NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-सन्धिः
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-सन्धिः

Class 10: Sanskrit Grammar सन्धिः solutions. Complete Class 10 Sanskrit Grammar सन्धिः Notes.

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-सन्धिः

NCERT 10th Sanskrit Grammar सन्धिः, class 10 Sanskrit Grammar सन्धिः solutions

I

प्रश्न 1.
अधोलिखितेषु समुचितं सन्धिपदं चित्वा लिखत-

यथा- चन्द्र + उदयः = चन्द्रोदयः / चन्द्रौदयः / चन्द्रुदयः
उत्तरम्:
चन्द्रोदय:
(i) मातृ + ऋणम् = मातर्णम् / मातृणम् / मातृणम् – _____________
(ii) यदि + अपि = यद्यपि / यदपि / यदापि – _____________
(iii) मत + ऐक्यम् = मतेक्यम् / मतैक्यम् + मत्येकम् – _____________
(iv) भानु + उदयः = भान्वुदयः / भानुदयः / भानूदयः – _____________
(v) भौ + उकः = भावकः / भाविकः / भावुकः – _____________
(vi) विष्णो + इह = विष्णविह / विष्णवेह / विष्णोह – _____________
(vii) सर्वे + अत्र = सर्वेअत्र / सर्वेऽत्र / सर्वअत्र – _____________
(viii) गङ्गा + इव = गङ्गव / गङ्गोव / गङ्गेव – _____________
उत्तराणि:
(i) मातृणम्
(ii) यद्यपि
(iii) मतैक्यम्
(iv) भानूदयः
(v) भावुक:
(vi) विष्णविह
(vii) सर्वेऽत्र
(viii) गङ्गव

NCERT 10th Sanskrit Grammar सन्धिः, class 10 Sanskrit Grammar सन्धिः solutions

प्रश्न 2.
अधोलिखितेषु सन्धिविच्छेदं रूपं पूरायित्वा सन्धेः नाम अपि लिखत-

यथा- अन्वेषणम् – अनु + एषणम् – यण् सन्धि।
(i) तवैव – ___________ + एव – ___________
(ii) नदीव – नदी + ___________ – ___________
(iii) केऽपि – ___________ अपि – ___________
(iv) अत्याचारः – अति + ___________ – ___________
(v) शयनम् – ___________ + अनम् – ___________
(vi) यथोचितम् – यथा + ___________ – ___________
उत्तराणि:
(i) तव + एव – वृद्धि सन्धिः
(ii) नदी + इव – दीर्घ सन्धिः
(ii) के + अपि – पूर्वरूप सन्धिः
(iv) अति + आचारः – यण् सन्धिः
(v) शे + अनम् – अयादि सन्धिः
(vi) यथा + उचितम् – गुण सन्धिः

प्रश्न 3.
यत्र प्रकृति भाव-सन्धिः अस्ति तत्पदं (✓) इति चिनेन चिह्नीकुरुत यत्र च नास्ति तत्पदं (✗) इति चिहनेन चिनीकुरुत-

(i) नदी एते ( )
(ii) वृक्षे अति ( )
(iii) मुनी एतौ ( )
(iv) साधू उपरि गच्छतः ( )
(v) सखी एषा ( )
(vi) मुनी इच्छतः ( )
(vii) सभायाम् कवी आगतौ ( )
(viii) नदी इयं वहति ( )
उत्तराणि:
(i) (✓)
(ii) (✓)
(iii) (✓)
(iv) (✓)
(v) (✓)
(vi) (✓)
(vii) (✓)
(viii) (✓)

NCERT 10th Sanskrit Grammar सन्धिः, class 10 Sanskrit Grammar सन्धिः solutions

प्रश्न 4.
अधोलिखितेषु स्थूलपदेषु सन्धिविच्छेदं कृत्वा लिखत-

(i) कवीन्द्रः अथ नवीनां कविता श्रावयति।
______ + ______
(ii) कंसः सर्वेषु अत्याचारम् करोति स्म।
______ + ______
(iii) गंगा गंगेति यो ब्रूयात् योजनानां शतैरपि सः पापेभ्यः विमुच्यते।
______ + ______
(iv) यथा रामः पठति तथैव श्यामः पठति।
______ + ______
(v) वानरः सर्वत्र वृक्षेऽपि कूदीन्ति।
______ + ______
उत्तराणि:
(i) कवि + इन्द्रः
(ii) अति + आचारम्
(iii) गंगा + इति
(ii) तथा + एव
(v) वृक्षे + अपि

II.
प्रश्न 1.
समुचितं सन्धिविच्छेदरूपं पूरयत-

(i) दिगम्बरः – __________ + अम्बरः (दिक् / दिग्)
(ii) मच्छिरः – मत् + __________ (छिरः / शिरः)
(ii) जगदीशः – __________ + ईशः (जगत् / जगद्)
(iv) अयं गच्छति – __________ + गच्छति (अयं / अयम्)
(v) नीरोगः – __________ + रोगः (निर् + नीर्)
(vi) तल्लीनः – तत् + __________ (लिनः / लीनः)
उत्तराणि:
(i) दिक्
(ii) शिरः
(iii) जगत्
(iv) अयम्
(v) निर्
(vi) लीनः

प्रश्न 2.
समुचितं सन्धिपदं चित्वा लिखत-

(i) सत् + जनः – सज्जनः / सत्जनः – __________
(ii) तत् + श्रुत्वा – तच्श्रुत्वा / तच्छ्रुत्वा – __________
(iii) विद्वान् + लिखिति – विद्वांल्लिखति / विद्वाँतिलिखति – __________
(iv) सम् + कल्पः – सम्कल्पः / सङ्कल्पः – __________
(v) उत् + लेखः – उल्लेखः / उच्लेखः – __________
उत्तराणि:
(i) सज्जनः
(ii) तच्छ्रुत्वा
(iii) विद्वाँल्लिखति
(iv) सङ्कल्पः
(v) उल्लेखः

प्रश्न 3.
अधोलिखितवाक्येषु स्थूलपदानां यथापेक्षं सन्धिम् अथवा सन्धिविच्छेदं कृत्वा लिखत-

(i) सर्वे जगच्छिवानि कार्याणि कुर्वन्तु। __________
(ii) यत्पाठे उत् + लिखितम् तत् सर्वं पठत। __________
(iii) नीरोग: जनः सुखी भवन्ति। __________
(iv) कोकिलः पं + चमे स्वरे गायति। __________
(v) सः तरुच्छायायाम् पठति। __________
(vi) मानी मानम् + न त्यजति। __________
उत्तराणि:
(i) जगत् + शिवानि
(ii) उल्लिखितम्
(iii) निर् + रोगः
(iv) पञ्चमे
(v) तरु + छायायाम्
(vi) मानन्न

NCERT 10th Sanskrit Grammar सन्धिः, class 10 Sanskrit Grammar सन्धिः solutions

III.
प्रश्न 1.
समुचितं सन्धिपदं चित्वा लिखत-

(i) इतः + ततः – इतस्ततः / इतश्ततः – __________
(ii) दुः + कर्म – दश्कर्म + दुष्कर्म – __________
(iii) शिवः + अवदत् – शिवावदत् / शिवोऽवदत् – __________
(iv) मुनिः + आगच्छति – मुनिरागच्छति / मुनिरगच्छित – __________
(v) मनः + रथः – मनरथः / मनोरथः – __________
(vi) छात्र + अयम् – छात्रोऽयम् / छात्रायम् – __________
(vii) प्रथमः + नाम – प्रथमो नाम / प्रथमोऽनाम – __________
(viii) कपिः + चलति – कपिर्चलित / कपिश्चलति। – __________
उत्तराणि:
(i) इतस्ततः
(ii) दुष्कर्म
(iii) शिवोऽवदत्
(iv) मुनिरागच्छति
(v) मनोरथः
(vi) छात्रोऽयम्
(vii) प्रथमो नाम।
(viii) कपिश्चलति

प्रश्न 2.
सन्धिविच्छेदं कृत्वा लिखत-

(i) कीटोऽपि – __________ + अपि।
(ii) भोजो नाम – __________ + नाम।
(iii) वर्षयोरुपरान्तम् – वर्षयोः + __________।
(iv) शिविर्जयति – __________ + जयति।
(v) कैश्चत् – कैः + __________।
(vi) महापुरुषैरपि – __________ + अपि।
(vii) नमस्कारः – नमः + __________।
(viii) धनुष्टङ्कारः – __________ + टङ्कारः।
उत्तराणि:
(i) कीटः
(ii) भोजः
(iii) उपरान्तम्
(iv) शिविः
(v) चित्
(vi) महापुरुषैः
(vii) कारः
(viii) धनुः

प्रश्न 3.
अधोलिखितवाक्येषु स्थूलपदेषु सन्धिविच्छेदं कृत्वा लिखत-

(i) पितुरिच्छा वर्तते। – __________ + __________
(ii) छात्रः तपोवनम् गच्छति – __________ + __________
(iii) अध्यापकः उत्तमं छात्रं पुरस्करोति। – __________ + __________
(iv) मन्दबुद्धिः सेवकः स्वामिनः मतस्तापस्य कारणमभवत्। – __________ + __________
(v) निष्कपटः जनः शोभते। – __________ + __________
(vi) बालो गच्छति। – __________ + __________
उत्तराणि:
(i) पितुः + इच्छा
(ii) तपः + वनम्
(iii) पुरः + करोति
(iv) मनः + तापस्य
(v) निः + कपटः
(vi) बालः + गच्छति।

NCERT 10th Sanskrit Grammar सन्धिः, class 10 Sanskrit Grammar सन्धिः solutions

IV.
प्रश्न 1.
अधोलिखितानि यथापेक्षितं योजयत-

(i) जननीजनकविहीनम् अनाथम् पश्यामि = __________
(ii) सीता पुस्तकम् अपठत् = __________
(iii) कुरु न त्वम् अनर्थम् = __________
(iv) बालकम् अनाथम् पालय = __________
(v) सर्वम् अहर्निशं मानय = __________
उत्तराणि:
(i) विहीनमनाथं
(ii) पुस्तकमपठत्
(iii) त्वमनर्थम्
(iv) बालकमनाथं
(v) सर्वमहर्निशं

प्रश्न 2.
सन्धिविच्छेद रूपं पूरयत-

(i) वृक्षच्छायायाम् = __________ + छायायाम
(ii) नाववतु = __________ + अवतु
(iii) वागर्थाविव = वाक् + __________ + डव
(iv) कोऽत्र = __________ + अत्र
(v) वेत्तासि = वेत्ता + __________
(vi) महोदयः = महा + __________
(vii) सर्वैरत्र = __________ + अत्र
(viii) अभ्युदयः = अभि + __________
(ix) तदर्थम् = तत् + __________
(x) शरच्चन्द्रः = __________ + चन्द्रः
उत्तराणि:
(i) वृक्ष
(ii) नौ
(iii) अर्थों
(iv) को
(v) असि
(vi) उदयः
(vii) सर्वैः
(viii) उदयः
(ix) अर्थम्
(x) शरत्

प्रश्न 3.
सन्धिं कृत्वा लिखत-

(i) जगत् + जननी = __________
(ii) महा + ऐश्वर्यम् = __________
(iii) न + अधीतम् = __________
(iv) अहः + अहः = __________
(v) जीवति + अनाथः + अपि = __________
(vi) गृहे + अपि = __________
(vii) जगत् + माता = __________
(viii) महान् + लिखति = __________
(ix) द्वौ + एतौ = __________
(x) यत् + भविष्यः + विनश्यति = __________
उत्तराणि:
(i) जगज्जननी
(ii) महैश्वर्यम्
(iii) नाधीतम्
(iv) अहोऽहः
(v) जीवत्यनाथोऽपि
(vi) गृहेऽपि
(vii) जगन्माता
(viii) महाँल्लिखति
(ix) द्वावेतौ
(x) यद्भविष्यो विनश्यति

NCERT 10th Sanskrit Grammar सन्धिः, class 10 Sanskrit Grammar सन्धिः solutions

अभ्यासः

प्रश्न 1.
अधोलिखितेषु वाक्येषु स्थूलाक्षरपदेषु सन्धि-विच्छेदं कृत्वा लिखत।

1. अद्यावकाशः अस्ति।
2. अहो! तत्र क्रीडितुम् आनुरपि।
3. गृहादागतः।
4. अम्ब! अद्याहम् मित्रेण सह शुक्रतालम गतवान्।
5. तरुच्छाया सुघना।
6. अद्य तस्योपदेशस्य सारः अस्ति ‘दानेन तुल्यो निधिरास्ति नान्यः’।
7. अधुना वागीशः विद्यालयम् गच्छति।
8. अहम् वनोत्सव द्रष्टुं गच्छामि।
9. त्वमपि देवालयम् गच्छ।
10. अद्यावकाशः अस्ति।
11. भानुरपि गृहादागतः।
12. तत्रैव मम् मित्रम् आगमिष्यति।
13. कीटोऽपि सुमन:सङ्गाद् आरोहति सतां शिरः।
14. यत्करिष्ये तच्छयताम्।
15. ते नरा धन्याः सन्ति।
16. कूपोदकं वटच्छाया च ग्रीष्मे शीतायते।
17. केऽपि जनाः केवलं सुखम् इच्छन्ति परं।
18. प्राचीनकालेऽपि आणविक-अस्त्राणि आसन्।
19. पावकः सर्व दहति।
20. खगाः आकाशे स्वच्छन्दम् विहरन्ति।
21. ग्रामम् गत्वा हलञ्चालयति।
22. हरिश्चलति।
23. स्वच्छन्दं वातावरणं सर्वेभ्यः रोचते।
24. तावत्र आगच्छतः।
25. इदं एव भवति।
26. कपी इतस्ततः भ्रमतः।
27. दिल्लीश्वरो वा जगदीश्वरो वा
28. एतच्छङ्करेण गीताभाष्ये कथितम।
29. विशालौ पर्वताविव।
30. तच्छरेण तरुशाखा छिन्ना अभवत्।
31. सह नाववतु।
32. पश्य एतच्चित्रम् लिखत।
33. नाहं स्वर्ग कामये।
34. सः विशालं भवनम् दृष्ट्वा विस्मितः अभवत्।
35. तच्छ्लोकं श्रुत्वा कः प्रसन्नः न भविष्यति।
36. यत्र-यत्र वृक्षच्छाया तत्र-तत्र पथिकाः।
37. मुनीन्द्राः वने वसन्ति।
38. एतच्छ्रुत्वा जनाः ततो गताः।
39. अस्माकं कक्षाया नायकः अतिस्निग्धः अस्ति।
40. त्वम् एकम् अनुच्छेदं लिख।
41. त्वं स्वच्छन्दं न भ्रम।
42. द्वावेव (__________ + __________) मुनी आसने तिष्ठतः।
43. जय जगदीश हरे।
44. पापिनाञ्च सदा दुःखम्।
45. त्वम् इन्द्रियाण्यादौ नियम्य कामं जहि।
46. वाक्पटुधैर्यवान् मन्त्री परैर्न परिभूयते।
उत्तराणि:
1. अद्य + अवकाशः
2. भानुः + अपि
3. गृहात् + आगत
4. अद्य + अहम्
5. तरु + छाया
6. निधिः + अस्ति
7. वाक् + ईश
8. वन + उत्सवः
9. देव + आलयम्
10. अद्य + अवकाशः
11. भानुः + अपि
12. तत्र + एव
13. कीट: + अपि
14. तत् + श्रूयताम्
15. नराः + धन्याः
16. वट + छाया
17. के + अपि
18. प्राचीनकाले + अपि
19. पौ + अकः
20. स्व + छन्दम्
21. हलम् + चालयति
22. हरिः + चलति
23. स्व + छन्दम्
24. तौ + अत्र
25. भो + अति
26. इतः + ततः
27. दिल्लीश्वरः + वा
28. एतत् + शम् + करेण
29. पर्वतौ + इव
30. तत् + शरेण
31. नौ + अवतु
32. एतत् + चित्रम्
33. न + अहम्
34. भो + अनम्
35. तत् + श्लोकं
36. वृक्ष + छाया
37. मुनि + इन्द्राः
38. एतत् + श्रुत्वा
39. नै + अकः
40. अनु + छेदं
41. स्व + छन्द
42. द्वौ + एव
43. जगत् + ईश
44. पापीनाम् + च
45. इन्द्रियाणि + आदौ
46. वाक्पटुः + धैर्यवान्।

NCERT Solutions for Class 10 Sanskrit Grammar खण्ड ग सन्धि

प्रश्न 2.
अधोलिखितेषु वाक्येषु स्थूलाक्षरपदेषु सन्धिं कृत्वा लिखत।

1. अहम् + वाटिका गमिष्यामि।
2. सः + अपि महा सहगमिष्यति।
3. तेन सह श्यामः + अपि अस्ति।
4. तत्र गङ्गायाः + तटे एकः प्राचीनः विशालः वटः अस्ति।
5. मुखात् + अमृतं वचः श्रोतुं जनाः आगच्छन्ति।
6. समधे नमः + ते।
7. राष्ट्रपतेः भो + अनम् द्रष्टुम् गमिष्यति।
8. तेन सह जगत् + ईश अपि अस्ति।
9. त्वाम् अत्र प्राप्य अहम् अतीव प्रसन्न + अस्मि।
10. गुरुम् दृष्ट्वा कृष्णः उत् + लसितः जातः।
11. सुथे! कथं त्वं विलम्बात् + आगतः।
12. श्यामस्य हृदयं निः + छलम् अस्ति।
13. सन्तोष एव सत् + निधानम्।
14. विद्या मानवः विपुलां कीर्ति धनम् + च लभते।
15. त्यागात् + शान्तिः प्राप्यते।
16. भवेत् अत्र नित्यं प्रभो + अनुग्रहः ते।
17. द्वौ + एव मुनी आसने तिष्ठतः।
18. इमम् अनु + छेदं ध्यानेन पठत।
19. वयं जगत् + नाथं प्रणमामः।
20. उभौ + अपि अतिथि अत्र तिष्ठतः।
21. प्रभो + अत्र स्वानुग्रहं करोतु।
22. हे प्रभो! मह्यं सत् + मतिं देहि।
23. एकम् अनु + छेदं लिखत।
24. पर्वतीयं वातावरणं स्व + छं भवति।
25. आगच्छतु + अत्र मोहन।
26. केचन जनाः विद्याम् इच्छन्ति केचन धनम् + च।
27. तौ द्वौ + एव जनौ धान्यौ।
28. सा एव कीर्तिं धनम् + च प्राप्नोति।
29. रामः + च लक्ष्मणश्च वनं गतौ।
30. सा प्रातः देव + आलयं गच्छति।
31. उभौ + एव तत्र आगमिष्यतः।
32. राजा सुधीभ्यः धनं मानं + च यच्छति।
33. सन्तोषः एव सत् + निधानम्।
34. मेघः + गर्जति।
35. आश्रमे उभौ + अपि अतिथी तिष्ठतः।
36. वने मृगाः + चरन्ति।
37. मतिमतां + च विलोक्य दरिद्रतां विधिरहो बलवान् इति मे मतिः।
38. विद्यालाभः सुख-अभिलाषाः द्वौ + अपि परस्परं विरोधिनौ एव।
उत्तराणि:
1. अहंवाटिकां।
2. सोऽपि।
3. श्यामोऽपि।
4. गङ्गायास्तटे।
5. मुखादमृतं।
6. नमस्ते।
7. भवनम्।
8. जगदीशः।
9. प्रसन्नोऽस्मि।
10. उल्लासितः।
11. विलम्बादागता।
12. निरछलम्।
13. सन्निधानम्।
14. धनञ्च।
15. त्यागाच्छान्तिः।
16. प्रभोऽनुग्रहः।
17. द्वावेव।
18. अनुच्छेदम्।
19. जगन्नाथं।
20. उभावपि।
21. प्रभोऽत्र।
22. सन्मतिम्।
23. अनुच्छेदम्।
24. स्वच्छं।
25. आगच्छत्वत्र।
26. धनञ्च अथवा धनं च।
27. द्वावेव।
28. धनञ्च अथवा धनं च।
29. रामश्च।
30. देवालय।
31. उभावेव।
32. मानञ्च।
33. सन्निधानम्।
34. मेघोगर्जति।
35. उभावपि।
36. मृगाश्चरन्ति।
37. मतिमताञ्च।
38. द्वावपि।

प्रश्न 3.
अधोलिखितेषु सन्धिं कृत्वा सन्धिनाम च लिखत-

(निम्नलिखित में सन्धि करके सन्धि का नाम लिखिए)-

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-सन्धिः
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-सन्धिः


उत्तराणि:
सन्धिपदम् – नाम
(i) परीक्षा – दीर्घ
(ii) चञ्चलोर्मिः – गुण
(iii) परोपकारः – गुण
(iv) चलाचले – दीर्घ
(v) नियमोल्लंघनम् – गुण
(vi) हर्षोल्लास: – गुण
(vii) बालेन्दुः – गुण
(viii) रवीन्द्रः – दीर्घ

NCERT Solutions for Class 10 Sanskrit Grammar खण्ड ग सन्धि

प्रश्न 4.
सन्धिच्छेदं कृत्वा नाम अपि लिखत-

(सन्धि विच्छेद करके नाम भी लिखिए)-

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-सन्धिः
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-सन्धिः


उत्तराणि:

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-सन्धिः
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-सन्धिः

प्रश्न 5.
I. अधोलिखितेषु रेखाकितानाम् सन्धियुक्तपदानाम् सन्धिच्छेदं कुरुत-
(निम्नलिखित रेखांकित पदों का सन्धि-विच्छेद कीजिए)

(i) न यस्यादिः न यस्यान्तः, य मध्ये तस्य तिष्ठति।
तवाप्यस्ति, ममाप्यस्ति, यदि जानासि, तद् वद॥

(ii) पीतं ह्यनेनापि पयः शिशुत्वे, कालेन भूयः परिसृप्तमुर्व्याम्।
क्रमेण भूत्वा च युवा वपुष्मान् क्रमेण तेनैव जरामुपेतः॥

(iii) परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम्।

(iv) सुखं हि दुःखान्यनुभूय शोभते।
उत्तराणि:
(i) यस्य + आदिः, यस्य + अन्तः, तव + अपि + अस्ति, मम + अपि + अस्ति
(ii) ह + अनेन + अपि, तेन + एव, जरामुप + इतः
(iii) पर + उपदेशे
(iv) दुःखानि + अनुभूय

II. अधोलिखितेषु यत्र पदानि संयोगेन युक्तानि तत्समक्षं कोष्ठके (✓) इति चिह्नम् अङ्कितम् कुरुत अन्यथा (✗)-
(निम्नलिखित में जहाँ पद संयोग से युक्त हैं उनके सामने (✓) चिह्न अंकित कीजिए। अन्यथा (✗) चिह्न अंकित कीजिए)-
यथा-

(i) एकेनापि ( )
(ii) भास्करेणैव ( )
(iii) सर्वेषामपि ( )
(iv) नैवास्ति ( )
(v) योगिनामपि ( )
(vi) तर्तुमेव ( )
(vii) सकलमवधीत् ( )
(viii) तथोच्चैः ( )
(ix) विपरीतमेतत् ( )
(x) लिम्पतीव ( )
उत्तराणि:
(i) (✗)
(ii) (✗)
(iii) (✓)
(iv) (✗)
(v) (✓)
(vi) (✓)
(vii) (✓)
(viii) (✗)
(ix) (✓)
(x) (✗)

III. शुद्धं सन्धिपदं (✓) इति चिह्नन अङ्कयत-
(शुद्ध सन्धि पद को (✓) चिह्न से अंकित कीजिए)-

(i) पितृ + इच्छा = पित्रेच्छा ( ) / पित्रिच्छा ( )
(ii) महा + ऋषिः = महर्षिः ( ) / महार्षिः। ( )
(iii) देव + इन्द्रः = देविन्द्रः ( ) / देवेन्द्रः ( )
(iv) पर + उपकारः = परोपकारः ( ) / परूपकार: ( )
(v) कवि + ईश्वरः = कवेश्वरः ( ) / कवीश्वरः ( )
(vi) अपि + एवम् = अप्येवम् ( ) / अप्यैवम्। ( )
(vii) मधु + अत्र = मधूत्र ( ) / मध्वत्र ( )
उत्तराणि:
(i) पितृ + इच्छा = पित्रेच्छा / पित्रिच्छा (✓)
(ii) महा + ऋषिः = महर्षिः (✓) / महार्षिः
(iii) देव + इन्द्रः = देविन्द्रः / देवेन्द्रः (✓)
(iv) पर + उपकारः = परोपकारः (✓) / परूपकारः।
(v) कवि + ईश्वरः = कवेश्वरः / कवीश्वरः (✓)
(vi) अपि + एवम् = अप्येवम् (✓) / अप्यैवम्।
(vii) मधु + अत्र – मधूत्र / मध्वत्र (✓)

IV. अधोलिखितेषु सन्धियुक्तपदानि रेखाङ्कितानि कुरुत-
(निम्नलिखित में सन्धियुक्त पदों को रेखांकित कीजिए)-

(i) अहन्यहनि भूतानि गच्छन्तीह यमालयम्।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम्।।

(ii) न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्मेव भूय एवाभिवर्धते।।

(iii) सदाभिमानैकधना हि मानिनः॥

(iv) नाभिषेको न संस्कारः सिंहस्य क्रियते वने।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता॥
उत्तराणि:
(i) अहन्यहनि भूतानि गच्छन्तीह यमालयम्।
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम्॥

(ii) न जातु कामः कामानामुपभोगेन शाम्यति।
हविषा कृष्णवर्मेव भूय एवाभिवर्धते॥

(iii) सदाभिमानैकधना हि मानिनः॥

(iv) नाभिषेको न संस्कारः सिंहस्य क्रियते वने।
विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता॥

प्रश्न 6.
उदाहरणम् अनुसृत्य अधोलिखितेजु सन्धिं कुरुत-

यथा- गुरौ + आगते = गुर् + आव् + आगते = गुरावागते
(i) द्वौ + अपि = __________ + __________ +__________ = __________
(ii) ष्ठिाष्ठिारवसन्तौ + इह = __________ + __________ +__________ = __________
(iii) ते + आसन् = त् + __________ + __________ + आसन =
(iv) के + आगच्छन् = __________ + __________ +__________ = __________
(v) हरे + इह = __________ + __________ +__________ = __________
उत्तराणि:
(i) व् + आव् + अपि = द्वावपि
(ii) शिशिरवसन्त् + आव् + इह = शिशिरवसन्ताविह
(iii) त् + अय् + आसन् = तयासन्
(iv) क् + अय् + आगच्छन् = कयागच्छन्
(v) हर् + अय् + इह = हरयिह।

प्रश्न 7.
सन्धि विच्छेदं कुरुत। (सन्धि विच्छेद कीजिए)-

यथा- रात्रावागतायाम् = रात्र् + आव् + आगतायाम् = रात्रौ + आगतायाम्
(i) उभावपि = उभ् + आव् + अपि = __________ + __________
(ii) तावत्र = त् + आव् + अत्र = __________ + __________
(iii) द्वावपि = दव् + आव् + अपि = __________ + __________
(iv) कन्यायायासनम् = कन्य् + आय् + आसनम् = __________ + __________
(v) मुनावासीने = मुन् + आव् + आसीने = __________ + __________
उत्तराणि:
(i) उभौ + अपि
(ii) तौ + अत्र
(iii) द्वौ + अपि
(iv) कन्यायै + आसनम्
(v) मुनौ + आसीने।

प्रश्न 8.
अधोलिखितेजु सन्धिं कुरुत। (निम्नलिखित की संधि कीजिए)-

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-सन्धिः
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-सन्धिः


उत्तराणि:
(i) उभावपि
(ii) तावपि
(iii) कयागच्छन्
(iv) हरयिह
(v) विज़्णविह

प्रश्न 9.
सन्धि विच्छेदं कुरुत। (सन्धि विच्छेद कीजिए)-

(i) रात्रावागते / रात्रा आगते = __________ + __________
(ii) द्वावपि / द्वा अपि = __________ + __________
(iii) मनावासीने / मुना आसीने = __________ + __________
(iv) कवयेहि / कव एहि = कवे + __________
(v) नाववतु/ना अवतु = नौ + __________
उत्तराणि:
(i) रात्रौ + आगते
(ii) द्वौ + अपि
(iii) मुनौ + आसीने
(iv) कवे + इह
(v) नौ + अवतु।

प्रश्न 10.
अधोलिखितानाम् सन्धिं कृत्वा ‘य / व्’ वर्णयोः लोपम् विकल्पेन प्रदीयत।

(अधोलिखित की सन्धि करके ‘य / व्’ वर्गों का लोप विकल्प रूप में प्रदर्शित कीजिए)-
(i) द्वौ + अपि = __________ + __________
(ii) कस्मै + इति = __________ + __________
(iii) नद्यै + इह = __________ + __________
(iv) कवे + इह = __________ + __________
(v) हरे + इह = __________ + __________
(vi) प्रभो + एहि = __________ + __________
उत्तराणि:
(i) द्वावपि / द्वा अपि
(ii) कस्मायिति / कस्मा इति
(iii) नद्यायिह / नद्या इह
(iv) कवयिह / कव इह
(v) हरयिह / हर इह
(vi) प्रभवेहि / प्रभ एहि

प्रश्न 11.
उदाहरणानुसारम् सन्धिं कुरुत। (उदाहरण के अनुसार सन्धि करें)-

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-सन्धिः
NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-सन्धिः


उत्तराणि:
(i) ए + अ = वनेऽस्मिन्
(ii) ए + अ = हरेऽत्र
(iii) ए + अ = पुस्तकेऽत्र
(iv) ए + अ = देशेऽभावः
(v) ओ + अ = विज़्णोऽत्र
(vi) ओ + अ = विभोऽस्मान्
(vii) ए + अ = सेवेतेऽधुना
(viii) ए + अ = मोदेऽहम्
(ix) ए + अ = लज्जतेऽयम्

प्रश्न 12.
उदाहरणम् अनुसृत्य सन्धि विच्छेदः क्रियताम्। (उदाहरण के अनुसार सन्धि विच्छेद करें)-

यथा- केऽपि = के + अपि
(i) गृहेऽपि = __________ + __________
(ii) साधोऽत्र = __________ + __________
(iii) प्रभोऽनुग्रहः = __________ + __________
(iv) त्यागेऽपि = __________ + __________
(v) परिणामेऽमृतम् = __________ + __________
(vi) सर्वेऽस्मिन् = __________ + __________
उत्तराणि:
(i) गृहे + अपि
(ii) साधो + अत्र
(iii) प्रभो + अनुग्रहः
(iv) त्यागे + अपि
(v) परिणामे + अमृतम्
(vi) सर्वे + अस्मिन्

प्रश्न 13.
अधुना उदाहरणानुसारं परसवर्णसन्धिं कुरुत।

यथा- राकेशः विद्यालयं गच्छति। = राकेशः विद्यालयङ्गच्छति।
(i) भारत्याः कोषः संचयात् नश्यति। = भारत्याः कोषः सञ्चयात् नश्यति।
(ii) सः एकं भयंकरं दृश्यम् अपश्यत्
(iii) ये अविद्याम् उपासते, ते अन्धं तमः प्रविशन्ति
(iv) नृपः रिपुं जयति।
(v) सा नदी तरति।
(vi) संगच्छध्वम्।
(vii) अहं वेदं पठामि।
उत्तराणि:
(i) सञ्चयात्
(ii) भयङ्गरम्
(iii) अन्धन्तमः
(iv) रिपुञ्जयति
(v) नदीन्तरति
(vi) सङ्गच्छध्वम्
(vii) वेदम्पठामि।

बहुविकल्पीय प्रश्नाः

1. स्थूलपदेषु सन्धिच्छेदम् दत्तेभ्यः विकल्पेभ्यः शुद्ध चित्त्वा उत्तरपुस्तिकायां लिखत।
(स्थूल पदों में सन्धिच्छेदयुक्त पद को दिए गए विकल्पों में से शुद्ध चुनकर उत्तर-पुस्तिका में लिखिए। Separate bold words and choose the appropriate answer from the options given below and write the answer in the answer sheet.)

प्रश्न 1.
हरिश्चलति
 विद्यालयं प्रति।
(क) हरिश् + चलति
(ख) हरिस् + चलति
(ग) हरिः + चलति
(घ) हरिर् + चलति।
उत्तराणि:
(ग) हरिः + चलति

प्रश्न 2.
पश्य पश्य तत् रमणीयं भवनम्।
(क) भव + अनम्
(ख) भौ + अनम्
(ग) भू + अनम्
(घ) भो + अनम्।
उत्तराणि:
(घ) भो + अनम्।

प्रश्न 3.
विशालौ पर्वताविव।
(क) पर्वतौ + इव
(ख) पर्वतो + इव
(ग) पर्वताः + विव
(घ) पर्वत + आविव।
उत्तराणि:
(क) पर्वतौ + इव

प्रश्न 4.
कपिः इतस्ततः भ्रमतः।
(क) इत + ततः
(ख) इतस् + ततः
(ग) इतः + ततः
(घ) इतर् + ततः।
उत्तराणि:
(ग) इतः + ततः

प्रश्न 5.
स विशालं
 भवनम् दृष्ट्वा विस्मितः अभवत्।
(क) सा + विशालं
(ख) सः + विशालं
(ग) साः + विशालं
(घ) स + विशालं।
उत्तराणि:
(ख) सः + विशालं

प्रश्न 6.
राज्ञः स्वेषु गात्रेष्वपि निरासक्तिं विज्ञाय ब्रह्माण्डं व्याकुलम् अभवत्।
(क) गात्रे + ष्वपि
(ख) गात्रेष् + वपि
(ग) गात्रेः + वपि
(घ) गात्रेषु + अपि।
उत्तराणि:
(घ) गात्रेषु + अपि।

प्रश्न 7.
कः स्यात् पापतरस्ततः?
(क) पापतरः + ततः
(ख) पापतर + ततः
(ग) पापतरस् + ततः
(घ) पापतरच् + ततः।
उत्तराणि:
(क) पापतरः + ततः

प्रश्न 8.
अहं देवेन्द्रस्त्वत्समीपम् उपागतः अस्मि।
(क) देवेन्द्रः + त्वत्समीपम्
(ग) देवेन्द्रत् + त्वत्समीपम्
(ख) देवेन्द्र + त्वत्समीपम्
(घ) देवन्द्रां + त्वत्समीपम्।
उत्तराणि:
(क) देवेन्द्रः + त्वत्समीपम्

प्रश्न 9.
त्वम् इन्द्रियाण्यादौ नियम्य एनं प्रजहि।
(क) एनम् + प्रजहि
(ख) एनन् + प्रजहि
(ग) एनत् + प्रजहि
(घ) एनद् + प्रजहि।
उत्तराणि:
(क) एनम् + प्रजहि

प्रश्न 10.
कामात् क्रोधोऽभिजायते।
(क) क्रोधो + भिजायते
(ख) क्रोधो + अभिजायते
(ग) क्रोधः + भिजायते
(घ) क्रोधोर् + अभिजायते।
उत्तराणि:
(ख) क्रोधो + अभिजायते

प्रश्न 11.
अनिच्छन् अपि वार्ष्णेय! बलादिव नियोजितः।
(क) बला + दिव
(ख) बल + आदिव
(ग) बलात् + इव
(घ) बलात् + दिव।
उत्तराणि:
(ग) बलात् + इव

प्रश्न 12.
सर्वथा जागरूकोऽहं छात्राणां कृते आदर्शः।
(क) जागरूको + अहं
(ख) जागरूको + हं
(ग) जागरूक: + हं
(घ) जागरू + कोऽहं।
उत्तराणि:
(क) जागरूको + अहं

प्रश्न 13.
सः चेन्निरर्थकं नीतः।
(क) चेन् + निरर्थकं
(ख) चेत् + निरार्थाकं
(ग) चेत् + निरर्थकं
(घ) चे + निरर्थकं।
उत्तराणि:
(ग) चेत् + निरर्थकं

प्रश्न 14.
मम जनकस्तु प्रतिदिनम् अस्य पाठं करोति।
(क) जनकः + तु
(ख) जनक: + अस्तु
(ग) जनक + अस्तु
(घ) जनकस् + तु।
उत्तराणि:
(क) जनकः + तु

प्रश्न 15.
परुषां वाचं योऽभ्युदीरयेत्।
(क) यः + अभि + उदीरयेत्
(ख) यः + अभी + उदीरयेत्
(ग) यः + अभ्यु + दीरयेत्
(घ) यो + अभी + ऊदीरयेत्।
उत्तराणि:
(क) यः + अभि + उदीरयेत्

प्रश्न 16.
पाण्डवास्त्वं
 च राष्ट्रं च सदा संरक्ष्यमेव हि।
(क) पाण्डवाः + त्वं
(ख) पाण्डवास् + त्वं
(ग) पाण्डवास् + वं
(घ) पाण्डवाः + स्त्वं।
उत्तराणि:
(क) पाण्डवाः + त्वं

प्रश्न 17.
सकलं जगद्
 ध्वस्तं भविष्यति।
(क) सकलम् + जगद्
(ख) सकलन् + जगद्
(ग) सकलङ् + जगद्
(घ) सकलञ् + जगद्।
उत्तराणि:
(क) सकलम् + जगद्

प्रश्न 18.
त्वमिन्द्रियाण्यादौ नियम्य।
(क) इन्द्रियाणी + आदौ
(ख) इन्द्रियाणि + आदौ
(ग) इन्द्रियाणी + यादौ
(घ) इन्द्रियाण्य + आदौ।
उत्तराणि:
(ख) इन्द्रियाणि + आदौ

प्रश्न 19.
त्वम् तथैव कार्यं कुरु।
(क) तथ + एव
(ख) तथा + एव
(ग) तथा + ऐव
(घ) तथा + वैव।
उत्तराणि:
(ख) तथा + एव

प्रश्न 20.
अहङ्कारः
 न करणीयः।
(क) अहक् + कारः
(ख) अहङ् + कारः
(ग) अहम् + कारः
(घ) अहन् + कारः।
उत्तराणि:
(ग) अहम् + कारः

प्रश्न 21.
स्वच्छन्दं
 वातावरणं सर्वेभ्यः एव रोचते।
(क) स्व + छन्दं
(ख) स्वत् + छन्दं
(ग) स्वः + छन्दं
(घ) स्वद् + छन्द।
उत्तराणि:
(क) स्व + छन्दं

प्रश्न 22.
पश्य एतच्चित्रम्।
(क) एतत् + चित्रम्
(ख) एतच् + चित्रम्
(ग) एतद् + चित्रम्
(घ) एतन् + चित्रम्।
उत्तराणि:
(क) एतत् + चित्रम्

प्रश्न 23.
नाहं
 स्वर्ग कामये।
(क) न + आहं
(ख) न + अहं
(ग) ना + हं
(घ) ना + आहे।
उत्तराणि:
(ख) न + अहं

प्रश्न 24.
प्रच्छन्नम्
 कृतं पापम् इव भवति।
(क) प्र + शन्नम्
(ख) प्र + च्छन्नम्
(ग) प्र + छन्नम्
(घ) प्रद् + छन्नम्।
उत्तराणि:
(ग) प्र + छन्नम्

प्रश्न 25.
मुनीन्द्राः
 वने वसन्ति।
(क) मुनि + ईन्द्राः
(ख) मुनी + इन्द्राः
(ग) मुनि + इन्द्रः
(घ) मुनि + इन्द्राः।
उत्तराणि:
(घ) मुनि + इन्द्राः।

प्रश्न 26.
अहो सत्त्वहितैषिता!
(क) सत्त्वहित + एषिता
(ख) सत्त्वहित + ऐषिता
(ग) सत्त्वहित + इषिता
(घ) सत्त्वहित + ईषिता।
उत्तराणि:
(क) सत्त्वहित + एषिता

प्रश्न 27.
वाक्पटुधैर्यवान् मन्त्री परैर्न परिभूयते।
(क) परैर् + न
(ख) परैः + न
(ग) परैस् + न
(घ) परैश् + न।
उत्तराणि:
(ख) परैः + न

प्रश्न 28.
अहं तस्य निग्रहं वायोरिव सुदुष्करं मन्ये।
(क) वायोः + इव
(ख) वायोर् + इव
(ग) वायोस् + इव
(घ) वायो + रिव।
उत्तराणि:
(क) वायोः + इव

प्रश्न 29.
गुरूपदेशेन
 इव मम चक्षुषी समुन्मीलिते।
(क) गुरु + उपदेशेन
(ख) गुरु + ऊपदेशेन
(ग) गुरु + ओपदेशेन
(घ) गुरु + पदेशेन।
उत्तराणि:
(क) गुरु + उपदेशेन

प्रश्न 30.
तच्छ्रुत्वा
 तेषु एक: बालकः उवाच-अयि भोः।
(क) तच् + छुत्वा
(ख) तत् + श्रुत्वा
(ग) तद् + श्रुत्वा
(घ) तम् + श्रुत्वा।
उत्तराणि:
(ख) तत् + श्रुत्वा

प्रश्न 31.
सुप्तोत्थितः
 प्रछन्नभाग्यः अवदत्।
(क) सुप्त + ओत्थितः
(ख) सुप्तो + त्थिताः
(ग) सुप्त + उत्थितः
(घ) सुप्ता + उत्थिताः।
उत्तराणि:
(ग) सुप्त + उत्थितः

प्रश्न 32.
पापिनाम् च सदैव दुःखं भवति।
(क) सद् + ऐव
(ख) सदा + एव
(ग) सत् + एव
(घ) सत् + ऐव।
उत्तराणि:
(ख) सदा + एव

प्रश्न 33.
सर्वदा सर्वदाऽस्माकं सन्निधिं सन्निधिं क्रियात्।
(क) सर्वदा + स्माकं
(ख) सर्वद + आस्माकं
(ग) सर्वदा + अस्माकं
(घ) सर्वत् + आस्माकं।
उत्तराणि:
(ग) सर्वदा + अस्माकं

प्रश्न 34.
यथोचितं
 क्रियताम् इति नृपः अवदत्।
(क) यथा + ओचितम्
(ख) यथ + ओचितम्
(ग) यथा + औचितम्
(घ) यथा + उचितम्।
उत्तराणि:
(घ) यथा + उचितम्।

2. स्थूलपदेषु सन्धियुक्तपदं दत्तेभ्यः विकल्पेभ्यः शुद्धं चित्त्वा उत्तरपुस्तिकायां लिखत।
(स्थूल पदों में सन्धियुक्त पद को दिए गए विकल्पों में से शुद्ध चुनकर उत्तर-पुस्तिका में लिखिए। Join bold words and choose the appropriate answer from the options given below and write the answer in the answer sheet.)

प्रश्न 1.
हे प्रभो! मह्यं सत् + मतिं देहि।
(क) सम्मति
(ख) सन्मति
(ग) सद्मतिं
(घ) सण्मति।
उत्तराणि:
(क) सम्मति

प्रश्न 2.
आगच्छतु + अत्र
 मोहन!
(क) आगच्छत्वत्र
(ख) आगच्छत्वात्र
(ग) आगच्छतुऽत्र
(घ) आगच्छतु अत्र।
उत्तराणि:
(क) आगच्छत्वत्र

प्रश्न 3.
रामः + च
 लक्ष्मणश्च वनं गतौ।
(क) रामस्च
(ख) रामश्च
(ग) रामः च
(घ) रामञ्च।
उत्तराणि:
(ख) रामश्च

प्रश्न 4.
उभौ + एव
 तत्र आगमिष्यतः।
(क) उभावैव
(ख) उभौवेव
(ग) उभावेव
(घ) उभौवैव।
उत्तराणि:
(ग) उभावेव

प्रश्न 5.
सन्तोषः एव सत् + निधानम्।
(क) सन्निधानम्
(ख) सनिधानम्
(ग) सनिधानम्
(घ) सत्निधानम्।
उत्तराणि:
(क) सन्निधानम्

प्रश्न 6.
आश्रमे उभौ + अपि अतिथी तिष्ठतः।
(क) उभवपि
(ख) उभवापि
(ग) उभावपि
(घ) उभौअपि।
उत्तराणि:
(ग) उभावपि

प्रश्न 7.
वने मृगाः + चरन्ति।
(क) मृगास्चरन्ति
(ख) मृगाश्चरन्ति
(ग) मृगाश्चरन्ति
(घ) मृगा:चरन्ति।
उत्तराणि:
(ग) मृगाश्चरन्ति

प्रश्न 8.
त्वं नर्तनात् + अन्यत् किं जानासि?
(क) नर्तनातन्यत्
(ख) नर्तनादन्यत्
(ग) नर्तनादोन्यत्
(घ) नर्तनदन्यत्।
उत्तराणि:
(ख) नर्तनादन्यत्

प्रश्न 9.
का नु हानिः + ततः अधिका।
(क) हानिर्ततः
(ख) हानिश्ततः
(ग) हानिः ततः
(घ) हानिस्ततः।
उत्तराणि:
(घ) हानिस्ततः।

प्रश्न 10.
यः इच्छति + आत्मनः श्रेयः।
(क) इच्छत्यत्मनः
(ख) इच्छत्यात्मनः
(ग) इच्छतिआत्मनः
(घ) इच्छत्यात्मानः।
उत्तराणि:
(ख) इच्छत्यात्मनः

प्रश्न 11.
सतां सम् + गः करणीयः।
(क) सञ्गः
(ख) संगः
(ग) सम्गः
(घ) सङ्गः।
उत्तराणि:
(घ) सङ्गः।

प्रश्न 12.
यद्यपि सः पाठं पठति तथा + अपि स्मरणं न भवति।
(क) तथपि
(ख) तथाऽपि
(ग) तथापि
(घ) तथाअपि।
उत्तराणि:
(ग) तथापि

प्रश्न 13.
हित + उपदेशः
 नारायणपण्डितस्य कृतिः।
(क) हितोपदेशः
(ख) हितापदेशः
(ग) हितपोदेशः
(घ) हितुपदेशः।
उत्तराणि:
(क) हितोपदेशः

प्रश्न 14.
पर्वतीयं वातावरणं स्व + छं भवति।
(क) स्वछं
(ख) स्वछं
(ग) स्वच्छ
(घ) स्वञ्छ।
उत्तराणि:
(ग) स्वच्छ

प्रश्न 15.
याचक: अभि + इच्छितानि वस्तूनि प्राप्य सन्तुष्टः अभवत्।
(क) अभीच्छतानि
(ख) अभीच्छितानि
(ग) अभिच्छतानि
(घ) अभिच्छितानि।
उत्तराणि:
(ख) अभीच्छितानि

प्रश्न 16.
सा एव कीर्तिं धनम् + च प्राप्नोति।
(क) धनश्च
(ख) धनर्च
(ग) धनष्च
(घ) धनञ्च।
उत्तराणि:
(घ) धनञ्च।

प्रश्न 17.
मेघः + गर्जति
 इतस्ततः।
(क) मेघगर्जति
(ख) मेघो गर्जति
(ग) मेघगर्जति
(घ) मेघ गर्जति।
उत्तराणि:
(ख) मेघो गर्जति

प्रश्न 18.
अनिच्छन् + अपि
 अयं पुरुषः पापम् चरति।
(क) अनिच्छनापि
(ख) अनिच्छन्नापि
(ग) अनिच्छानपि
(घ) अनिच्छन्नपि।
उत्तराणि:
(घ) अनिच्छन्नपि।

प्रश्न 19.
तस्मिन् + एव
 काले सः स्वपत्नीम् उवाच।
(क) तस्मिन्नेव
(ख) तास्मिननेव
(ग) तस्मिश्नेव
(घ) तस्मिश्चेव।
उत्तराणि:
(क) तस्मिन्नेव

प्रश्न 20.
तत् + श्रुत्वा
 यूथपतिः सगद्गदम् उक्तवान्।
(क) तत्श्रुत्वा
(ख) तश्रुत्वा
(ग) तच्छुत्वा
(घ) तद्छ्रुत्वा।
उत्तराणि:
(ग) तच्छुत्वा

प्रश्न 21.
माम् अयं शोकः अग्निः + इव दहति।
(क) अग्निरिव
(ख) अग्निः इव
(ग) अग्निव
(घ) अग्नीव।
उत्तराणि:
(क) अग्निरिव

प्रश्न 22.
अभि + इष्टानि
 वस्तूनि प्राप्य सन्तुष्टः अभवत्।
(क) अभीष्टानि
(ख) अभिष्टानि
(ग) अभ्यिष्टानि
(घ) अभ्युष्टानि।
उत्तराणि:
(क) अभीष्टानि

NCERT Solutions for Class 10 Sanskrit Grammar खण्ड ग सन्धि

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’: Download PDF

NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-सन्धिः

Download PDF: NCERT Solutions for Class 10 Sanskrit Grammar: खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)-सन्धिः PDF

Chapterwise NCERT Solutions for Class 10 Sanskrit Grammar :

About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More