NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 11-वाच्यम्
NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 11-वाच्यम्

Class 10: Sanskrit (Bhav) Chapter 11 solutions. Complete Class 10 Sanskrit (Bhav) Chapter 11 Notes.

NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 11-वाच्यम्

NCERT 10th Sanskrit (Bhav) Chapter 11, class 10 Sanskrit (Bhav) Chapter 11 solutions

अभ्यासः (पृष्ठ 86-87)

प्रश्न 1.
अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत

(i) बालकः पायसं खादति।
उत्तर:

बालकेन पायसः खाद्यते।

(ii) अहं फलं खादामि।
उत्तर:

मया फलं खाद्यते।

(ii) त्वं किं शृणोषि?
उत्तर:

त्वया किं श्रूयते?

(iv) आवां चित्राणि पश्यावः।
उत्तर:

आवाभ्याम् चित्राणि दृश्यन्ते।

(v) वयं पाठं स्मरामः।
उत्तर:

अस्माभिः पाठः स्मर्यते।

(vi) बालकौ धावतः।
उत्तर:

बालकाभ्याम् धाव्यते।

(vii) कुक्कुराः इतस्ततः भ्रमन्ति।
उत्तर:

कुक्कुरैः इतस्ततः भ्रम्यते।

(viii) गजः शनैः शनैः चलति।
उत्तर:

गजेन शनैः शनैः चल्यतेः।

(ix) वानरः कूर्दति।
उत्तर:

वानरेन कूद्यते।

(x) अहं शाटिकां क्रीणामि।
उत्तर:

मया शाटिका क्रीयते।

प्रश्न 2.
अधोलिखितवाक्येषु कर्मपदं परिवर्त्य वाक्यानि लिखत

(i) श्रमिकः भारं वहति।
उत्तर:
श्रमिकेण भारः उह्यते।

(ii) सः पाषाणं त्रोटयति।
उत्तर:
तेन पाषाणं त्रोट्यते।

(iii) सा गीतं गायति।
उत्तर:
तया गीतं गीयते।

(iv) माता रोटिकां पचति।
उत्तर:
मात्रा रोटिका पच्यते।

(v) पिता फलानि आनयति।
उत्तर:
पित्रा फलानि आनीयन्ते।

(vi) सेवकः सेवां करोति।
उत्तर:
सेवकेन सेवा क्रियते।

(vii) चिकित्सकः उपचारं करोति।
उत्तर:
चिकित्सकेन उपचारः क्रियते।

(viii) नीलिमा पाठं स्मरति।
उत्तर:
नीलिमया पाठः स्मर्यते।

(ix) अहं गृहं गच्छामि।
उत्तर:
मया गृहं गम्यते।

(x) आवां लेखान् लिखावः।
उत्तर:
आवाभ्यां लेखाः लिख्यन्ते।

प्रश्न 3.
अधोलिखितवाक्येषु क्रियापदपरिवर्तनं कृत्वा वाक्यानि लिखत

(i) अहं जलं पिबामि।
उत्तर:
मया जलं पीयते।

(ii) आवां विद्यालयं गच्छावः
उत्तर:
आवाभ्यां विद्यालयः गम्यते।

(iii) वयं ग्रामं गच्छामः।
उत्तर:
अस्माभिः ग्रामः गम्यते।

(iv) त्वं फलानि खादसि।
उत्तर:
त्वया फलानि खाद्यन्ते।

(v) छात्रः अध्ययनं करोति।
उत्तर:
छात्रेण अध्ययनं क्रियते।

(vi) अहं श्रान्तः भवामि।
उत्तर:
मया श्रान्तः भूयते।

(vii) बालकः क्रीडति।।
उत्तर:
बालकेन क्रीड्यते।

(vii) शिष्यः गुरुं सेवते।
उत्तर:
शिष्येण गुरुः सेव्यते।

(ix) पाचकः भोजनं पचति।
उत्तर:
पाचकेन भोजनं पच्यते।

(x) धावकः धावति।
उत्तर:
धावकेन धाव्यते।

NCERT 10th Sanskrit (Bhav) Chapter 11, class 10 Sanskrit (Bhav) Chapter 11 solutions

NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 11: Download PDF

NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 11-वाच्यम्

Download PDF: NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 11-वाच्यम् PDF

Chapterwise NCERT Solutions for Class 10 Sanskrit (Bhav) :

About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More