NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्

Class 10: Sanskrit Grammar solutions. Complete Class 10 Sanskrit Grammar Notes.

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्

NCERT 10th Sanskrit Grammar, class 10 Sanskrit Grammar solutions

प्रश्न 1.
भवान् ग्रीष्मावकाशे दिल्लीतः प्रयागराजम् गन्तुम् इच्छति, तत्र किं किं रेलयानम् कतिवादने गच्छति इति अधः घटिकां दृष्ट्वा तत्प्रस्थानकालम् रिक्तस्थाने निर्दिशत-

यथा-
7:15 A.M.

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


‘पुरी एक्सप्रेस’ प्रातः पादोनसप्तवादने।

8:00 A.M.

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(i) ‘कालका मेल’ प्रातः __________ वादने।

3:30 P.M.

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(ii) ‘जनता एक्सप्रेस’ अपराह्ने __________ वादने।

9:30P.M.

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iii) ‘प्रयागराज-एक्सप्रेस’ रात्री __________ वादने।

10:15 P.M.

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iv) ‘दिल्ली-हावड़ा मेल’ रात्रौ __________ वादने।
उत्तराणि:
(i) अष्ट
(ii) सार्धत्रि
(iii) सार्ध नव
(iv) सपाद-दश।

प्रश्न 2.
भवतः विद्यालये बालसभा अस्ति। तत्र कः कार्यक्रमः कतिवादने भविष्यति इति घटिकां दृष्ट्वा रिक्तस्थाने लिखत।

यथा-
7:30

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


प्रातः सार्धसप्तवादने सरस्वती प्रार्थना गीतानि च।

7:45

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(i) प्रात: __________ वाद-विवाद प्रतियोगिताया: उद्घाटनम्।

8:00

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(ii) __________ वादने निर्णायकैः टिप्पणयः।

11:15

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


__________ वादने प्राचार्येण निर्णस्य घोषणा।

11:30

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iv) ततः __________ वादने धन्यवाद्-ज्ञापनम्।
उत्तराणि:
(i) पादोन-अष्टवादने
(ii) अष्टवादने
(iii) सपाद-एकादश-वादने
(iv) सार्धएकादशवादने।

प्रश्न 3.
भवतः विद्यालयस्य वार्षिकोत्सवः अस्ति। तत्र कः कार्यक्रमः कतिवादने भविष्यति इति समयं दृष्ट्वा रिक्तस्थाने लिखत।

यथा-
9:00

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


प्रातः नववादने अतिथीनां स्वागतम्।

9:15

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(i) प्रातः __________ वादने सरस्वती-वन्दना।

9:30

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


__________ वादने सांस्कृतिक-कार्यक्रमः।

10:45

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iii) प्रात: __________ वादने प्रधानाचार्येण वार्षिकविवरणस्य प्रस्तुतीकरणम्।

11:00

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iv) प्रातः __________ मुख्यातिथिना पुरस्कारवितरणम्।
उत्तराणि:
(i) सपादनववादने
(ii) सार्धनववादने
(iii) पादोन-एकादशवादने
(iv) एकादशवादने।

प्रश्न 4.
कोष्ठके दत्तं समयं संस्कृतेन लिखत यत् तव पितामही कदा किं कार्यं करोति-

यथा-
(9:00) – मम पितामही रात्रौ नववादने स्वपिति।
(5:00) – (i) सा प्रातः __________ वादने उत्तिष्ठति।
(6:30) – (ii) __________ वादने ईशवन्दनां करोति।
(2:15) – (iii) यदा अहम् __________ वादने विद्यालयतः आगच्छमि सा मया सह भोजनं करोति।
(2:45) – (iv) __________ वादने विश्राम करोति।
उत्तराणि:
(i) पञ्च
(ii) सार्धषड्
(iii) सपादद्वि
(iv) पादोनत्रि।

प्रश्न 5.
भवतः विद्यालयस्य संस्कृतश्लोकोच्चारण-प्रतियोगिता अस्ति। तत्र कः कार्यक्रमः कतिवादने भविष्यति इति कोष्ठके दत्तम् संस्कृतेन समयं रिक्तस्थाने लिखत-

यथा-
(9:30) – सार्धनववादनपर्यन्तम् सर्वे प्रतियोगिनः सभागारे उपस्थिताः भविष्यन्ति।
(10:15) – (i) प्रात: __________ वादने दीपप्रज्वालनं सरस्वतीवन्दना च।
(10:30) – (ii) प्रातः __________ वादने श्लोकप्रतियोगितायाः उद्घाटनम्।
(12:45) – (iii) प्रातः __________ निर्णस्य घोषणा।
(1:00) – (iv) प्रातः __________ पुरस्कारवितरणम् धन्यवादज्ञापनम् च।
उत्तराणि:
(i) सपाददश
(ii) सार्धदश
(iii) पादोन-एकवादने
(iv) एकवादने।

प्रश्न 6.
दूरदर्शने संस्कृतस्य कार्यक्रमः भाषामन्दाकिनी-चैनले प्रातः सार्धषड्वादने (6.30) प्रारभते। एकस्मिन् दिने कार्यक्रमः इत्थं प्रकाशितः समयं दृष्ट्वा रिक्तस्थानपूर्तिं कृत्वा वाक्यानि पुनः लिखत-

7:00

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(i) प्रातः __________ वादने “शिक्षकः” तस्य रचनात्मकता च।

7:15

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(ii) __________ वादने ‘काव्यानि’।

7:45

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iii) प्रातः __________ वादने ‘आलेख-लेखनम्’।

8:30

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iv) प्रातः __________ वादने कार्यक्रमः समाप्तः भविष्यति।
उत्तराणि:
(i) सप्त
(ii) सपादसप्त
(iii) पादोनाष्ट
(iv) सार्धाष्ट।

प्रश्न 7.
एकदा अस्माकं विद्यायालये क्षेत्रीय-स्तरकाव्यालिः प्रतियोगिता आयोजिता। अधः समयं दृष्ट्वा शब्देषु समयं लिखित्वा कार्यक्रमं पुनः उत्तरपुस्तिकायां लिखत।

9:30

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(i) पञ्जीकरणं प्रातः __________ प्रारभत।

10:15

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(ii) काव्यालिप्रतियोगिता __________ आरभत।

11:45

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iii) चायपानं __________ अभवत्।

1:00

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iv) __________ प्रतियोगिता समाप्ता जाता।
उत्तराणि:
(i) सार्धनववादने
(ii) सपाददशवादने
(iii) पादोन-द्वादशवादने
(iv) एकवादने।

प्रश्न 8.
दूरदर्शने चैनले विविध-समाचाराणां प्रसारणसमयः लिखितः। समय-सारिणीं दृष्ट्वा रिक्तस्थानपूर्ति कृत्वा उत्तरपुस्तिकायां लिखत-

दूरदर्शनस्य समाचाराणां समयसारिणी

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(i) उर्दूसमाचाराः __________ वादने प्रसार्यन्ते।
(ii) समय सारिणी-अनुसारं संस्कृतसमाचाराणां प्रसारणं __________ वादने भवति।
(iii) हिन्दीसमाचाराः __________ वादने प्रसारिताः भवन्ति।
(iv) आंग्लसमाचाराणां प्रसारणसमयः __________ वादने अस्ति।
उत्तराणि:
(i) पादोनत्रि
(ii) दश
(iii) सार्ध-अष्ट
(iv) सपादति।

प्रश्न 9.
घटिकां दृष्ट्वा रिक्तस्थानेषु लिखत, विकासः कदा किं-किं करोति?

यथा-

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


विकासः प्रातः सार्धचतुर्वादने उत्तिष्ठति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(i) सः नित्यं __________ वादने भ्रमणाय गच्छति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(ii) सः प्रातः __________ वादने विद्यालयं गच्छति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iii) विकासः __________ वादने विद्यालयात् आगच्छति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iv) सः रात्रौ __________ वादने स्वपिति।
उत्तराणि:
(i) पञ्च
(ii) सार्धसप्त
(iii) सपाद एक
(iv) दश।

प्रश्न 10.
घटिकां दृष्ट्वा लिखत, अनिलः कदा किं-किं आचरति?

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(i) सः प्रातः __________ वादने व्यायाम करोति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(ii) सः __________ वादने विद्यायालयं गच्छति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iii) सः __________ वादने गृहम् आगच्छति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iv) अनिलः सायं __________ वादने उद्याने क्रीडति।
उत्तराणि:
(i) षट्
(ii) अष्ट
(ii) सार्धत्रि
(iv) पञ्च।

प्रश्न 11.
घटिकां दृष्ट्वा रिक्तस्थानेषु लिखत, मोहितः कदा किं-किं करोति?

यथा-

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


मोहितः साय: पञ्चवादने क्रीडति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(i) सः प्रातः __________ वादने उत्तिष्ठति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(ii) सः __________ वादने प्रातराशं करोति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iii) सः __________ वादने विद्यायालयात् आगच्छति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iv) सः __________ वादने गृहकार्यं करोति।
उत्तराणि:
(i) षड्
(ii) सार्धअष्ट
(iii) सार्धद्वि
(iv) चतुर्।

प्रश्न 12.
घटिकां दृष्ट्वा रिक्तस्थानेषु लिखत, सुधा कदा किं-किं करोति?

यथा-

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्

सुधा सायं षड्वादने क्रीडति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(i) सा नित्यं __________ वादने उत्तिष्ठति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(ii) सा प्रातः __________ वादने भ्रमणाय गच्छति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iii) सा __________ वादने विद्यालयं गच्छति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iv) सा __________ वादने विद्यायालयात् आगच्छति।
उत्तराणि:
(i) पञ्च
(ii) सार्धपञ्च
(iii) अष्ट
(iv) द्वि।

प्रश्न 13.
उदाहरणानुसारं समयं दृष्ट्वा लिखत यत् रेलयानं कतिवादने प्रस्थानं करिष्यति-

यथा-

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


12:15 P.M. (मध्याह्न) यथा-मध्याह्ने सपादद्वादशवादने।
(i)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


4:15 P.M. (मध्याह्ने) मध्याह्ने __________ वादने।

(ii)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


7:00 A.M. (प्रात:) प्रातः __________ वादने।

(iii)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


1:30 P.M. (मध्याह्न) मध्याह्ने __________ वादने।

(iv)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


10:45 A.M. (प्रातः) प्रातः __________ वादने।

(v)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


2:30 P.M. (मध्याह्ने) मध्याह्ने __________ वादने।

(vi)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


8:00 A.M. (प्रात:) प्रातः __________ वादने।

(vii)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


1:15 P.M. (मध्याह्न) मध्याह्ने __________ वादने।

(viii)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


10:30 A.M. (प्रातः) प्रातः __________ वादने।
उत्तराणि-
(i) सपादचतुर्
(ii) सप्त
(iii) सार्ध-एक
(iv) पादोन-एकादश।
(v) सार्ध-द्वि
(vi) अष्ट
(vii) सपाद-एक
(viii) सार्ध-दश।

प्रश्न 14.
उदाहरणानुसारं समयं दृष्ट्वा लिखत, यत् बसयानं कति वादने प्रस्थानं करिष्यति-

यथा-

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


9:30 A.M. (प्रातः)प्रातः सार्धनव वादने। – उदाहरणम्

(i)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


5:15 A.M. (प्रातः) प्रातः __________ वादने।

(ii)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


11:00 P.M. (सायम्) सायम् __________ वादने।

(iii)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


3:45 P.M. (सायम्) सायम् __________ वादने।

(iv)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


8:00 P.M. (सायम्) सायम् __________ वादने।
उत्तराणि:
(i) सपाद पञ्च
(ii) एकादश
(iii) पादोनचतुर्
(iv) अष्ट।

प्रश्न 15.
उदाहरणानुसारं समयं दृष्ट्वा स्वदिनचर्यां वर्णय-

यथा-
6:00 A.M. (प्रातः)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


प्रातः षड्वादने शय्या त्यजामि। – उदाहरणम्

7:15 A.M. (प्रातः)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(i) प्रात: __________ वादने विद्यायालयम् गच्छामि।

12:45 P.M. (मध्याह्न)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(ii) मध्याह्ने __________ वादने विद्यायालयात् गृहम् आगच्छामि।

2:30 P.M. (मध्याह्ने)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iii) मध्याह्ने __________ वादने क्रीडायै गच्छामि।

9:00 P.M. (रात्रौ)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iv) रात्रौ __________ वादने भोजनं करोमि।
उत्तराणि:
(i) सपाद-सप्त
(ii) पादोन एक
(iii) सार्धद्वि
(iv) नव।

प्रश्न 16.
उदाहरणानुसारं समयं दृष्ट्वा लिखत, यत्क्रीडायाः आरंभः कदा भविष्यति?

यथा- 11:15 A.M. (प्रातः)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


यथा-प्रातः एकादश वादने।

1:30 P.M. (मध्याह्ने)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(i) मध्याह्ने __________ वादने।

2:45 P.M. (अपराह्ने)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(ii) अपराह्ने __________ वादने।

4:00 P.M. (सायम्)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iii) सायम् __________ वादने।

9:15 P.M (रात्रौ)

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iv) रात्रौ __________ वादने।
उत्तराणि:
(i) सार्ध-एक
(ii) पादोन त्रि
(iii) चतुर्
(iv) सपादनव।

प्रश्न 17.
अधः घटिका दृष्ट्वा संस्कृतभाषया समयं पूरयित्वा कार्यक्रमम् उत्तरपुस्तिकायां लिखत-

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(i) विद्यालये मुख्यातिथिः __________ वादने आगमिष्यति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(ii) __________ वादने पुष्पगुच्छै: मुख्यातिथेः स्वागतं भविष्यति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iii) __________ वादने सांस्कृतिककार्यक्रमः आरप्स्यते।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iv) __________ वादने मुख्यतिथिः पुरस्कारवितरणं करिष्यति।
उत्तराणि:
(i) दश
(ii) सपाद दश
(iii) पादोन एकादश
(iv) सार्धद्वादश।

प्रश्न 18.
अधः समयं दृष्ट्वा समयं लिखत यत् मैट्रोरेलयानं कतिवादने कुत्र तिष्ठति?

9:00 बजे

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(i) मैट्रोरेलयानं __________ वादने शाहदरा मैट्रोरेलयाने तिष्ठति।

10:15 बजे

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(ii) एतत् __________ वादने कशमीरीगेटे आगच्छति।

10:30 बजे

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iii) __________ वादने तीसहजार्याम् आगच्छति।

11:45 बजे

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(iv) एतत् __________ वादने रिठालारेलयानस्थाने आगमिष्यामि।
उत्तराणि:
(i) नव
(ii) सपाददश
(iii) सार्धदश
(iv) पादोन-द्वादश।

प्रश्न 19.
विद्यालयस्य समयसारिणम् उचित समयवादकैः पदैः पूरयित्वा लिखत-

(i) 7:30 प्रातः
प्रातः __________ वादने प्रार्थना।
(ii) 10:00 प्रातः
प्रातः __________ अर्धावकाशः।
(iii) 10:15 प्रातः
प्रातः __________ वादने पञ्चमः कालांशः।
(iv) 12:45 मध्याह्ने
मध्याह्ने __________ वादने पूर्णः अवकाशः।
उत्तराणि:
(i) सार्ध-सप्त
(ii) दशवादने
(iii) सपाददश
(iv) पादोनैक।

प्रश्न 20.
अधोलिखितवाक्येषु अङ्कानां स्थाने संस्कृतपदेषु समयं लिखत-

प्रश्न 1.
(i) उर्दूसमाचाराः (2.45) __________ वादने प्रसार्यन्ते।
(ii) समयसारिणी-अनुसारं संस्कृतसमाचाराणां प्रसारणं (10.00) __________ वादने भवति।
(iii) हिन्दी समाचाराः (8.30) __________ वादने प्रसारिताः भवन्ति।
(iv) आंग्लसमाचाराणां प्रसारणसमयः (2.15) __________ वादने अस्ति।
(v) सः प्रातः (6.00) __________ वादने व्यायाम करोति।
(vi) सः (8.00) __________ वादने विद्यालयं गच्छति।
(vii) सः (3.30) __________ वादने गृहम् आगच्छति।
(viii) अनिलः सायं (5.00) __________ वादने उद्याने क्रीडति।
(ix) सा नित्यं (5.00) __________ वादने उत्तिष्ठति।
(x) सः प्रातः (5.30) __________ वादने भ्रमणाय गच्छति।
(xi) सा (8.00) __________ वादने विद्यालयं गच्छति।
(xii) सा (2.00) __________ वादने विद्यालयात् आगच्छति।
(xiii) मध्याह्ने (4.15) __________ वादने।
(xiv) प्रातः (5.00) __________ वादने।
(xv) मध्याह्ने (1.30) __________ वादने।
(xvi) प्रातः (10.45) __________ वादने।
(xvii) मध्याह्ने (2.30) __________ वादने आन्ध्रप्रदेश एक्सप्रेस।
(xviii) प्रातः (8.00) __________ वादने महामाया एक्सप्रेस।
(xix) मध्याह्न (1.15) __________ वादने गोमती एक्सप्रेस।
(xx) प्रातः (10.45) __________ वादने पंजाब एक्सप्रेस।
(xxi) मध्याह्ने (1.30) __________ वादने।
(xxii) अपराह्ने (2.45) __________ वादने।
(xxiii) सायम् (4.00) __________ वादने।
(xxiv) रात्रौ (9.15) __________ वादने।
उत्तराणि:
(i) पादोनत्रयो
(ii) दश
(iii) सार्धअष्ट
(iv) सपादद्वि
(v) षड्
(vi) अष्ट
(vii) सार्धत्रयो,
(viii) पञ्च
(ix) पञ्च
(x) सार्धपञ्च
(xi) अष्ट
(xii) द्वि
(xiii) सपादचतुर्
(xiv) पञ्च
(xv) सार्धएक
(xvi) पादोनएकादश।
(xvii) सार्धद्वि
(xviii) अष्ट
(xix) सपादएक
(xx) पादोनएकादश
(xxi) सार्ध एक
(xxii) पादोनत्रि
(xxiii) चतुर्
(xxiv) सपादनव

प्रश्न 2.
(i) विद्यालये मुख्यातिथि: (10.00) __________ वादने आगमिष्यति।
(ii) (10.15) __________ वादने पुष्पगुच्छै: मुख्यातिथेः स्वागतं भविष्यति।
(iii) (10.45) __________ वादने सांस्कृतिक कार्यक्रमः आरप्स्यते।
(iv) (12.30) __________ वादने मुख्यातिथिः पुरस्कारवितरणं करिष्यति।
उत्तराणि:
(i) दश
(ii) सपाददश
(iii) पादोनएकादश
(iv) सार्धद्वादश

प्रश्न 3.
(i) 7.30 प्रातः __________ वादने प्रार्थना।
(ii) 10.00 प्रातः __________ अर्धावकाशः।
(iii) 10.15 प्रातः __________ वादने पञ्चमः कालांशः।
(iv) 12.45 मध्याह्ने __________ वादने पूर्णः अवकाशः।
उत्तराणि:
(i) सार्धसप्त
(ii) दशवादने
(iii) सपाददश
(iv) पादोनएक

प्रश्न 4.
(i) सायं 7.30 __________ वादने सामुदायिकभवने आगमनम्।
(ii) सायं 8.00 __________ वादने कवितापाठः।
(iii) रात्री 9.15 __________ वादने प्रतिभोजनम्।
(iv) रात्रौ 9.45 __________ वादने प्रसादवितरणम् प्रस्थानं च।
उत्तराणि:
(i) सार्धसप्त
(ii) अष्ट
(iii) सपादनव
(iv) पादोनदश

प्रश्न 5.
प्रातः (i) 10.30 __________ वादने मुख्यातिथेः आगमनम्।
प्रातः (ii) 11.00 __________ वादने पारितोषिक वितरणम्।
मध्याह्ने (iii) 12.15 __________ वादने मुख्यातिथे भाषणम्, सांस्कृतिक-कार्यक्रमश्च।
मध्याह्ने (iv) 1.45 __________ प्रीतिभोजनम्।
उत्तराणि:
(i) सार्धदश
(ii) एकादश
(iii) सपादद्वादश
(iv) पादोनद्विवादने

प्रश्न 6.
(i) प्रातः 7.30 __________ वादने प्रार्थना-सभा।
(ii) प्रात: 10.00 __________ वादने अर्धावकाशः।
(iii) मध्याह्न 11.45 __________ वादने विविधाः क्रीडाः।
(iv) मध्याह्न 1.15 __________ वादने पूर्णावकाशः।
उत्तराणि:
(i) सार्धसप्त
(ii) दश
(iii) पादोनद्वादश
(iv) सपादएक

प्रश्न 7.
(i) 6.15 __________ सायम् अतिथीनाम् आगमनम्, जलपानम्।
(ii) 7.30 __________ सायम् काव्यगोष्ठी।
(iii) 8.45 __________ सायम् भक्तिसङ्गीतम्।
(iv) 10.00 __________ सायम् समापनम्।
उत्तराणि:
(i) सपादषड्वादने
(ii) सार्धसप्तवादने
(iii) पादोननववादने
(iv) दशवादने

प्रश्न 8.
प्रातः (i) 8.30 __________ वादने प्रार्थना।
प्रातः (ii) 8.45 __________ ध्वजारोहणं, भाषणानि च।
प्रातः (iii) 11.15 __________ जलपानम्।
मध्याह्ने (iv) 12.00 __________ भ्रमणाय प्रस्थानम्।
उत्तराणि:
(i) सार्धअष्ट
(ii) पादोननववादने
(iii) सपादएकादश
(iv) द्वादशवादने

प्रश्न 9.
प्रातः (i) 6.30 __________ वादने ईशवन्दना।
प्रातः (ii) 7.45 __________ वादने उपाहारः।
प्रातः (iii) 8.15 __________ वादने संस्कृतसम्भाषण-अभ्यासः।
प्रात: (iv) 11.00 __________ वादने वर्तनीसंशोधनम्।
उत्तराणि:
(i) सार्धषड्
(ii) पादोनअष्ट
(iii) सपादअष्ट
(iv) एकादश

प्रश्न 10.
(i) प्रात: 9.45 __________ वादने दीपप्रज्वालनम्।
(ii) प्रात: 10.15 __________ वादने अतिथेः स्वागतम्।
(iii) प्रातः 10.30 __________ वादने नाटकाभिनयः।
(iv) मध्याह्न 3.00 __________ वादने कार्यक्रमसमाप्तिः।
उत्तराणि:
(i) पादोनदश
(ii) सपाददश
(iii) सार्धदश
(iv) त्रि(त्रयो)

बहुविकल्पीय प्रश्नाः

1. घटिकायाः समयम् दृष्ट्वा प्रदत्तविकल्पेभ्यः शुद्धम् समयम् चित्वा एवं उचितं समयं लिखित्वा रिक्तस्थानम् पूरयत।
(घड़ी में समय देखकर दिए गए विकल्पों में से शुद्ध उत्तर चुनकर तथा उचित समय लिखकर रिक्त स्थान पूरा कीजिए। See the clock and fill the correct time in the blanks by choosing correct options.)

प्रश्न 1.
(i) देवशर्मा __________ वादने उत्तिष्ठति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) पञ्च
(ख) षष्ठ
(ग) सप्त
(घ) अष्ट
उत्तराणि:
पञ्च

(ii) सः __________ वादने स्नानं करोति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सार्धषड्
(ग) सार्धपञ्च
(ख) सार्धषट्
(घ) सार्धचतुर्।
उत्तराणि:
(ग) सार्धपञ्च

(iii) सः __________ वादने पाठयति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) पादोन-पञ्च
(ग) पादोन-सप्त
(ख) पादोन-षड्
(घ) पादोन-चतुर्।
उत्तराणि:
(ख) पादोनषड्

(iv) सः __________ वादने विद्यालयम् गच्छति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सपादअष्ट
(ख) सपादसप्त
(ग) सपादैक
(घ) सपादषड्
उत्तराणि:
(ख) सपादसप्त

प्रश्न 2.
(i) सुरेन्द्र __________ वादने निजकार्यात् निवृत्तः भवति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) पञ्च
(ग) सप्त
(ख) षड्
(घ) नव
उत्तराणि:
(ग) सप्त

(ii) सः __________ वादने समाचारान् आकर्णयति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सार्धअष्ट
(ग) सार्धनव
(ख) सार्धसप्त
(घ) सार्धदश।
उत्तराणि:
(क) सार्धअष्ट

(iii) सः __________ वादने रात्रिभोजनम् करोति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सपादनव
(ग) सपादषड्
(ख) सपाददश
(घ) सपादसप्त
उत्तराणि:
(क) सपादनव

(iv) सः __________ वादने शयनाय गच्छति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) पादोन-नव
(ग) सपाद-नव
(ख) पादोन-एकादश
(घ) पादोन-दश।
उत्तराणि:
(घ) पादोनदश।

प्रश्न 3.
(i) गोपालदासः __________ वादने देवालयम् गच्छति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सपादपञ्च
(ग) सपादषड्
(ख) सपादचतुर्
(घ) सपादसप्त।
उत्तराणि:
(क) सपादपञ्च

(ii) सः __________ वादनपर्यन्तम् कीर्तनं करोति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सार्धषड्
(ग) सार्धअष्ट
(ख) सार्धपञ्च
(घ) सार्धनव
उत्तराणि:
(क) सार्धषड्

(iii) सः __________ वादने देवालयात् आगच्छति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) पादोनअष्ट
(ग) पादोननव
(ख) पादानसप्त
(घ) पादोनपञ्च
उत्तराणि:
(ख) पादोनसप्त

(iv) सः __________ वादने कार्यालयम् गच्छति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) अष्ट
(ख) नव
(ग) दश
(घ) द्वादश।
उत्तराणि:
(ख) नव

प्रश्न 4.
(i) प्रातः __________ वाद-विवाद प्रतियोगितायाः उद्घाटनम्।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) पादोन-सप्तवादने
(ख) सार्धसप्तवादने
(ग) पादोन-अष्टवादने
(घ) सपादअष्टवादने
उत्तराणि:
(ग) पादोन अष्टवादने

(ii) __________ वादने निर्णायकैः टिप्पणयः।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) नव
(ख) दश
(घ) द्वादश
(ग) अष्ट
उत्तराणि:
(ख) अष्ट

(iii) __________ वादने प्राचार्येण निर्णयस्य घोषणा।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) पादोन-एकादश
(ख) सपाद-एकादश
(ग) सार्धएकादश
(घ) एकादश।
उत्तराणि:
(ख) सपाद-एकादश

(iv) ततः __________ वादने धन्यवाद ज्ञापनम्।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सार्धएकादश
(ख) सार्धद्वादश
(ग) सार्धषड्
(घ) सार्धपञ्च
उत्तराणि:
(क) सार्धएकादश

प्रश्न 5.
(i) प्रातः __________ वादने सरस्वती-वन्दना।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सपादअष्ट
(ख) सपादनव
(ग) सपाददश
(घ) सपादएकादश
उत्तराणि:
(ख) सपादनव

(ii) प्रातः __________ वादने सांस्कृतिक कार्यक्रमाः।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सार्धनव
(ख) सपादनव
(ग) पादोन-नव
(घ) नव
उत्तराणि:
(क) सार्धनव

(iii) प्रातः __________ वादने प्रधानाचार्येण वार्षिकविवरणस्य प्रस्तुतीकरणम्।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) पादोनएकादश
(ख) पादोनद्वादश
(ग) पादोननव
(घ) पादोनपञ्च
उत्तराणि:
(क) पादोनएकादश

(iv) प्रात: __________ मुख्यातिथिना पुरस्कारवितरणम्।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सार्धएकादशवादने
(ख) सार्धदशवादने
(ग) एकादशवादने
(घ) दशवादने
उत्तराणि:
(ग) एकादशवादने

प्रश्न 6.
(i) सा प्रातः __________ वादने उत्तिष्ठति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) पञ्च
(ख) षष्ठ
(ग) नव
(घ) दश
उत्तराणि:
(क) पञ्च

(ii) __________ वादने ईशवन्दनां करोति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सार्धषट्
(ख) सार्धषड्
(ग) षड्
(घ) पादोन-षड्
उत्तराणि:
(ख) सार्धषड्

(iii) यदा अहम् __________ वादने विद्यालयतः आगच्छामि सा मया सह भोजनं करोति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सपादद्वि
(ख) सार्धद्वि
(ग) सार्धद्वौ
(घ) सार्धद्वा।
उत्तराणि:
(क) सपादद्वि

(iv) __________ वादने विश्रामं करोति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) पादोनत्रयो
(ख) पादोनपञ्च
(ग) पादोनसप्त
(घ) पादोनअष्ट
उत्तराणि:
(क) पादोनत्रयो

प्रश्न 7.
(i) प्रातः __________ वादने “शिक्षकः तस्य रचनात्मकता च”।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सप्त
(ख) सार्धसप्त
(ग) पादोन-सप्त
(घ) सपादसप्त।
उत्तराणि:
(क) सप्त

(ii) प्रातः __________ वादने ‘काव्यानि’।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सप्तसपाद
(ख) पादोन-सप्त
(ग) सपादसप्त
(घ) सार्धसप्त।
उत्तराणि:
(ग) सपादसप्त

(iii) प्रात. __________ वादने ‘आलेख-लेखनम्’।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) पादोनअष्ट
(ख) पादोनसप्त
(ग) पादोनपञ्च
(घ) पादोननव
उत्तराणि:
(क) पादोनअष्ट

(iv) प्रात: __________ वादने कार्यक्रमः समाप्तः भविष्यति।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सार्धअष्ट
(ख) सार्धनव
(ग) सार्धपञ्च
(घ) सार्धदश
उत्तराणि:
(क) सार्धअष्ट

प्रश्न 8.
(i) पंजीकरणं प्रात: __________ प्रारभत।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सार्धनववादने
(ख) सार्धअष्टवादने
(ग) सार्धदशवादने
(घ) सार्धपञ्चवादने
उत्तराणि:
(क) सार्धनववादने

(ii) काव्यालिप्रतियोगिता __________ आरभत।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) सार्धदशवादने
(ख) दशसपादवादने
(ग) सपाददशवादने
(घ) पादोन-दशवादने।
उत्तराणि:
(ग) सपाददशवादने

(iii) चायपानं __________ अभवत्।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) पादोनद्वादशवादने
(ग) पादोनदशवादने
(ख) पादोननववादने
(घ) पादोनपञ्चवादने
उत्तराणि:
(क) पादोनद्वादशवादने

(iv) __________ प्रतियोगिता समाप्ता जाता।

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-समयलेखनम्


(क) एकवादने
(ख) द्वादशवादने
(ग) द्विवादने
(घ) एकादशवादने।
उत्तराणि:
(क) एकवादने

Chapterwise NCERT Solutions for Class 10 Sanskrit Grammar :

About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More