Class 10: Sanskrit (Bhav) Chapter 9 solutions. Complete Class 10 Sanskrit (Bhav) Chapter 9 Notes.
Contents
NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 9-अव्ययानि
NCERT 10th Sanskrit (Bhav) Chapter 9, class 10 Sanskrit (Bhav) Chapter 9 solutions
अभ्यासः
अव्ययपदानि — (पृष्ठ 78)
प्रश्न 1.
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत
(i) एकदा तस्य भार्या पितुर्गृहं प्रति चलिता। — ……………………..
(ii) भवान् कुतः भयात् पलायितः। — ……………………..
(iii) तत्र गम्यताम्। –……………………..
(iv) त्वं सत्वरं चल। — ……………………..
(v) तेन सदृशं न अस्ति। — ……………………..
(vi) गीता सुगीता च वदतः। — ……………………..
(vii) यदा सः पठति तदा एव शोभते। — ……………………..
(viii) तापसौ लवकुशौ ततः प्रविशतः। — ……………………..
(ix) अलम् अतिदाक्षिण्येन। — ……………………..
(x) अहम् अपि श्रावयामि। — ………………………
उत्तर:
वाक्यानि — अव्ययपदानि
(i) एकदा तस्य भार्या पितुर्गृहं प्रति चलिता। — एकदा
(ii) भवान् कुतः भयात् पलायितः। — कुतः
(iii) तत्र गम्यताम्। — तत्र
(iv) त्वं सत्वरं चल। — सत्वरं
(v) तेन सदृशं न अस्ति। — सदृशं न
(vi) गीता सुगीता च वदतः। — च
(vii) यदा सः पठति तदा एव शोभते। — यदा, तदा, एव
(viii) तापसौ लवकुशौ ततः प्रविशतः। — ततः
(ix) अलम् अतिदाक्षिण्येन। — अलम्
(x) अहम् अपि श्रावयामि। — अपि
NCERT 10th Sanskrit (Bhav) Chapter 9, class 10 Sanskrit (Bhav) Chapter 9 solutions
प्रश्न 2.
उचिताव्ययपदैः रिक्तस्थानानि पूरयत
मञ्जूषा- सर्वत्र, एव, इति, ननु, एवम्, तत्र, उच्चैः,तथापि, बहुधा, मा
(i) मम गुरुः ………….. भगवान् वाल्मीकिः।
(ii) कः ………….. भणति?
(iii) कुपिता सा ………….. वदति।
(iv) त्वं ………….. गच्छ।
(v) यूयं चापलं ………….. कुरुत।
(vi) कृषीवल: बहुवारं प्रयत्नमकरोत् ………….. वृषः नोत्थितः।
(vii) कृषक: बलीव ………….. पीडयति।
(viii) बहूनि अपत्यानि मे सन्ति ………….. सत्यम्।
(ix) सर्वेषु अपत्येषु जननी तुल्यवत्सला ………….. ।
(x) ………….. जलोपप्लवः सञ्जातः।
उत्तर:
(i) मम गुरुः ननु भगवान् वाल्मीकिः।
(ii) कः एवम् भणति?
(iii) कुपिता सा उच्चैः वदति।
(iv) त्वं तत्र गच्छ।
(v) यूयं चापलं मा कुरुत।
(vi) कृषीवल: बहुवारं प्रयत्नमकरोत् तथापि वृषः नोत्थितः।
(vii) कृषक: बलीव बहुधा पीडयति।
(viii) बहूनि अपत्यानि मे सन्ति इति सत्यम्।
(ix) सर्वेषु अपत्येषु जननी तुल्यवत्सला एव ।
(x) सर्वत्र जलोपप्लवः सञ्जातः।
प्रश्न 3.
विपर्ययाव्ययपदैः सह योजयत (पृष्ठ 79)
उत्तर:
प्रश्न 4.
उचिताथैः सह मेलनं कुरुत
उत्तर:
NCERT 10th Sanskrit (Bhav) Chapter 9, class 10 Sanskrit (Bhav) Chapter 9 solutionsप्
रश्न 5.
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत–
यथा-तथा, यदि-तर्हि ,यथैव-तथैव, यत्र-तत्र, यावत्-तावत्
(i) ………….. लवः ………….. कुशः।
(ii) ………….. अहं कृष्णवर्णः ………….. त्वं किं गौराङ्गः!
(iii) ………….. गुरुः वदति ………….. शिष्यः करोति।
(iv) ………….. वृक्षाः ………….. खगाः।
(v) ………….. लता आगच्छति ………….. त्वं तिष्ठ।
उत्तर:
(i) यथा लवः तथा कुशः।
(ii) यदि अहं कृष्णवर्णः तर्हि त्वं किं गौराङ्गः!
(iii) यथैव गुरुः वदति तथैव शिष्यः करोति।
(iv) यत्र वृक्षाः तत्र खगाः।
(v) यावत् लता आगच्छति तावत् त्वं तिष्ठ।
NCERT 10th Sanskrit (Bhav) Chapter 9, class 10 Sanskrit (Bhav) Chapter 9 solutions
प्रश्न 6.
उदाहरणानुसारं लिखत
उत्तर:
(i) श्वः सोमवासरः
(ii) परश्वः मंगलवासरः
(iii) अद्य रविवासरः
(iv) ह्यः शनिवासरः
(v) अधुना अवकाशः
प्रश्न 7.
पर्यायाव्ययपदानि लिखत
उत्तर:
NCERT 10th Sanskrit (Bhav) Chapter 9, class 10 Sanskrit (Bhav) Chapter 9 solutions
NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 9: Download PDF
NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 9-अव्ययानि
Download PDF: NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 9-अव्ययानि PDF
Chapterwise NCERT Solutions for Class 10 Sanskrit (Bhav) :
- Chapter 1-अपठितावबोधनम्
- Chapter 2-पत्रलेखनम्
- Chapter 3-अनुच्छेदलेखमन्
- Chapter 4-चित्रवर्णनम्
- Chapter 5-रचनानुवादः (वाक्यरचनाकौशलम्)
- Chapter 6-सन्धिः
- Chapter 7-समासा:
- chapter 8-प्रत्यया:
- Chapter 9-अव्ययानि
- Chapter 10-समय:
- Chapter 11-वाच्यम्
- Chapter 12-अशुद्धिसंशोधनाChapter 13-मिश्रिताभ्यासः
- Sanskrit : आदर्शप्रश्नपत्रम्
About NCERT
The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.