Class 10: Sanskrit (Bhav) Chapter 11 solutions. Complete Class 10 Sanskrit (Bhav) Chapter 11 Notes.
Contents
NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 11-वाच्यम्
NCERT 10th Sanskrit (Bhav) Chapter 11, class 10 Sanskrit (Bhav) Chapter 11 solutions
अभ्यासः (पृष्ठ 86-87)
प्रश्न 1.
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत
(i) बालकः पायसं खादति।
उत्तर:
बालकेन पायसः खाद्यते।
(ii) अहं फलं खादामि।
उत्तर:
मया फलं खाद्यते।
(ii) त्वं किं शृणोषि?
उत्तर:
त्वया किं श्रूयते?
(iv) आवां चित्राणि पश्यावः।
उत्तर:
आवाभ्याम् चित्राणि दृश्यन्ते।
(v) वयं पाठं स्मरामः।
उत्तर:
अस्माभिः पाठः स्मर्यते।
(vi) बालकौ धावतः।
उत्तर:
बालकाभ्याम् धाव्यते।
(vii) कुक्कुराः इतस्ततः भ्रमन्ति।
उत्तर:
कुक्कुरैः इतस्ततः भ्रम्यते।
(viii) गजः शनैः शनैः चलति।
उत्तर:
गजेन शनैः शनैः चल्यतेः।
(ix) वानरः कूर्दति।
उत्तर:
वानरेन कूद्यते।
(x) अहं शाटिकां क्रीणामि।
उत्तर:
मया शाटिका क्रीयते।
प्रश्न 2.
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत
(i) श्रमिकः भारं वहति।
उत्तर:
श्रमिकेण भारः उह्यते।
(ii) सः पाषाणं त्रोटयति।
उत्तर:
तेन पाषाणं त्रोट्यते।
(iii) सा गीतं गायति।
उत्तर:
तया गीतं गीयते।
(iv) माता रोटिकां पचति।
उत्तर:
मात्रा रोटिका पच्यते।
(v) पिता फलानि आनयति।
उत्तर:
पित्रा फलानि आनीयन्ते।
(vi) सेवकः सेवां करोति।
उत्तर:
सेवकेन सेवा क्रियते।
(vii) चिकित्सकः उपचारं करोति।
उत्तर:
चिकित्सकेन उपचारः क्रियते।
(viii) नीलिमा पाठं स्मरति।
उत्तर:
नीलिमया पाठः स्मर्यते।
(ix) अहं गृहं गच्छामि।
उत्तर:
मया गृहं गम्यते।
(x) आवां लेखान् लिखावः।
उत्तर:
आवाभ्यां लेखाः लिख्यन्ते।
प्रश्न 3.
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत
(i) अहं जलं पिबामि।
उत्तर:
मया जलं पीयते।
(ii) आवां विद्यालयं गच्छावः
उत्तर:
आवाभ्यां विद्यालयः गम्यते।
(iii) वयं ग्रामं गच्छामः।
उत्तर:
अस्माभिः ग्रामः गम्यते।
(iv) त्वं फलानि खादसि।
उत्तर:
त्वया फलानि खाद्यन्ते।
(v) छात्रः अध्ययनं करोति।
उत्तर:
छात्रेण अध्ययनं क्रियते।
(vi) अहं श्रान्तः भवामि।
उत्तर:
मया श्रान्तः भूयते।
(vii) बालकः क्रीडति।।
उत्तर:
बालकेन क्रीड्यते।
(vii) शिष्यः गुरुं सेवते।
उत्तर:
शिष्येण गुरुः सेव्यते।
(ix) पाचकः भोजनं पचति।
उत्तर:
पाचकेन भोजनं पच्यते।
(x) धावकः धावति।
उत्तर:
धावकेन धाव्यते।
NCERT 10th Sanskrit (Bhav) Chapter 11, class 10 Sanskrit (Bhav) Chapter 11 solutions
NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 11: Download PDF
NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 11-वाच्यम्
Download PDF: NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 11-वाच्यम् PDF
Chapterwise NCERT Solutions for Class 10 Sanskrit (Bhav) :
- Chapter 1-अपठितावबोधनम्
- Chapter 2-पत्रलेखनम्
- Chapter 3-अनुच्छेदलेखमन्
- Chapter 4-चित्रवर्णनम्
- Chapter 5-रचनानुवादः (वाक्यरचनाकौशलम्)
- Chapter 6-सन्धिः
- Chapter 7-समासा:
- chapter 8-प्रत्यया:
- Chapter 9-अव्ययानि
- Chapter 10-समय:
- Chapter 11-वाच्यम्
- Chapter 12-अशुद्धिसंशोधनाChapter 13-मिश्रिताभ्यासः
- Sanskrit : आदर्शप्रश्नपत्रम्
About NCERT
The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.