NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्

Class 10: Sanskrit Grammar solutions. Complete Class 10 Sanskrit Grammar Notes.

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्

NCERT 10th Sanskrit Grammar, class 10 Sanskrit Grammar solutions

I. अनौपचारिक-पत्राणि

प्रश्न 1.
भवती कृपा। मातुः अस्वस्थताविषये लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं पुनः लिखतु (CBSE 2014)

छात्रावासतः ………
तिथि: ………

आदरणीयाः …….(i)……. सादरं ……..(ii)………। अहम् अत्र कुशलिनी। भवतः पत्रात् …….(iii) ……. अस्वस्थताविषये ज्ञात्वा (iv) …. अस्मि। आगामिमासे (v) …….परीक्षाः भविष्यन्ति इति कारणेन गृहम् आगन्तुम् (vi) ……. अस्मि। समये-समये मात्रे (vii) ……. यच्छन्तु इति प्रार्थये। परीक्षायाः अनन्तरं (viii) …… गृहम् आगमिष्यामि। …….. (ix)…… मम प्रणामाः

भवदीया ..(X.)…….
कृपा

मञ्जूषा- मातुः, पितृचरणाः, चिन्ताकुला, औषधं, अशक्तः, अहं, सुता, प्रणामाः, विद्यालये, मातृचरणयोः

उत्तर:

छात्रावासतः ………..
तिथि: ………..

आदरणीयाः (i) पितृचरणाः, सादरं (ii) प्रणामाः। अहम् अत्र कुशलिनी। भवतः पत्रात् (iii) मातुः अस्वस्थताविषये ज्ञात्वा (iv) चिन्ताकुला अस्मि। आगामिमासे (v) विद्यालये परीक्षाः भविष्यन्ति इति कारणेन गृहम् आगन्तुम् (vi) अशक्तः अस्मि। समये-समये मात्रे (vii) औषधं यच्छन्तु इति प्रार्थये। परीक्षायाः अनन्तरं (viii) अहम् गृहम् आगमिष्यामि। (ix) मातृचरणयोः मम प्रणामाः

भवदीया (x) सुता
कृपा

प्रश्न 2.
भवान् ललितः। भवान् गत-परीक्षायाम् उत्तीर्णः। एतम् उपलक्ष्य पुस्तकं प्रेषितवते मित्राय लिखिते धन्यवाद-पत्रे रिक्तस्थानानि मञ्जूषास्थ-पदैः पूरयत (CBSE 2015)

त्यागनगरम्
मुम्बईतः
तिथि: ………..

प्रियमित्र ……………(i) सप्रेम नमस्कारः। अत्र सर्वं (ii) .. … । तत्राप्यस्तु इति प्रार्थये। अहं गतपरीक्षायां समीचीनान् (iii) ……… प्राप्य उत्तीर्ण इत्युपलक्ष्ये बहूनि विविधानि पारितोषिकानि (iv)……… । तेन अहं तुष्टः तथापि भवता प्रेषितं (v)………इति पुस्तकं न केवलं मम बुद्धयै अपितु (vi) .. ….. अपि उपकारकं भविष्यति इत्यत्र नास्ति कोऽपि सन्देहः। अस्मिन् (vii) ……… भवत्सदृशमित्राणि विरलानि सन्ति। (viii) ……….. आत्मानं भाग्यवन्तं मन्ये। भवतः (ix) ……… मम प्रणामाः। भूयोभूयो धन्यवादः।

भवतः प्रियमित्रम्
…..(x)………

मञ्जूषा- अङ्कान्, जीवनाय, प्रियव्रत, मातापितृभ्यां, ललितः, कुशलम्, आगतानि, अहम्, काले, नीतिकथाः।

उत्तर:

त्यागनगरम्
मुम्बईतः
तिथिः …………..

प्रियमित्र (i) प्रियव्रत!
सप्रेम नमस्कारः।
अत्र सर्वं (ii) कुशलम् । तत्राप्यस्तु इति प्रार्थये। अहं गतपरीक्षायां समीचीनान् (iii) अकान् प्राप्य उत्तीर्ण इत्युपलक्ष्ये बहूनि विविधानि पारितोषिकानि (iv) आगतानि । तेन अहं तुष्टः तथापि भवता प्रेषितं (v) नीतिकथाः इति पुस्तकं न केवलं मम बुद्धयै अपितु (vi) जीवनाय अपि उपकारकं भविष्यति इत्यत्र नास्ति कोऽपि सन्देहः। अस्मिन् (vii) काले भवत्सदृशमित्राणि विरलानि सन्ति। (viii) अहम् आत्मानं भाग्यवन्तं मन्ये। भवतः (ix) मातापितृभ्यां मम प्रणामाः। भूयोभूयो धन्यवादः।

भवतः प्रियमित्रम्
(x) ललितः

प्रश्न 3.
भवान् अरविन्दः। ग्रीष्मावकाशे भ्रमणाय स्वमित्रं प्रति लिखितम् इदं पत्रं मञ्जूषायां प्रदत्तैः उचितैः शब्दैः पूरयित्वा पुनः लिखतु। (CBSE 2015)

आनन्दविहारः
नवदिल्लीतः
प्रिय मित्र (i)………

तिथि: ………

नमोनमः।
अत्र कुशलं (ii) …………..। भवतः पत्रम् पठित्वा चित्तम् प्रासीदत्। अधुना (iii) ………… अस्ति यत् अहं (iv) …………उत्तीर्णः अभवम्। आशास्ति त्वमपि उत्तमश्रेण्यां (v) ………… भविष्यसि। अहं (vi………… भवतां समीपम् आगन्तुम् इच्छामि। अहं (vii) ………… सह ग्रीष्मावकाशं मसूरीनगरे यापयिष्यामि। तत्र हिमाच्छादिताः (viii)………… जनान् आकर्षयन्ति। अहमपि तत्र प्राकृतिकदृश्यस्य (ix) .. . कर्तुम् इच्छामि। गृहे माता-पित्रोः (x) …… मम प्रणामाः।
भवदीयं मित्रम्
अरविंदः

मञ्जूषा- | मित्रैः, गौरव, प्रथमश्रेण्यां, ग्रीष्मावकाशे, उत्तीर्णः, पर्वतशृंखलाः, अवलोकनं, तत्रास्तु, समाचारः, चरणयोः |

उत्तर:
आनन्दविहारः
नवदिल्लीतः
प्रिय मित्र (i) गौरव!

तिथिः ……….

नमोनमः।

अत्र कुशलं (ii) तत्रास्तु। भवतः पत्रम् पठित्वा चित्तम् प्रासीदत्। अधुना (iii) समाचारः अस्ति यत् अहं (iv) प्रथमश्रेण्यां उत्तीर्णः अभवम्। आशास्ति त्वमपि उत्तमश्रेण्या (v) उत्तीर्णः भविष्यसि। अहं (vi) ग्रीष्मावकाशे भवतां समीपम् आगन्तुम् इच्छामि। अहं (vii) मित्रैः सह ग्रीष्मावकाशं मसूरीनगरे यापयिष्यामि। तत्र हिमाच्छादिताः (viii) पर्वत श्रृंखलाः जनान् आकर्षयन्ति। अहमपि तत्र प्राकृतिकदृश्यस्य (ix) अवलोकनं कर्तुम् इच्छामि। गृहे माता-पित्रोः (x) चरणयोः मम प्रणामाः।
भवदीयं मित्रम्
अरविंदः

प्रश्न 4.
पितरं प्रति लिखितम् अध:पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत (CBSE 2016)

ब्रह्मपुत्र-छात्रावासः,
(i) ……………….
तिथि: ……………….

पूज्याः (ii)……….. !
सादरं प्रणामाः।
अत्र कुशलं तत्रास्तु। इदं विज्ञाय भवान् अतिप्रसन्नः भविष्यति यद् गतदिवसे अन्तर्विद्यालयीयभाषणप्रतिस्पर्धायां मया (iii) …………. स्थानं लब्धम्। क्रीडादिवसे (iv)………. अहमेव प्रथमः आसम्। अस्मिन् वर्षे वार्षिकोत्सवे अहं नाट्याभिनयं (v) ……………….। अयं वार्षिकोत्सवः आगामि-शुक्रवासरे (vi) ………। विद्यालयस्य पक्षतः ह्य एव (vii) …………. प्रेषितम्। अहमपि (vii) ……… सूचयामि यद् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (ix) ……….. भविष्यति। मातृचरणयोः मम प्रणामाः।

भवतः पुत्रः
(x)………

मञ्जूषा – निमन्त्रणपत्रम्, धावनप्रतियोगितायाम्, नीरज: उत्साहवर्धनम्, भवन्तम्, नवदिल्लीतः, प्रथमम्, करिष्यामि, पितृमहोदयाः,आयोजयिष्यते।

उत्तर:

ब्रह्मपुत्र-छात्रावासः,
(i) नवदिल्लीतः
तिथिः …………….

पूज्याः (ii) पितृमहोदयाः !
सादरं प्रणामाः।
अत्र कुशलं तत्रास्तु। इदं विज्ञाय भवान् अतिप्रसन्नः भविष्यति यद् गतदिवसे अन्तर्विद्यालयीयभाषणप्रतिस्पर्धायां मया (iii) प्रथमम् स्थानं लब्धम्। क्रीडादिवसे (iv) धावनप्रतियोगितायाम् अहमेव प्रथमः आसम्। अस्मिन् वर्षे वार्षिकोत्सवे अहं नाट्याभिनयं (v) करिष्यामि।। अयं वार्षिकोत्सवः आगामि-शुक्रवासरे (vi) आयोजयिष्यते। विद्यालयस्य पक्षतः ह्य एव (vii) निमन्त्रणपत्रम् प्रेषितम्। अहमपि (viii) भवन्तम् सूचयामि यद् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (ix) उत्साहवर्धनम् भविष्यति। मातृचरणयोः मम प्रणामाः।

भवतः पुत्रः,
(x) नीरजः।

प्रश्न 5.
भवान् निखिलः। भवता स्वपित्रा सह ‘स्वामि-विवेकानन्दः’ इति चलचित्रं दृष्टम्। तद्विषये स्वमित्रम् अखिलं प्रति लिखितं पत्रं मञ्जूषास्थपदैः पूरयित्वा उत्तरपुस्तिकायां लिखतु। [CBSE 2012]

जवाहरनगरम्
चेन्नईतः
तिथि: …………….

अभिन्नहृदय (i) …………….
नमो नमः।
अत्र कुशलं तत्रापि स्यात् इति चिन्तयामि। विगतशुक्रवासरे स्वपितृमहोदयैः सह ‘स्वामि-विवेकानन्दः’ इति (ii) …………. द्रष्टुं गतवान्। चलचित्रं संस्कृतभाषायाम् (iii) ………. | नास्तिकः नरेन्द्रः स्वामिनः श्रीरामकृष्णस्य (iv) ………. परम-आस्तिकः सञ्जातः। पश्चात् सः संन्यासम् अपि (v) ……….. । अमेरिकादेशे तस्य स्वागतस्य दृश्यं तु (vi) ………. एव आसीत्। सर्वे अभिनेतारः अपि सुष्ठु (vii) …. .. कृतवन्तः। गीतानि अपि (viii) ………. आसन्। त्वमपि अवश्यं पश्य।
सर्वेभ्यः (ix) ……….. नमो नमः।

भवतः सुहृद्
(x) ……………………..

मञ्जूषा- | सान्निध्येन, आसीत्, अखिल, मित्रेभ्यः, शोभनानि, निखिलः, स्वीकृतवान्, अभिनयं, अपूर्वम्, चलचित्रम्।

उत्तर:
जवाहरनगरम्
चेन्नईतः
तिथि: मार्च 15, 2018
अभिन्नहृदय (i) अखिल!
नमो नमः।
अत्र कुशलं तत्रापि स्यात् इति चिन्तयामि। विगतशुक्रवासरे स्वपितृमहोदयैः सह ‘स्वामि-विवेकानन्दः’ इति (ii) चलचित्रम् द्रष्टुं गतवान्। चलचित्रं संस्कृतभाषायाम् (iii) आसीत्। नास्तिकः नरेन्द्रः स्वामिनः श्रीरामकृष्णस्य (iv) सान्निध्येन परम-आस्तिकः सञ्जातः। पश्चात् सः संन्यासम् अपि (v) स्वीकृतवान्। अमेरिकादेशे तस्य स्वागतस्य दृश्यं तु (vi) अपूर्वम् एव आसीत्। सर्वे अभिनेतारः अपि सुष्ठु (vii) अभिनयम् कृतवन्तः। गीतानि अपि (viii) शोभनानि आसन्। त्वमपि अवश्यं पश्य। सर्वेभ्यः (ix) मित्रेभ्यः नमो नमः।

भवतः सुहृद्
(x) निखिलः

प्रश्न 6
भवान् राकेशः। भवता विद्यालये आयोजितस्य पर्यावरण-दिवसस्य वर्णनम् कुर्वता मित्रम् मोहितम् प्रति लिखिते पत्रे रिक्त-स्थानानि मञ्जूषातः पदानि चित्वा प्रपूर्य तत्पत्रं पुनः उत्तरपुस्तिकायां लिखतु। [CBSE 2012]

इलाहाबादतः
तिथि: …………

प्रिय मोहित!
(i)…….
अत्र कुशलम् तत्रास्तु। गतसप्ताहे अस्माकम् विद्यालये पर्यावरण-दिवसस्य (ii) …………
अभवत्। श्रीमती शीला दीक्षितः अस्माकम् मुख्यातिथि: (iii). …….. । अस्मिन् दिवसे छात्राः विद्यालयस्य प्रांगणे अनेकानि (iv)… …. अवपन्। “पर्यावरण रक्षणे वृक्षाणाम् महत्ता” इत्यस्मिन् विषये भाषण-प्रतियोगिता अपि अभवत्। यस्यां मया द्वितीयम् स्थानम्
प्राप्तम्। शाकानाम् फलानाम् (v)… ………… प्रदर्शयितुम् एका खाद्य-प्रदर्शनी अपि आयोजिता यत्र छात्रैः (vi) ………….. आनन्दः अनुभूतः। सर्वः विद्यालयः हरितैः पादपैः सुसज्जितः आसीत्। अयं दिवसः अतीव (vii) ………… आनन्ददायकः चासीत्। भवता अपि स्व-विद्यालये (viii) ………… आयोजनम् कर्तुम् शक्यते। (ix)… कुशलम्।

भवतः अभिन्नम् मित्रम्
(x)…..

मञ्जूषा- | राकेशः, बीजानि, शेषं, व्यञ्जनानाम्, शिक्षाप्रदः, आयोजनम्, नमोनमः, ईदृशम्, महत्ताम्, आसीत्

उत्तर:

इलाहाबादतः
तिथि: 19 मई, 2019

प्रिय मोहित!
(i) नमोनमः
अत्र कुशलम् तत्रास्तु। गतसप्ताहे अस्माकम् विद्यालये पर्यावरण-दिवसस्य (ii) आयोजनम् अभवत्। श्रीमती शीला दीक्षितः अस्माकम् मुख्यातिथिः (iii) आसीत् । अस्मिन् दिवसे छात्राः विद्यालयस्य प्रांगणे अनेकानि (iv) बीजानि अवपन्। “पर्यावरण-रक्षणे वृक्षाणाम् महत्ता” इत्यस्मिन् विषये भाषण-प्रतियोगिता अपि अभवत्। यस्यां मया द्वितीयम् स्थानम् प्राप्तम्। शाकानाम् फलानाम् (v) महत्ताम् प्रदर्शयितुम् एका खाद्य-प्रदर्शनी अपि आयोजिता यत्र छात्रैः (vi) व्यञ्जनानाम् आनन्दः अनुभूतः। सर्वः विद्यालयः हरितैः पादपैः सुसज्जितः आसीत्। अयं दिवसः अतीव (vii) शिक्षाप्रदः आनन्ददायकः चासीत्। भवता अपि स्व-विद्यालये (viii) ईदृशम् आयोजनम् कर्तुम् शक्यते। (ix) शेषं कुशलम्।

भवतः अभिन्नम् मित्रम्
(x) राकेशः

प्रश्न 7
मित्रस्य कुशलतां ज्ञातुं तं प्रति लिखिते पत्रे रिक्तस्थानानि पूरयत (CBSE 2017)

दिल्लीतः
तिथि…..
मित्रवर श्री रमेश!
सप्रेम नमोनमः

………. (i)…… दिनानि व्यतीतानि परं भवताम् ……….(ii)………. पत्रं मम हस्तगतं न जातम्। अतएव् ……….. (iii)……….न केवलम् अहम् एव प्रत्युत मम ………..(iv)……….. सर्वे जनाः अपि ………. (v)………. सन्ति। गृहस्य ………..(vi) ….. च सर्वः ………. (vii)………. समीचीनः एव अस्ति। भवता …. (viii)………. पारिवारिकं च सर्वं वृत्तम् अविलम्बितं …………(ix)……, येन अस्माकं …… (x)……. अपगता स्यात्।

तव कुशलकांक्षी सुहृद्
वरुणः

मञ्जूषा- | चिन्ताकुलाः, लेखनीयं, परिवारस्य, बहूनि, परिवारस्य, चिन्ता, एकमपि, समाचारः, सम्प्रति, स्वकीयं।

उत्तर:
दिल्लीत:
तिथि ………………
मित्रवर श्री रमेश!
सप्रेम नमोनमः
(i) बहूनि दिनानि व्यतीतानि परं भवताम् (ii) एकमपि पत्रं मम हस्तगतं न जातम्। अतएव (iii) सम्प्रति न केवलम् अहम् एव प्रत्युत मम (iv) परिवारस्य सर्वे जनाः अपि (v) चिन्ताकुलाः सन्ति। गृहस्य (vi) परिवारस्य च सर्वः (vii)समाचारः समीचीनः एव अस्ति। भवता (viii) स्वकीयं पारिवारिकं च सर्वं वृत्तम् अविलम्बितं (ix) लेखनीयं, येन अस्माकं (x) चिन्ता अपगता स्यात्।

तव कुशलकांक्षी सुहृद्
वरुणः

प्रश्न 8.
अनुजं प्रति लिखितम् अध: पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनः लिखत।। त्वा पुनः लिखत। (CBSE 2018)

…………(i)……….।
तिथिः……….

प्रिय ……….(ii)……..
शुभाशिषः।
अहमत्र …..(iii)……… भवान् अपि तत्र कुशली अस्ति इति मन्ये। मातापितरौ त्वां सर्वदा ……(iv)…….. | तवाग्रजा आगामि-सप्ताहे गृहम् .(v)…… । त्वम् अपि यदि …. (vi). इच्छसि तर्हि आगच्छ। अस्मिन् विषये तवाग्रजा अपि त्वां पत्रं ………. (vii)……….. तव अध्ययनं ………. (viii)………. चलति इति वयं चिन्तयामः। अन्यत् सर्वं ……….(ix)………. सर्वेभ्यः मित्रेभ्यः मदीयाः शुभकामनाः।

तव ……..(x)……..
सुधांशुः।

मञ्जुषा लेखिष्यति, दिल्लीतः, सम्यक्, कुशली, अनुज!, आगमिष्यति, कुशलम्, अग्रजः, स्मरतः, आगन्तुम्।

उत्तर:


(i) दिल्लीतः।
तिथि: ………..

प्रिय (ii) अनुज!

शुभाशिषः।
अहमत्र (iii) कुशली भवान् अपि तत्र कुशली अस्ति इति मन्ये। मातापितरौ त्वां सर्वदा (iv) स्मरतः। तवाग्रजा आगामि-सप्ताहे गृहम् (v) आगमिष्यति। त्वम् अपि यदि (vi) आगन्तुम् इच्छसि तर्हि आगच्छ। अस्मिन् विषये तवाग्रजा अपि त्वां पत्रं (vii) लेखिष्यति। तव अध्ययनं (viii) सम्यक् चलति इति वयं चिन्तयामः। अन्यत् सर्वं (ix)कुशलम्। सर्वेभ्यः मित्रेभ्यः मदीयाः शुभकामनाः।

तव (x) अग्रजः
सुधांशुः।

प्रश्न 9.
स्वविद्यालयस्य वर्णनम् कुर्वन् मित्रम् प्रति लिखितम् पत्रम्। (CBSE 2017)

परीक्षाभवनात्
………(i)………..

प्रिय राघव! … (ii)…………
अत्र सकुशलम् …. (iii)… अद्येव तव पत्रम् प्राप्तम्। अहम् अस्मिन् पत्रे …..(iv)…………. वर्णनम् कर्तुम् इच्छामि। मम ……(v)……. अतीव शोभनः अस्ति। सर्वे …. (vi…… योग्याः सन्ति। सर्वे अध्यापका: … (vii)…… पाठयन्ति प्रश्नानां समाधानं च कुर्वन्ति। विद्यालये छात्राः .(viii)……… सन्ति। न केवलम् अध्ययने क्रीडाकार्यक्रमे अपि मम विद्यालयः ……..(ix)…………… अस्ति। अस्मिन् विद्यालये सर्वे छात्राः . (x)….. माध्यमेन वार्तालापं कुर्वन्ति।
गृहे सर्वगुरुजनेभ्यः नमः।

तवमित्रम्
धनेश:

मञ्जूषा- | मनोयोगेन, योग्याः, प्रथमः, अध्यापकाः, आंग्लभाषायाः, नमोनमः, तत्रास्तुः, विद्यालयस्य, मुजफ्फरपुरम्, विद्यालयः

उत्तर:

परीक्षाभवनात्
(i) मुजफ्फरपुरम्

प्रिय राघव!
(ii) नमोनमः।
अत्र सकुशलम् (iii) तत्रास्तु अद्येव तव पत्रम् प्राप्तम्। अहम् अस्मिन् पत्रे (iv) विद्यालयस्य वर्णनम् कर्तुम् इच्छामि। मम (v) विद्यालयः अतीव शोभनः अस्ति। सर्वे (vi) अध्यापकाः योग्याः सन्ति। सर्वे अध्यापकाः (vii) मनोयोगेन पाठयन्ति प्रश्नानां समाधानं च कुर्वन्ति। विद्यालये छात्राः (viii) योग्याः सन्ति। न केवलम् अध्ययने क्रीडाकार्यक्रमे अपि मम विद्यालयः (ix) प्रथमः अस्ति। अस्मिन् विद्यालये सर्वे छात्राः (x) आंग्लभाषायाः माध्यमेन वार्तालापं कुर्वन्ति।
गृहे सर्वगुरुजनेभ्यः नमः।

तवमित्रम्
धनेशः

प्रश्न 10
सिद्धार्थः दिल्लीनगरे वसति। अनुजं प्रति अध: लिखितं पत्रं मञ्जूषायां प्रदत्तपदैः पूरयत। (CBSE 2018)

दिल्लीतः
तिथि:……………..

……… (i)………।
शुभाशिषः।
अद्यैव तव पत्रं प्राप्तम्। परिवारस्य सर्व सदस्याः ……(ii)…..? इति विज्ञाय अहं प्रसन्नः अस्मि। अत्रापि ..(iii)…….. कुशलम् अस्ति। मम परीक्षा समाप्ता जाता। अतः ह्यः वयं मैट्रोरेलयानेन भ्रमणाय . (iv)….. । तीव्रगतियुक्तम इदं रेलयानम्। अस्य कक्षाः .. (v)…. । प्रचण्डेतापे .(vi)… इदम् उपयुक्तमेव। इदं कुत्रचित् भूमेः अधः गच्छति तु कुत्रचित् भूमेः उपरि। ..(vii)… कृते तु अस्मिन् पुनः उद्घोषणा अपि क्रियते। वस्तुतः अद्भुतम् इदं मैट्रोरेलयानम्। अग्रिमे  (viii)…………. त्वम् अवश्यमेव अत्र आगच्छ। त्वया सह अनेन भ्रमणं करिष्यामः। .(ix)……. प्रति मम प्रणामं कथय।

तव अग्रजः
……..(x)

मञ्जूषा- | यात्रिणाम्, पितरौ, प्रिय अनुज!, वातानुकूलिताः, सिद्धार्थः, आवागमनाय, कुशलिनः, अगच्छाम, सर्वम्,अवकाशे

उत्तर:

दिल्लीतः
तिथि:……….

(i) प्रिय अनुज!
शुभाशिषः।
अद्यैव तव पत्रं प्राप्तम्। परिवारस्य सर्वे सदस्याः (ii)कुशलिनः? इति विज्ञाय अहं प्रसन्नः अस्मि। अत्रापि (iii)सर्वम् कुशलम् अस्ति। मम परीक्षा समाप्ता जाता। अतः ह्यः वयं मैट्रोरेलयानेन भ्रमणाय (iv)अगच्छाम। तीव्रगतियुक्तम इदं रेलयानम्। अस्य कक्षाः (v)वातानुकूलिताः। प्रचण्डेतापे (vi)आवागमनाय इदम् उपयुक्तमेव। इदं कुत्रचित् भूमेः अधः गच्छति तु कुत्रचित् भूमेः उपरि। (vii)यात्रिणाम् कृते तु अस्मिन् पुनः उद्घोषणा अपि क्रियते। वस्तुतः अद्भुतम् इदं मैट्रोरेलयानम्। अग्रिमे (viii)अवकाशे त्वम् अवश्यमेव अत्र आगच्छ। त्वया सह अनेन भ्रमणं करिष्यामः। (ix) पितरौ प्रति मम प्रणाम कथय।

तव अग्रजः
(x) सिद्धार्थः

प्रश्न 11
पितरं प्रति लिखितम् पत्रं मञ्जूषापदसहायतया पूरयित्वा पुनः लिखत (CBSE 2018)

ब्रह्मपुत्र-छात्रावास
……….(i)……..

पूज्याः ……..(ii)……..
अत्र कुशलं तत्राऽस्तु। इदं विज्ञाय भवान् अति प्रसन्नः भविष्यति यत् गतदिवसे अन्तर्विद्यालयीयभाषण प्रतिस्पर्धायां मया . (iii)…… स्थानं लब्धम्। क्रीडादिवसे . (iv). .. अहमेव प्रथमः आसम्। अस्मिन् वर्षे वार्षिकोत्सवे अहं नाट्याभिनयं ……… (v)……..अयं वार्षिकोत्सवः आगामि-शुक्रवासरे …. (vi)….. विद्यालयस्य पक्षतः ह्यः एव … (vii)….. प्रेषितम्। अहमपि ..(viii)… सूचयामि यत् भवान् मात्रा सह अवश्यम् आगच्छतु। मम ……. (ix)… भविष्यति। मातृचरणयोः मम प्रणामाः।

भवदीयः पुत्रः
…..(x)………

मञ्जूषा- | निमन्त्रणपत्रम्, धावनप्रतियोगितायाम्, नीरजः, उत्साहवर्धनम्, भवन्तम्, नवदिल्लीतः, प्रथमम्, करिष्यामि पितृमहोदयाः, आयोजयिष्यते।
उत्तर:

ब्रह्मपुत्र-छात्रावासः
(i) नवदिल्लीतः

पूज्याः (ii) पितृमहोदयाः।
अत्र कुशलं तत्राऽस्तु। इदं विज्ञाय भवान् अति प्रसन्नः भविष्यति यत् गतदिवसे अन्तर्विद्यालयीयभाषण प्रतिस्पर्धायां मया (iii) प्रथमम् स्थानं लब्धम्। क्रीडादिवसे (iv) धावनप्रतियोगितायाम् अहमेव प्रथमः आसम्। अस्मिन् वर्षे वार्षिकोत्सवे अहं नाट्याभिनयं (v) करिष्यामि।
अयं वार्षिकोत्सवः आगामि-शुक्रवासरे (vi) आयोजयिष्यते विद्यालयस्य पक्षतः ह्यः एव (vii) निमन्त्रणपत्रम् प्रेषितम्। अहमपि (viii) भवन्तम् सूचयामि यत् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (ix) उत्साहवर्धनम् भविष्यति। मातृचरणयोः मम प्रणामाः।

भवदीयः पुत्रः
(x) नीरजः

अभ्यासपुस्तकम् आधारितं कार्यम् 

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्

अभ्यासपुस्तकम् आधारितं कार्यम् 

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्

अभ्यासार्थम्

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’: Download PDF

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम्

Download PDF: NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ख’ (रचनात्मक कार्यम्)-सङ्केताधारितम् औपचारिकम् अनौपचारिक च पत्रम् PDF

Chapterwise NCERT Solutions for Class 10 Sanskrit Grammar :

About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More