NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 10-भूकंपविभीषिका
NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 10-भूकंपविभीषिका

Class 10: Sanskrit (Shemushi) Chapter 10 solutions. Complete Class 10 Sanskrit (Shemushi) Chapter 10 Notes.

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 10-भूकंपविभीषिका

NCERT 10th Sanskrit (Shemushi) Chapter 10, class 10 Sanskrit (Shemushi) Chapter 10 solutions

प्रश्न 1.
एकपदेन उत्तरं लिखत

(क) कस्य दारुण-विभीषिका गुर्जरक्षेत्रं ध्वंसावशेषेषु परिवर्तितवती?
(ख) कीदृशानि भवनानि धाराशायीनि जातानि?
(ग) दुर्वार-जलधाराभिः किम् उपस्थितम्?
(घ) कस्य उपशमनस्य स्थिरोपायः नास्ति?
(ङ) कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते?
उत्तर:
(क) भूकम्पस्य
(ख) बहुभूमिकानि
(ग) महाप्लावनदृश्यम्
(घ) भूकम्पस्य
(ङ) विवशाः

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

(क) समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?
(ख) भूकम्पस्य केन्द्रबिन्दुः कः जनपदः आसीत्?
(ग) पृथिव्याः स्खलनात् किं जायते?
(घ) समग्रं विश्वं कैः आतंकितः दृश्यते?
(ङ) केषां विस्फोटैरपि भूकम्पो जायते?
उत्तर:
(क) समस्तराष्ट्र गणतन्त्र-दिवस-पर्वणि नृत्य-गीतवादित्राणाम् उल्लासे मग्नम् आसीत्।
(ख) भूकम्पस्य केन्द्रबिन्दुः भुजनगरं जनपदः आसीत्।
(ग) पृथिव्याः स्खलनात् महाकम्पन जायते येन महाविनाशदृश्यं समुत्पद्यते।
(घ) समग्रो विश्वः भूकम्पैः आतंकितः दृश्यते।
(ङ) ज्वालामुखपर्वतानां विस्फोटैः अपि भूकम्पो जायते।

प्रश्न 3.
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
(ग) विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।
(घ) एतादृशी भयावहघटना गढवालक्षेत्रे घटिता।
(ङ) तदिदानीम् भूकम्पकारणं विचारणीयं तिष्ठति।

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 10-भूकंपविभीषिका


प्रश्ना:-
(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं केषु परिवर्तितवती?
(ख) के कथयन्ति यत् पृथिव्याः अन्तर्गर्भे, पाषाणशिलानां संघर्षणेन कम्पनं जायते?
(ग) विवशाः प्राणिनः कुत्र/कस्मिन् पिपीलिकाः इव निहन्यन्ते?
(घ) कीदृशी भयावहघटना गढ़वालक्षेत्रे घटिता?
(ङ) तदिदानीम् किम् विचारणीयं तिष्ठति?

प्रश्न 4.
‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।
उत्तर:
भूमेः विभिन्नकारणेभ्यः सम्पन्नः कम्पनम् इत्यादयः वैपरीत्यमेव भूकम्पः कथ्यते। भूकम्पः यदा सम्भवति तदा तरङ्गानां सरण्या भूमिः कम्पिता भवति। भूकम्पस्य केन्द्र परितः एते तरङ्गाः भूकम्प: यदाकदा महाविनाशस्य कारणं भवति। भूकम्पेन क्षणेनैव भवनानि धराशायीनि भवन्ति।

प्रश्न 5.
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरय

(क) समग्रं भारतम् उल्लासे मग्नः ………………। (अस् + लट् लकारे)
(ख) भूकम्पविभीषिका कच्छजनपदं विनष्टं …………… (कृ + क्तवतु + ङीप्)
(ग) क्षणेनैव प्राणिनः गृहविहीनाः ……… (भू + लङ्, प्रथम-पुरुषः बहुवचनम्)
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां . ..। (भू + लट्, प्रथम-पुरुषः बहुवचनम्)
(ङ) मानवाः . … यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
(च) नदीवेगेन ग्रामाः तदुदरे …. … । (सम् + आ + विश् + विधिलिङ्, प्रथम-पुरुषः एकवचनम्)
उत्तर:
(क) समग्रं भारतम् उल्लासे मग्नः अस्ति।
(ख) भूकम्पविभीषिका कच्छजनपदं विनष्टं कृतवती।
(ग) क्षणेनैव प्राणिनः गृहविहीनाः अभवन्।
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां भवन्ति।
(ङ) मानवाः पृच्छन्ति यत् बहुभूमिकभवननिर्माणं करणीयम् न वा?
(च) नदीवेगेन ग्रामः तदुदरे समाविशेत्।

प्रश्न 6.
सन्धिं/सन्धिविच्छेदं च कुरुत

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 10-भूकंपविभीषिका


उत्तर:
(क) किञ्च = किम् + च
(ख) नगरन्तु = नगरम् + तु
(ग) विपन्नञ्च = विपन्नम् + च
(घ) किन्नु = किम् + नु
(ङ) भुजनगरन्तु = भुजनगरम् + तु
(च) सञ्चयः = सम् + चयः

(आ) विसर्गसन्धिनियमानुसारम् –

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 10-भूकंपविभीषिका


उत्तर:
(क) शिशवस्तु = शिशवः + तु
(ख) विस्फोटैरपि = विस्फोटैः  अपि
(ग) सहस्रोशोऽन्ये = सहस्त्रः + अन्ये
(घ) विचित्रोऽयम् = विचित्रः अयम्
(ङ) भूकम्पो जायते = भूकम्पः + जायते
(च) वामनकल्प एव = वामनकल्प + एव

प्रश्न 7.
(अ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत
(क) — (ख)

सम्पन्नम् — प्रविशन्तीभिः
ध्वस्तभवनेषु — सुचिरेणैव
निस्सरन्तीभिः — विपन्नम्
निर्माय — नवनिर्मितभवनेषु
क्षणेनैव — विनाश्य
उत्तर:
(क) — (ख)
(1) सम्पन्नम् — विपन्नम्
(2) ध्वस्तभवनेषु — नवनिर्मितभवनेषु
(3) निस्सरन्तीभिः — प्रविशन्तीभिः
(4) निर्माय — विनाश्य
(5) क्षणेनैव — सुचिरेणैव

(आ) ‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि तयोः संयोगं कुरुत
(क) — (ख)
पर्याकुलम् — नष्टाः
विशीर्णाः — क्रोधयुक्ताम्
उद्गिरन्तः — संत्रोट्य
विदार्य — व्याकुलम्
प्रकुपिताम् — प्रकटयन्तः
उत्तर:
(क) — (ख)
(1) पर्याकुलम् — व्याकुलम्
(2) विशीर्णाः — नष्टाः
(3) उगिरन्तः — प्रकटयन्तः
(4) विदार्य — संत्रोट्य
(5) प्रकुपिताम् — क्रोधयुक्ताम्

प्रश्न 8.
(अ) उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत

NCERT Solutions for Sanskrit (Shemushi): Chapter 10-भूकंपविभीषिका
NCERT Solutions for Sanskrit (Shemushi): Chapter 10-भूकंपविभीषिका


उत्तर:

NCERT Solutions for Sanskrit (Shemushi): Chapter 10-भूकंपविभीषिका

(आ) पाठात् विचित्य समस्तपदानि लिखत
(i) महत् च तत् कम्पनं = ……………
(ii) दारुणा च सा विभीषिका = ……………
(ii) ध्वस्तेषु च तेषु भवनेषु = ……………
(iv) प्राक्तने च तस्मिन् युगे = ……………
(v) महत् च तत् राष्ट्र तस्मिन् = ……………
उत्तर:
(i) महत्कम्पनम्
(ii) दारुणविभीषिका
(iv) प्राक्तनयुगे
(v) महाराष्ट्र
(iii) ध्वस्तभवनेषु

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 10: Download PDF

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 10-भूकंपविभीषिका

Download PDF: NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 10-भूकंपविभीषिका PDF

Chapterwise NCERT Solutions for Class 10 Sanskrit (Shemushi) :

About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More