्याणि, सर्वत्र, सर्वे, वृद्धाः, पुष्पाणि, बालकाः उद्यानस्य, प्रकृतिवर्णनम्।
उत्तराणि-

प्रातः भ्रमणम् अतीव स्वास्थ्यकरं वर्तते। प्रातः काले मन्दः शीतलः च पवन: वहति। सर्वत्र मनोहराणि दृश्याणि भवन्ति। वृद्धाः, बालाः महिलाः च उद्याने भ्रमन्ति । उद्यानस्य वातावरणं शुद्धं भवति।

7. मञ्जूषायां प्रदत्तशब्दानाम् सहायतया बालदिवस-समारोहः’ इति विषयम् अधिकृत्य पञ्चवाक्यानि संस्कृतेन लिखत।
मञ्जूषा
विद्यालये, अध्यापकाः, छात्राः, गतवर्षे, उत्साहेन मान्यते, पुरस्कारः, प्रथमम्, भाषणप्रतियोगिता, स्वागतम्।
उत्तराणि:

गतवर्षे अस्माकं विद्यालये बालदिवस-समारोहः अति उत्साहेन मानितः। तदा छात्राणां विविधाः प्रतियोगिताः अभवन्। छात्राः शिक्षकाः च मिलित्वा मुख्यातिथेः स्वागतम् अकुर्वन्। एकः छात्रः प्रथम पुरस्कारम् अलभत। मुख्यातिथि: स्वभाषणे विद्यालयं प्राशंसत्।

8. ‘रक्षाबन्धनपर्व’ इति विषयम् अधिकृत्य मञ्जूषापदसाहाय्येन पञ्च संस्कृतवाक्यानि लिखत।
मञ्जूषा
भ्रातुः, भगिनी, राखीबन्धनम्, करोति, आशीर्वादम्, उपहारम्, धनम्, प्रमुदितमनः सर्वे, देशे, भारतदेशे।
उत्तराणि:

रक्षाबन्धन पर्व सम्पूर्णे भारतदेशे उत्साहेन मान्यते। अस्मिन् पर्वणि भगिनी भ्रातुः हस्ते राखीबन्धनम् बध्नाति। प्रमुदितमनः भ्राता तस्यै उपहारं धनं वा यच्छति। भगिनी तस्मै आशीर्वादं यच्छति। इदं पर्व अतीव प्रेम्णः पर्व अस्ति।

9. ‘आदर्शः छात्रः’ इति विषयम् अधिकृत्य मञ्जूषापदसाहाय्येन पञ्च संस्कृतवाक्यानि लिखत।
मञ्जूषा
विद्यालयः, गुरुम्, सम्मानम्, प्रतिदिनम्, व्यवहारकुशलः, सत्यवादी, गुणनिपुणः, अध्ययने, पुस्तकानाम् आदरः।
उत्तराणि:

आदर्शः छात्रः व्यवहार कुशलः भवति। सः प्रतिदिनं गुरवे सम्मानं यच्छति। एवमेव सः गुणनिपुणः सत्यवादी च भवति। सः समये विद्यालयं गच्छति। तत्र सः पुस्तकानाम् अध्ययने समय-व्यतीतं करोति।

10. ‘वर्षा ऋतुः’ इति विषयम् अधिकृत्य मञ्जूषापदसाहाय्येन पञ्च संस्कृतवाक्यानि लिखत।
मञ्जूषा
मेघाः, जलम् सर्वत्र, दादुराः, ध्वनिः, रात्रौ, शीतलः वायुः, हरीतिमा, दामिनी, अपि, भीताः जनाः, कृषकाः प्रसन्नाः वृक्षाः मार्गाः, अवरुद्धाः।
उत्तराणि:

वर्षा ऋतौ सर्वत्र जलं दृश्यते। तदा सर्वत्र दादुराणां ध्वनिः गुज्जिता भवति। वर्षायाम् सर्वत्र जलं दृष्ट्वा कृषकाः प्रसन्नाः भवन्ति। रात्रौ शीतलः वायु: वहति। तदा मार्गाः अवरुद्धाः भवन्ति।

NCERT 10th Sanskrit Grammar, class 10 Sanskrit Grammar solutions

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’: Download PDF

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम्

Download PDF: NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-चित्रवर्णनम् अथवा अनुच्छेदलेखनम् PDF

Chapterwise NCERT Solutions for Class 10 Sanskrit Grammar :

About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More